@001 bauddha-sam%skr%ta-grantha#vali#-9 ##Buddhist Sanskrit Texts-No.9## guhyasama#ja ##TANTRA OR## tatha#gataguhyaka ##First Edition Edited by Dr. S. BAGCHI Second Edition Edited by Dr.SRIDHAR TRIPATHI PUBLISHED BY THE MITHILA INSTITUTE OF POST-GRADUATE STUDIES AND RESEARCH IN SANSKRIT LEARNING, DARBHANGA## 1988 @002 bauddha-sam%skr%ta-grantha#vali#-9 s*ri#guhyasama#jatantram prathamasam%skaran%am mithila#vidya#pi#t%hapradha#nena s*ri#s*i#ta#m%s*us*ekharaba#gacis*arman%a# paris%kr%tam evam% sampa#ditam dviti#yasam%skaran%am d%a#.C0 s*ri#dharatripa#t%hina# sampa#ditam darabhan*ga#sthamithila#vidya#pi#t%hena praka#s*itam s*aka#bda: 1910 sam%vat 2045 ais*avi#ya#bda: 1988 @003 ##Copies of this Volume may be had, postage paid, from the Director Mithila Institute, Darbhanga on pre-payment either in cash, Postal Order or M. O. of Rs. 51.00 Printed by R. P. Pandya at the Tara Printing Works, Varanasi and Published by Dr. S. Tripathi, Director, Mithila Institute, Darbhanga, Bihar.## @001 ##The Government of Bihar established the Institute of Post-Graduate Studies and Research in Sanskrit Learning at Darbhanga in 1951 with the object, inter alia, to promote advanced studies and research in Sanskrit Learning to bring together the traditional Pandits with their profound learning and the modern scholars with their technique of research and investigation and to publish works of perma- nent value to scholars. This Institute is one of the six Research Institutes being run by the Government of Bihar. The five others are : (i) Research Institute of Prakrit, Jaino- logy and Ahimsa at Vaishali; (ii) Kashi Prasad Jayasawal Research Institute for research in ancient, medieval and modern Indian History at Patna; (iii) Bihar Rastrabhasa Parishad for research and advanced studies in Hindi at Patna; (iv) Nava Nalanda Mahavihar for Research and Post- Graduate Studies in Buddhist Learning and Pali at Nalanda and (v) Institute of Post-Graduate Studies and Research in Arabic and Persian Learning at Patna. As part of this programme of rehabilitating and reorientating ancient learning and scholarship, the editing and publication of this volume have been undertaken with the cooperation of scholars in Bihar and outside. Govern- ment of Bihar hope to continue to sponsor such projects and trust that this humble service to the world of scholarship and learning would bear fruit in the fulness of time.## @002 vis%aya#nukraman%ika# pr%s%t%ha sam%khya# ##Introduction in English and Hindi## i-xx dviti#yasam%skaran%asya avataran%ika# xxi ##List of Abbreviations## xxv sarvatatha#gatasama#dhiman%d%ala#dhis%t%ha#napat%ala: prathama: 1-7 bodhicittapat%alo dviti#ya: 8-10 vajravyu#ho na#ma sama#dhipat%alastr%ti#ya: 11-12 guhyaka#yava#kcittaman%d%alapat%alas*caturtha: 13-14 samantacarya#grapat%ala: pan~cama: 15-16 ka#yava#kcitta#dhis%t%ha#napat%ala: s%as%t%ha: 17-20 mantracarya#pat%ala: saptama: 21-24 cittasamayapat%alo's%t%ama: 25-27 parama#rtha#dvayatattva#rthasamayapat%alo navama: 28-30 sarvvatatha#gatahr%dayasan~codanapat%alo das*ama: 31-33 sarvvatatha#gatamantrasamayatattvavajra vidya#purus%ottamapat%ala eka#das*a: 34-39 samayasa#dhana#granirdes*apat%alo dva#das*a: 40-47 samayavyu#hatattva#rthabha#vana#sambodhipat%alastrayodas*a: 48-63 mantra#kars%an%avijr%mbhitara#jo na#ma sama#dhipat%alas*caturdas*a: 64-75 sarvacittasamayasa#ravajrasam%bhu#tirna#ma pat%ala: pan~cadas*a: 76-90 sarvasiddhiman%d%alavajra#bhisambodhirna#ma pat%ala: s%od%as*a: 91-102 sarvatatha#gatasamayasambaravajra#dhis%t%ha#napat%ala: saptadas*a: 103-119 sarvaguhyanirdes*avajrajn~a#na#dhis%t%ha#nam% na#ma pat%alo's%t%a#das*a: 120-139 sama#dhisu#ci# 141-144 s*lokasu#ci# 145-177 @i ##INTRODUCTION## ##The## guhyasama#ja ##{1. The esoteric or symbolic meaning of this name has been laid bare in the eighteenth chapter of it. Cf.## trividham% ka#vyava#kcittam% guhyam ity abhidhi#yate | sama#jam% mi#lanam% proktam% sarvabuddha#bhidha#nakam || ##GST. XVIII.122.} Tantra is one of the earliest Tantric texts and it commands a position of unique importance in the realm of the Buddhist Tantric literature. It has ex- pounded the procedure of the different tantric rites and practices of## vajraya#na ##Buddhism. {2. The meaning of the technical term vajra is susceptible of varia- tion with the variation of the context. The## guhyasama#ja (##P.124) has furni- shed the following interpretation of it## : pan~ca hetis*ca vetis*ca vajram ity abhidhi#yate. ##Besides it has made this momentous observation concerning the underlying significance of the expression## vajraya#na : moho dves%as tatha# ra#ga: sada# vajre rati: sthita# | upa#ya#s tena buddha#na#m% vajraya#nam iti smr%tam || (##Ibid, P. 125). Dr. Bhattacarya in his work entitled An Introduction to Buddhist Esoterism (P. 27 f. n.) has quoted the following verse that reveals the symbolic meaning of it (Vajra) :## dr%d%ham% sa#ram asaus*i#ryam acchedya#bhedyalaks%an%am | ada#hi avina#s*ica s*u#nyata# vajram ucyate || ##Dr. Winternitz has elucidated the salient features of## vajraya#na ##as follows## : "vajraya#na ##is the "vehicle" which leads men to salvation not only by using Mantras, but by means of all things which are denoted by the word vajra. Now vajra is a word with many meanings. It means "diamond" and denotes everything which is hard and imper- meable, which cannot be cleft, nor burnt, nor destroyed. Vajra also means the "thunderbolt", the weapon of the god Indra, who appears in Buddhist mythology as## vajrapa#n%i ##"he who holds the Vajra in his hand." It is also the name for the weapon of the ascetics and monks when fighting against hostile powers. Then again, the## s*u#nya, ##the indescribable absolute, which is taught by the## ma#dhyamikas ##to be the @ii It also goes under the title of the## tatha#gataguhyaka ##or## as%t%a#das*apat%ala, ##signifying its eighteen chapters. {1. Dr. Winternitz has referred to the fact that the## tatha#gata- guhya-su#tra ##which has been quoted in the## s*iks%a#samuccaya is different from the## guhyasama#ja tantra. ##So the former should not be confounded with the latter, HOIL, Vol. II, P.635.} Its wide popularity is evident from the fact that it was translated into Chinese, Tibetan, and other languages of the different Buddhist countries. The Tibetan Tangyur collection has preserved innumerable commentaries and expository treatises on the## Guhyasama#ja ##and their formidable list has been furnished by Dr. B. Bhattacarya in his Introduction {2. Introduction to the GST, P.XXX ff. } to it. The publication of those rare and important works remains a desideratum in the matter of undertaking a thorough and comprehensive study of the fundamental tenets and doctrines of the## guhyasama#ja ##or Yogatantra school. It deserves mention that the later authors of the Buddhist Tantric works have quoted the ipse dixit of the## guhyasama#ja ##in order to vouch for the authenticity of their own original theories and interpretations.## Indrabhu#ti ##in his## jn~a#nasiddhi ##and Advayavajra in his## advayavajrasam%graha ##have admitted the unimpeachable authority of it by frequently quoting its pronouncements. {3.Ibid, P. XXXII.##} ------------------- sole reality, and also the## vijn~a#na ##or consciousness, which according to the## yoga#ca#ryas ##is the sole reality,-both of these are described as being indestructible as a vajra. Lastly, in the mystic language of some of the adherents of the## vajraya#na, ##and that of the## s*a#ktas, ##vajra also means the male organ, just as Padma, "the lotus", serves as a term to describe the female sexual organ. furthermore the## vajraya#na ##teaches a monistic (Advaita) philosophy. All beings are Vajra beings (vajra-sattva), and the one and only Vajrasattva is immanent in all beings.... Thus the## vajraya#na ##is a queer mixture of monistic philosophy, magic and erotics, with a small admixture of Buddhist ideas-HOIL, Vol.II, P.388. @iii It is traditionally held that the## guhyasama#ja ##is consti- tuted of two distinct sections, viz.## pu#rva#rdhaka#ya ##and## uttara#rdhaka#ya. ##But there are convincing grounds which debar the subsequent section of it from laying claim to authenti- city. It is the previous portion alone which is entitled to be accounted as the basic part of the present work. There is unanimity amongst the later authors of the Buddhist Tantras that the main body of the## guhyasama#ja ##is confined to eighteen chapters only. The latter part of it has inflated its bulk by integrating a substantial portion of the## prajn~o- pa#yavinis*cayasiddhi ##of## anan*gavajra ##who `flourished at the end of the seventh century'.{1. Bhattacarya, Preface to the GST., VI.} The problem of fixation of its date of composition has exercised the minds of doctor and professors of the Buddhist Tantric Vehicle. Dr. Bhattacarya has tentatively suggested that## asan*ga ##who belonged to the 3rd century A.D. is the author of it. {2. Bhattacarya, Introduction to the GST, XI-XII, XXXIV.} But this view cannot pass muster owing to the absence of its attestation by corroborative evidence. So all attempts at precise determination of his date will prove futile unless sufficient data closely connected with subject are available. It is remarkable that the number of mystic syllables and Kulas as provided by the## man~jus*ri#mu#lakalpa ##is not in conformity with that furnished by the## guhyasama#ja. ##Besides the conception of the five transcendent Buddhas is conspicuous by its absence in the former work. The consi- deration of these facts has induced a section of Professors of the Tantric literature to assign an earlier date of composition to it## (man~jus*ri#mu#lakalpa). The sacred canonical texts of both the great and little vehicles have prescribed a rigorous course of moral and spiritual discipline for all aspirants after## nirva#n%a. ##It is @iv obvious that the imposition of ascetic austerity entailed a terrible physical hardship on them. Besides, they did not hold out any prospect of realization of the goal of Buddha- hood within the span of present life or birth. On the contrary, it was reiterated by them that the attainment of this blessed state would be possible only after the termina- tion of series of transmigrations extending over many hundreds of thousands of millions of Kalpas. The## guhyasama#ja, ##on the other hand, revealed the way that leads to the winning of Buddha knowledge in the pre- sent state of existence and that also in the minutest point of time.## {1. api tu bhagavanta: sarvatatha#gata# asmin guhyasama#ja budd- habodhim% ks%an*alavamuhu#rtenai'va nis%pa#dayanti. yad anekair ga#n*ga#nadi#va#luka#samai: kalpai: ghat%ayanto bodhisattva# bodhim% na pra#pnuvanti. Tad ihai va janmani guhyasama#ja#bhirato bodhisattva: sarvatatha#gata#na#m% buddha iti sam%khya#m% gacchati- ##GST, XVII, P.116. ##It has alluded to the fact that a candidate for enlightenment cannot accomplish his objective even by abiding in auster and difficult religious regulations (niyama). But it has proclaimed in bold accent that an individual succeeds in attaining the ultimate end of his life by gratifying all sensual desires.## {2. dus%karair niyamais ti#vrai: sevayama#no na sidhyati | sarvaka#mopabhogais tu sevayam%s*ca#'su sidhyati || ##GST. 21 It has opened the gate of an easy way for the speedy realization of spiritual liberation through the medium of Yaugic trances and the performance of Tantric rites. It has set forth two types of siddhi, viz,## sa#ma#nya# ##and## uttama# ##that lead to the acquirement of supernatural powers. The former variety includes the miraculous way of vanishing## (antardha#na) ##and the like, whereas the latter has been ex- tolled as of a superior type owing to the fact that it is## @v ##instrumental in the realization of Buddhahood.## {1. antardha#na#daya: siddha#: sa#ma#nya# iti ki#rtita#: | siddhir uttamam ity a#hur buddha# buddhatvasa#dhanam || ##GST, XVIII, p. 131} The practice of six-member## {2. seva#s%ad%an*gayogena kr%tva# sa#dhanam uttamam | sa#dhayed anyatha# naiva ja#yate siddhir uttama#- ##Ibid, P. 132. The six members of Yoga have been set down in the following order:## (1) pratya#ha#ra, (2) dhya#na, (3) pra#n%a#ya#ma, ¯ (4) dha#ran%a#, (5) anusmr%ti, ##and## (6) sama#dhi, cf. pratya#ha#ras tatha# dhya#nam% pra#n%a#ya#mo'tha dha#ran%a# | anusmr%ti: sama#dhis*ca s%ad%an*go yoga ucyate || ##Ibid, P. 132 The essential feature of each of them has been elucidated in extenso in the succeeding verses.} Yoga has been prescribed as the means for effectuating it. The first chapter of the## guhyasama#ja ##has provided a vivid account of a magic circle (man%d%ala) of five transcendent Buddhas together with the five female deities. It has been stated that the Lord Budhicittavajra performed five different varieties of spiritual contemplation in the order indicated below :## (1) jn~a#napradi#pavajra (2) sarvatatha#gata-samayasam- bhvavajra, (3) sarvatatha#gata-ratnasambhavajras*ri# (4) maha#- ra#gasambhava-vajra, ##and## (5) amoghasamayasambhavavajra. ##And he articulated an equal number of mystic syllables (mantra), viz,## (1) vajradhr%k (2) jinajik, (3) ratnadhr%k (4) a#rolik ##and## (5) prajn~a#dhr%k ##in conformity to the order of realization of each one of them. And as a consequence of it, he got himself magically metamorphosed into five male forms in the wake of the performance of the individual spiritual contemplation and the recitation of the individual mystic syllable mentioned above. They bear the names @vi in the following order of succession:## (1) aks%obhya, (2) vairocana, (3) ratnaketu, (4) lokes*varamaha#vidya#dhipati, ##and (5) Amoghavajra and were assigned different seats in different directions of the Lord Bodhicittavajra in order to constitute a magic circle. Again, the Lord became engrossed in five different types of spiritual contemplations and chan- ted an equal number of magic-spell closely following each one of them (spiritual contemplation). As a result of it, one after another the five female deities as the metamor- phoses of the Lord came into existence. Their names are## (1) dves%arati, (2) moharati, (3) i#rs%ya#rati, (4) ra#garati, ##and## (5) vajrarati ##and they came to be individually associated with the five transcedent Buddhas in order of their mention. Thereupon the Lord resorted to the four varieties of spiri- tual contemplations and articulated the four distinct mystic incantations, viz.## yama#ntakr%t, prajn~a#ntakr%t, padma#ntakr%t, ##and vighna#ntakr%t following the order of their succession. The effect of it was that He became metamorphosed into four guardian deities who were placed on the eastern, southern, western and northern gates in conformity to the order of their emergence. The## guhyasama#ja ##has made the observa- tion that the five magically created Buddhas are the symbols of the five conglomerations (skandha),## {1. pan~caskandha#: sama#sena pan~cabuddha#: prakirtita: ##GST, XVIII. P. III.} thus wrapping up its meaning in a mystical garb. The## guhyasama#ja ##has observed that the## tatha#gatas ##emanated from the body of the Lord Vairocana by meta- morphosing themselves into four female forms as enumerated below viz.## locana#, ma#maki#, pa#n%d%arava#sini# ##and## samayata#ra#. {2. ...svabimba#ni stribimba#ny abhinirma#ya bhagavato vairocanasya ka#ya#d abhinis%kranta# abhu#van. tatra kecit buddhalocana#ka#ren%a kecit ma#makya#ka#ren%a, kecit pa#n%d%arava#- sinya#ka#ren%a, kecit samayata#ra#ka#ren%a sam%sthita# abhu#van- ##GST, 2. @vii It has also stated that they are representative of the physical elements.## {1. pr%thivi# locana# khya#ta# abdha#tur ma#maki# smr%ta# | pa#n%d%ara#khya# bhavet tejo va#yus ta#ra# praki#rttita# || ##Ibid, XVII, P. III. Dr. Bhattacarya in his Introduction has repea- tedly emphasized that they are the## s*akti ##of the## dhya#ni buddhas. ##He has also referred to the## abhis%eka ##of## prajn~a# {2. ##GST, pp 129-31 ff.} and is inclined to identify her with the## s*akti-##the conception of which has been elaborately developed in the Brahmanical Tantric works. We however, refrain from making any comment upon it. The second chapter of the## guhyasama#ja is exclusively devoted to the elaboration of the nature and the way of development of the thought of enlightenment (bodhicitta), which is one of the most important themes of## maha#ya#na Buddhism. It has recounted that the Lord## Sarvatatha#gata- ka#ya-va#kcittavajra ##Himself together with Vairocana,## aks%o- bhya, ratnaketu, amita#yu ##and Amoghasiddhi became engrossed in different types of Yaugic trances in order of rapid succession and revealed the different aspects of the bodhicitta in conformity with the distinct trait of their indi- vidual realization. The gist of their revelation is that an elightened mind comprehends all individual things as absolutely destitute of any association with the ego or the Fso-called reality. It is only the ultimate emptiness of all entities that flashes into the awakened mind.## {3. abha#ve bha#vana#bha#vo bha#vana# naiva bha#vana# | iti bha#vo na bha#va: sya#d bha#vana# no'palabhyate || ....sarvabha#vavigatam% skandhadha#tva#yatangra#hyagrahaka- varjitam% dharmanaira#tmyasamataya# svacittam a#dyanutpannam% s*u#nyata#bha#vam%... anutpanna# ime bha#va# na dharma# na ca dharmata# | a#ka#s*am iva naira#tmyam idam% bodhinayam% dr%d%ham || abha#va#: sarvadharma#s te dharmalaks%an%a varjita#: | dharmanaira#tmyasambhu#ta# idam% bodhinayam% dr%d%ham% || ##It is worthy @viii of remark that the key-note of this chapter is attuned to the philosophical doctrine of Voidness as expounded by## na#ga#rjuna. ##The## guhyasama#ja ##has laid emphasis on bringing into active operation the dormant psychical power by means of Yaugic trances and exhibition of magical performances. It has alluded to the different types of## sama#dhi, mudra# ##and## man%d%ala ##and has laid bare the vulgar tantric rites and methods. {1. Cf. GST. Chaps. III-IV.} The fifth chapter of it has dealt with the religious course of conduct to be observed by an individual committed to the best vehicle. It has stated in unambiguous terms that the road leading to the attainment of emancipation is open to all irrespective of caste, creed and credentials of spiritual attainment. It has unequivocally set forth that even moral turpitude cannot debar a candidate from entering into Tantric and Yaugic way of perfection and enlightenment. The Lord Himself performed a miracle in order to bring home the truth of this new gospel preached by him to the minds of the infidel Bodhisattvas. {2. Ibid, Chap. V, pp. 15-16 ff.## ------------------- anutpannes%u dharmes%u na bha#vo na ca bha#vana# | a#ka#s*apadayogena iti bha#va: pragi#yate || prakr%tiprabha#svara# dharma#: suvis*uddha# nabha:sama#: | na bodhir na#bhisamayam idam% bodhinayam% dr%d%ham || ##Cf. also the following laudatory verses:## aho buddha aho dharma aho san*ghasya des*ana# | s*uddhatattva#rtha s*uddha#rtha bodhicitta namo'stu te || dharmanaira#tmyasambhu#ta# buddhabodhiprapu#raka | nirvikalpa nira#lamba bodhicitta namos'tu te || samantabhadhra sattva#rtha bodhicittapravartaka | bodhicarya maha#vajra bodhicitta namo'stu te || cittam% ta#tha#gatam% s*uddham% ka#yava#kcittavajradhr%k | buddhabodhiprada#ta# ca bodhicitta namo'stu te || ##GST, pp. 8-10.## @ix ##It has been stated in the ninth chapter that the Bodhi- sattvas expressed their remonstrance against the open propa- gation of immoral practices as conducive to mantrasiddhi and the attainment of enlightenment. The Lord realized their difficulty in aligning themselves with this apparently abominable cult and made the following observations in order to reveal the underlying significance of it.## ma# kula- putra# ima#m% hi#nasam%jn~a#m% jugupsitasam%jn~a#m% cotpa#dayatha. tat kasma#d heto: ? ra#gacarya# kulaputra# yaduta bodhisattva- carya# yad uta agracarya#. tad yatha# api na#ma kulaputra# a#ka#s*am% sarvatra#'nugatam a#ka#s*a#nugatani sarvadharma#n%i, ta#ni# na ka#madha#tusthita#ni na ru#padha#tusthita#ni na#ru#padha#tusthi- ta#ni... na caturmaha#bhu#tasthita#ni. evam eva kulaputra#: sarvadharma# anugantavya#:. idam arthavas*am% vijn~a#ya sarva- tatha#gata#: sarvasattva#na#m a#s*ayam% vijn~a#ya tato dharmam% des*ayanti. evam% eva kulaputra# a#ka#s*adhatupadaniruktya# te tatha#gatasamaya# anugantavya#: tad yatha# api na#ma kulaputra#: ka#n%d%am% ca mathani#yam% ca purus%ahastavya#ya#mam% ca prati#tya dhuma: pra#durbhavati agnim abhivartayati sa ca#'gnir na ka#n%d%asthito na mathani#yasthito na purus%aha#sta- vya#ya#masthita:. evam eva kulaputra# sarvatatha#gata-vajra- samaya# anugantavya#: gamana#gamana#dyair iti. {1. ##GST. P.30 } The## guhyasama#ja ##has mentioned the names of the different Buddhist deities together with their fantastic forms and magic-powers. We have already referred to the five transcendent or spiritual Buddhas, the five female deities and the four deities protecting the four gates. Besides the names of## apara#jita, {2. apara#jitam% maha#krodham...##GST, P. 57.##} hayagri#va, {3. hayagrivam% maha#krodham...##Ibid, P.57; 60.##} vajra#mr%ta, {4. ##Ibid, P. 57; 60.##} t%akkira#ja, {5. t%akkira#jam% maha#krodham%...##Ibid, P. 57; 68; 126.##} @x maha#vala, {1. ##Ibid, P. 57; 61##} ni#ladan%d%a, {2. ##Ibid, P. 57; 62;##} vajra#cala, {3. ##Ibid, P. 57.##} eka#ks%ara, {4. ##Ibid, P. 57##} sumbha, {5. s*umbham% jn~a#na#gradharam...##Ibid, P. 57## } jambhala, {6. evam% tus%yati yaks%endro jambhalendro maha#dyuti:- ##Ibid.##} cundavajri#, {7. pa#tanam% ka#yava#kcitte cundavajri#m% vibha#vayet- ##GST, P. 99.##} man~jus*ri#, {8. ##Ibid, PP. 36, 56; 79; 108;##} ekajat%a# {9. ##Ibid, 71} and of others occur in it. An Important position has been accorded to both Vajrasattva, {10. Ibid, 23, 31, 37, 44, 47, 51, 52, 53, 58, 68, 69, 70, 71, 72, 74, 76, 81, 82, 83, 84, 88, 89, 90, 93, 94, 96, 97, 99, 103, 104, 107, 113, 133.} and Vajradhara {11. Ibid, 13, 17, 28, 29, 31, 33, 39, 40, 48, 52, 56, 64, 76, 80, 81, 82, 84, 85, 92, 99, 100, 103, 108, 109, 111, 112, 116, 117, 122.} who shine forth as the defica- tion of## s*u#nya. ##It is remarkable that a few deities of the Brahmanical pantheon, viz. Rudra,## {12. brahmarudra#dayo deva# na pas%yanti kada#cana- ##GST, XII, 40##} s*iva, {13. ...ekalin*ge s*ava#laye ...##Ibid XII.43##} vis%n%u, {14. ka#yavajro bhavet brahma# va#gvajras tu mahes*vara: cittavajradharo ra#ja# saiva vus%n%ur mahardhika: ##Ibid, XVII, 105 } Indra,(15) and others, (16) have been referred to in it with scant reverence. The## guhyasama#ja tantra ##was critically edited and published by Dr. Benoytosh Bhattacarya as No. LIII of the Gaekwad's Oriental Series in 1931. And we gratefully acknowledge without any qualification and reservation that the present edition is based on it. We have, however, made a few alterations according to our own lights. It is expected that this new edition will prove useful to the students and lovers of the Buddhist Tantric literature. Mithila Research Institute, Durbhanga 24-8-65 SITANSUSEKHAR BAGCHI## ------------------- @ix pra#kkathan bauddhatantra-sa#hitya mem% "{1. guhyasama#ja s*abda ka# rahasyapu#rn%a athava# sa#m%ketika artha isa grantha ke 18 pat%ala mem% spas%t%aru#pa se kaha# gaya# hai | granthakarta# ne isa s*abda ke artha ka# pratipa#dana isa praka#ra kiya# hai : "trividham% ka#yava#kcittam% guhyamityabhidhi#yate | sama#jam% mi#lanam% proktam% sarvabuddha#bhidha#nakam || (gu0 sa0 ta0 pr%0 122)} "guhyasama#jatantra" ka# eka mahattvapu#rn%a stha#na hai | yaha eka pra#ci#natama grantha hai | isamem% {2. prasam%ga ke bheda se `vajra' s*abda ka# bhinna-bhinna artha me vyavaha#ra hota# hai | vajra s*abda ka# sa#m%ketika artha isa grantha mem% nimnalikhita s*abdom% ke dva#ra# kaha# gaya# hai :- "pan~ca hetis*ca vetis*ca vajramityabhidhi#yate" (gu0 sa0 ta0 pr%0 124)} isake atirikta guhyasama#ja me vajraya#na ka# antarnihita ta#tparya adholikhita s*abdom% mem% spas%t%a kiya# hai:- "mohoddes*astatha# ra#ga: sada# vajraratistatha# | upa#ya#stena buddha#na#m% vajraya#namiti smr%tam" || (gu0 sa0 ta0 pr%0 125) d%a#.C0 bhat%t%a#ca#rya ki# ##"An Introduction to Buddhist Esoterism"## (aina introd%aksana t%u buddhist%a esoterijma) na#maka pustaka ki# pa#dat%i#ka# (pr%0 27) mem% ina nimnalikhita vacanom% ka# ullekha milata# hai | inake dva#ra# `vajra' s*abda ka# sa#m%ketika artha spas%t%a hota# hai- "dr%d%ham% sa#ramasaus*i#ryamacchedya#bhedyalaks%an%am | ada#hi avina#s*i ca s*u#nyata# vajramucyate" || d%a#.c0 vint%aranitsa mahodaya ne vajraya#na ka# vais*is%t%ya ina s*abdom% mem% pratipa#dita kiya# hai-vajraya#na vahi# ya#na hai, jo manus%yom% ko nirva#n%a la#bha kara# deta# hai, ma#tra mantra prayoga se hi# nirva#n%a la#bha nahi#m% kara#ta# hai, varan `vajra' s*abda ke dva#ra# pratipa#dyavastu-samu#ha ke ma#dhyama se bhi# pu#rvokta abhipreta-vastu ka# la#bha kara# deta# hai | `vajra' s*abda ke aneka artha hota# hai- (1) `vajra' s*abda una sabhi# artho ka# pratipa#dana karata# hai, jo kat%hina hai, abhedya hai, acchedya hai, ada#hya evam% avina#s*ya hai | (2) prasiddha vajra s*abda ke dva#ra# indra ke astra ka# bhi# bodha hota# hai | bauddha-samprada#ya ke paura#n%ika-granthom% mem% vajrapa#n%i (jo ha#tha mem% vajra dha#ran%a karata# hai) ka# ullekha milata# hai |} vajraya#na#nusa#ri-ta#ntrika-anus%t%ha#nom% ki# vidhiya#m%^ upanibaddha haim% | @xii "guhyasama#jatantra", "tatha#gataguhyaka" athava# "as%t%a#das*apat%ala" {1. d%a#.c0 vint%aranitsa mahodaya ne isa vis%aya mem% kaha# hai ki "s*iks%a#samuccaya" na#maka grantha mem% jo "tatha#gataguhyasu#tra" ka# ullekha milata# hai, vaha "guhyasama#jatantra" se bhinna hai, ata: tatha#gataguhyasu#tra ke sa#tha isa "guhyasama#ja" ka# abheda nahi#m% hai | (eca0 o0 a#i#0 ela0 bha#0 pr%0 635)}" in do na#mom% se bhi# prasiddha hai | "as%t%a#das*a" ina na#ma se yaha avagata hota# hai ki, isa grantha mem% at%t%ha#raha adhya#ya athava# pariccheda the | isa grantha ki# janapriyata# evam% prasiddhi mem% yahi# prama#n%a hai ki ci#ni#, tibbati#, varmi# a#di aneka bha#s%a#om% mem% bauddhamata#valambi# des*om% mem% isaka# anuva#da hua# hai | tibbati#ya tan~jurasam%graha mem% guhyasama#ja ki# agan%ya t%i#ka#em%^ evam% vya#khya#na upalabdha haim% | d%a#.c0 vinayatos%a bhat%t%a#ca#rya ne guhyasama#ja ki# bhu#mika# mem% isaki# t%i#ka#om% evam% vya#khya#na- granthom% ka# br%hat vivaran%a prastuta kiya# hai {2. dras%t%avya-"guhyasama#jatantra" ki# bhu#mika# pr%0 30 |} | ina vya#khya#nagranthom% ka# jaba taka praka#s*ana nahi#m% hota# hai tabataka "guhyasama#jatantra" ya# yogatantra-samprada#ya ke maulika-siddha#ntom% para praka#s*a dena# sambhava nahi#m% hai | yadyapi katipaya vidva#nom% ne guhyasama#jatantra ke pratipa#dya vis%ayom% para praka#s*a d%a#lane ka# praya#sa kiya# hai, tatha#pi usaka# pratipa#dya-vis%aya a#ja bhi# pu#rvavat aspas%t%a hi# hai | yaha sva#bha#vika bhi# hai, ka#ran%a, aneka dinom% se bauddha-ta#ntrika- samprada#ya ki# dha#ra# ks%i#n%a#tiks%i#n%a hoti# ja# rahi# hai | tibbata prabhr%ti stha#nom% mem% bauddha- ------------------- (3) bauddha-bhiks%uka evam% s*raman%a ke pa#sa jo astra rahata# hai, jisake dva#ra# ve virodhi- s*aktiyom% ke sa#tha yuddha karate haim%, usako bhi# `vajra' kaha# ja#ta# hai | (4) varn%ana#ti#ta-adviti#ya-s*u#nya, jo ma#dhyamika-a#ca#ryom% ke mata mem% ekama#tra parama#rthatattva hai evam% yoga#ca#ra-siddha#nta ke anusa#ra jisako vijn~a#nasvaru#pa caramatattva kaha# ja#ta# hai-ye donom% bhi# vajra ke sama#na avina#s*i# kahe gaye haim% | (5) vajraya#na#nuya#yiyom% evam% s*a#ktom% ki# jo rahasyapu#rn%a bha#s%a# hai, ina donom% ke anusa#ra `vajra's*abda ke dva#ra# purus%a ki# prajananendriya ka# bhi# pratipa#dana kiya# ja#ta# hai | jaise-`padma' s*abda ke dva#ra# stri#-prajananendriya ka# bodha hota# hai | vajraya#na mem% advaitadars*ana ka# bhi# pratipa#dana kiya# gaya# hai : isaka# kathana hai ki sabhi# pra#n%i# vajrasattva haim%, yaha vajrasattva hi# pra#n%ima#tra mem% eka ru#pa se anugata rahata# hai | uparyukta-vis*les%an%a se yahi# siddha hota# hai ki "vajraya#na" advaita-dars*ana, indraja#la evam% ka#mas*a#stra ka# vicitra-sammis*ran%a hai, jisamem% svalpama#tra# mem% bauddhamata bhi# hai" | (eca0 o0 a#i#0 ela0 bha#0 2 pr%0 388 |) @xiii yogatantra#nusa#ri-upa#sana#em%^ jo parampara#krama se pracalita thi#m%, a#ja ci#niyom% ke a#kraman%a se sarvatha# vidhvasta ho gayi# haim% | isa vis%aya mem% vis*es%aru#pa se dhya#na dene yogya ba#tem% ye haim% ki-paravartika#li#na-bauddhasamprada#ya ke ta#ntrika granthom% mem% guhyasama#ja ki# uktiyom% para vis*es%a-pra#ma#n%ya evam% a#dara su#cita kiya# gaya# hai | indrabhu#ti ne apane "jn~a#nasiddhi" na#maka grantha mem% evam% advayavajra ne apane "advayavajra" na#maka sam%graha mem% isake pra#ma#n%ya ka# vis*es%aru#pa se ullekha kiya# hai | una granthaka#rom% ne apane siddha#nta ka# pra#ma#n%ya-stha#pana karane ke lie guhyasama#ja ki# uktiyom% ka# hi# uddharan%a prastuta kiya# hai | {1. dras%t%avya-d%a#.C0 vinayatos%a bhat%t%a#ca#rya, guhyatantra ki# bhu#mika#, pr%0 32 |} parampara#krama mem% yaha svi#ka#ra kiya# ja#ta# hai ki guhyasama#jatantra ke pr%thak-pr%thak do bha#ga haim% | pu#rva#rddhaka#ya aura uttara#rddhaka#ya | ina do bha#gom% mem% paravartibha#ga mu#labhu#ta guhyasama#ja ka# am%s*a nahi#m% hai | isa vis%aya mem% vis*vasani#ya prama#n%a ki# upalabdhi hai, ata: pu#rvabha#ga hi# guhyasama#jatantra ke maulika am%s*a ke ru#pa mem% grahan%a ke yogya hai | paravartti-bauddhata#ntrika granthom% ke granthaka#rom% mem% aikamatya hai ki guhyasama#ja ka# a#di mem% at%t%ha#raha hi# pariccheda tha# | isaka# paravarti# am%s*a anan*gavajraracita "prajn~opa#ya- vinis*cayasiddhi" se praks%ipta hua# hai | anan*gavajra sa#tavi#m% s*ata#bdi# ke anta mem% vartama#na the {2. bhat%t%a#ca#rya gu0 bhu#0 pr%0 6 |} | guhyasama#ja ke racana#ka#la ke nirn%aya mem% bauddhatantraya#na ke katipayavis*is%t%a-vidva#nom% ne bhinna-bhinna praya#sa kiye haim% | d%a#.c0 bhat%t%a#ca#rya ne kaha# hai ki "asam%ga" jo tr%ti#ya s*ata#bdi# mem% vartama#na the, ve hi# isa grantha ke racayita# haim% {3. bhat%t%a#ca#rya gu0 bhu#0 pr%0 11, 12, 34 |} | parantu unake isa ka#lpanika-siddha#nta mem% nirbhara yogya kisi# prama#n%a ka# ullekha nahi#m% milata# hai | ata: jaba taka bauddhamantraya#na, tantraya#na evam% mantraya#na ke anya apraka#s*ita grantha praka#s*a mem% nahi#m% a# ja#te haim%, tabataka isake racana#ka#la ke sambandha mem% niyata-samaya kahana# kat%hinatama prati#ta hota# hai | hamaloga bauddha-vajraya#na ke pra#ma#n%ika-granthom% ko tibbati# anuva#da se sam%gr%hi#ta karane ka# praya#sa kara rahe haim% | jaba taka isa vis%aya mem% aneka grantha hamalogom% ke sammukha nahi#m% a#ja#te haim% taba taka guhyasama#jatantra ke vis%aya mem% vis*es%a kahana# sambhava nahi#m% hai | isa prasan*ga mem% yaha ullekhani#ya hai ki a#ryaman~jus*ri#mu#lakalpa mem% upalabdha mantra evam% kula sam%khya# ke sa#tha guhyasama#ja mem% nirdis%t%amantra evam% kulasamu#ha ka# @xiv paraspara kisi# praka#ra ka# sa#ma#n~jasya nahi#m% hai | sa#tha hi# guhyasama#ja mem% varn%ita pa#m%^ca praka#ra ke dhya#ni-buddha aura unake svaru#pa ke vis%aya mem% man~jus*ri#mu#lakalpa mem% koi# vivaran%a nahi#m% hai | isake a#dha#ra para vajraya#na mata ke vis*es%ajn~a katipaya bauddha kahana# ca#hate haim% ki man~jus*ri#mu#lakalpa guhyasama#ja se pra#ci#na grantha hai | isa prasam%ga mem% vis*es%a prama#n%a na milane ke ka#ran%a nis*cita ru#pa se kucha ullekha karana# ucita nahi#m% hai | isamem% vis*es%a dhya#na dene yogya ba#ta yahi# hai ki maha#ya#na evam% hi#naya#na samprada#ya mem% jo dha#rmika grantha-ra#s*i hai una sabhi# granthom% mem% jo nirva#n%a ki# ka#mana# karaneva#le vyakti haim%, una logom% ke lie kat%hora-niyama ka# (naitika evam% a#dhya#tmika ks%etra mem%) vidha#na kiya# hai | yaha kahane ki# a#vas*yakata# nahi#m% hai ki isa praka#ra pravrajya#-sambandhi-kat%hora-niyama bauddhas*raman%om% ke lie daihika evam% ma#nasika atis*aya kles*a ka# ka#ran%a ho gaya# tha# | sa#tha hi# una saba niyamom% mem% aisa# koi# nirdes*a nahi#m% tha# ki s*raman%om% ke vartama#na ji#vana mem% hi# buddhatva ka# la#bha bhi# sambhava hai | pratyuta, isake vipari#ta puna: puna: kaha# gaya# hai ki pu#rvokta nirva#n%a la#bha aneka s*ata-sahasra evam% laks%a kalpa ke ati#ta hone ke ba#da hi# sambhava hai | anya paks%a mem% guhyasama#jatantra aise hi# ma#rga ka# udgha#t%ana karata# hai jisaka# avalambana kara vartama#na ji#vana mem% hi# sambodhi-la#bha sambhava hota# hai {1. "apitu bhagavanta: sarvatatha#gata# asmin guhyasama#je buddhibhu#mi ks%an%alavamuhu#rtenaiva nis%pa#dayanti | yadanekairgan*ga#nadi#ba#lu#ka#samai: kalpai: ghat%ayanto vya#yacchanto bodhisattva#bodhi na pra#pnuvanti | tadihaiva janmani guhyasama#ja#bhirato bodhisattva: sarvatatha#gata#na#m% buddha iti sam%khya#m% gacchati" |} | (gu0 sa0 ta0 pr%0 116) | guhyasama#jatantra mem% isa prasam%ga ka# spas%t%aru#pa mem% nirdes*a kiya# hai ki samyaksambodhi-la#bha ki# ka#mana# karane va#le dharmasambandhi kat%hora niyama ka# paripa#lana kara bhi# apane abhi#s%t%a la#bha mem% samartha nahi#m% hote haim% | parantu guhyasama#jatantra ne ghos%an%a# ki# hai ki apani# indriyavr%tti ko carita#rtha karake isi# ji#vana mem% bodhi la#bha karana# vajraya#niyom% ke lie ana#ya#sa sambhava hota# hai {2. "dus%karairniyamaisti#vrai: sevyama#no na siddhyati | sarvaka#mopabhogaistu sevayam%s*ca#s*u siddhyati || (gu0 sa0 ta0 pr%0 21)} | guhyasama#ja ne yatha#sambhava satvara moks%a la#bha karane ke praves*a @xv dva#ra ka# udgha#t%ana kiya# hai | unaki# prakriya# se yaugika sama#dhi evam% ta#ntrika anus%t%ha#na ke dva#ra# manus%ya ana#ya#sa mem% sva#bhi#s%t%a buddhatva la#bha karane mem% samartha hota# hai | a#locya grantha mem% do praka#ra ki# siddhi bata#i# gai# hai (1) sa#ma#nya, (2) uttama# | ina donom% ke bala se alaukika s*akti ka# la#bha hota# hai, prathama praka#ra ki# siddhi mem% antardhya#na#di alaukika kriya#em%^ antarbhu#ta haim% | dviti#ya praka#ra ki# siddhi pu#rva#peks%aya# utkars%ayukta hai aura isake dva#ra# buddhatva la#bha hota# hai {1. antarddha#na#daya: siddha#: sa#ma#nya# iti ki#rtita#: | siddhiruttamamitya#hurbuddha# buddhatvasa#dhanam || (gu0 sa0 ta0 pr%0 131)} | s%ad%an*gayoga ka# anus%t%ha#na uttama# siddhila#bha ka# upa#ya bata#ya# gaya# hai {2. "seva#s%ad%an*gayogena kr%tva# sa#dhanamuttamam | sa#dhayedanyatha# naiva ja#yate siddhiruttama#" || (gu0 sa0 ta0 pr%0 132)} | yoga ka# jo 6 an*ga kaha# gaya# hai usaka# parigan%ana nimnalikhita ru#pa me kiya# gaya# hai } guhyasama#ja ke prathama#dhya#ya mem% pa#m%^cadhya#ni# athava# yogi# buddha ke eka man%d%ala ka# vivaran%a diya# gaya# hai | isake sa#tha pa#m%^ca stri# devata#om% ke sambandha ka# bhi# ullekha kiya# gaya# hai | isamem% kaha# gaya# hai ki ina bodhicittavajrom% ne pa#m%^ca praka#ra ki# sama#dhi ka# anus%t%ha#na kara liya# hai | ina pa#m%^ca praka#ra ki# sama#dhiyom% ka# na#ma yatha#krama ni#ce nirdis%t%a hai (1) jn~a#napradi#pavajra, (2) sarvatatha#gata-samaya sambhavavajra, (3) sarvatatha#gata- ratnasambhavavajras*ri#, (4) maha#ra#gasambhavavajra aura (5) amoghasamaya sambhavavajra | isake sa#tha-sa#tha pu#rvokta bhagava#n bodhicittavajra ne sama#na sam%khyaka rahasyapu#rn%a mantravarn%o ka# ucca#ran%a bhi# kiya# hai | (1) vajradhr%k, (2) jinajik, (3) ratnadhr%k, (4) a#rotmika, (5) praja#dhr%k-isaka# yatha#krama#nusa#ri# sambandha samajhana# ca#hiye | isaka# phala yahi# hua# ki pu#rvokta bodhicitta indraja#la ke sama#na pa#m%^ca praka#ra ke purus%a#ka#ra mem% parivartita ho gaya# | pu#rvokta pa#m%^ca praka#ra ki# sama#dhiyom% ka# anus%t%ha#na evam% yatha#krama mem% pa#m%^ca praka#ra ke mantrom% ke ucca#ran%a ke phalasvaru#pa yaha parivartana bhagava#n bodhicittavajra ko hua# tha# | una saba parivartita ru#pom% ka# nimnalikhita @xvi ru#pa mem% nirdes*a kiya# ja# sakata# hai | aks%obhya, vairocana, ratnaketu, lokes*vara, maha#vidya#pati, amoghavajra | ina pa#m%^com% bodhi cittavajrom% ka# vibhinna dis*a#om% mem% stha#na diya# gaya# hai | jisase eka man%d%ala ke ru#pa mem% ho sake | puna: bodhicittavajra pa#m%^ca vibhinna praka#ra ki# sama#dhi mem% sama#hita ho gaye evam% pratyeka sama#dhi ke avyavahita uttaraka#la mem% sama#na sam%khyaka mantrom% ka# ucca#ran%a kiya# | jisaka# parin%a#ma yahi# hua# ki eka ke ba#da aura eka pa#m%^ca praka#ra ki# stri# devata#om% ne bhagava#n bodhicittavajra ke parivartita ru#pa se utpatti la#bha kiya# | una sabom% ka# na#ma nimnalikhita hai- (1) dves%arati, (2) moharati, (3) irs%ya#rati, (4) ra#garati aura (5) vajrarati | ye pa#m%^ca praka#ra ki# stri#-mu#rtiya#m%^ pu#rvokta pa#m%^ca praka#ra ke yogi# athava# dhya#ni# buddha ke sa#tha yatha#krama mem% sammilita ho gayi#m% | isake ba#da bhagava#n bodhicittavajra ca#ra praka#ra ki# sama#dhiyom% ka# avalambana kiya# evam% pratyeka sama#dhi ke ba#da yatha#krama mem% ca#ra praka#ra ke mantrom% ka# ucca#ran%a kiya# | ve ca#ra praka#ra ke mantra yahi# hai- yama#ntakr%t, prajn~a#ntakr%t, padma#ntakr%t evam% vighna#ntakr%t | isaka# phala yahi# hua# ki bodhicittavajra ca#ra dis*a#om% ka# artha#t pu#rva, daks%in%a, pas*cima evam% uttara dva#ra ke raks%aka ca#ra devata#om% mem% parivartita ho gaye | isa grantha mem% kaha# gaya# hai ki pu#rvokta pa#m%^ca praka#ra ki# sama#dhi evam% mantrom% ke dva#ra# utpa#dita buddha-samu#ha pa#m%^ca skandha ke prati#ka haim%, isake dva#ra# pa#m%^ca praka#ra ke dhya#ni# buddhom% ka# svaru#pa granthaka#ra ne rahasya- pu#rn%a d%ham%ga se im%gita kiya# hai {1. "pan~caskandha#: sama#sena pan~cabuddha#: praki#rtita#:" (gu0 sa0 ta0 pr%0 111)} ------------------- (1) pratya#ha#ra, (2) dhya#na, (3) pra#n%a#ya#ma, (4) dha#ran%a#, (5) anusmr%ti, (6) sama#dhi | isa prasam%ga mem% uddhr%ta s*loka bhi# a#locani#ya hai | pratya#ha#rastatha#dhya#nam% pra#n%a#ya#mo'tha dha#ran%a# | anusmr%ti: sama#dhis*ca s%ad%an*go yoga ucyate || (gu0 sa0 ta0 pr%0 132) pratya#ha#ra#di cha: an*gom% ka# svaru#pavis*les%an%a isa grantha ke a#ge ke s*loka mem% kiya# gaya# hai | @xvii guhyasama#jatantra mem% ullekha kiya# gaya# hai ki tatha#gatasamu#ha bhagava#n vairocana ke s*ari#ra se utpanna hue evam% ve stri# devata# mem% ru#pa#ntarita ho gaye the | ina sabom% ka# na#ma yahi# hai- (1) locana#, (2) ma#maki#, pa#n%d%arava#sini# evam% samayata#ra# {1. svabimba#ni stri#bimba#nyabhinirma#ya bhagavato vairocanasya ka#ya#dabhinis%kra#nta# abhu#van | tatra kecit buddhalocana#ka#ren%a kecit ma#makya#ka#ren%a kecitpa#n%d%arava#sanya#ka#ren%a, kecit samayata#ra#ka#ren%a sam%sthita# abhu#van |"} | (gu0 sa0 ta0 pr%0 2)} | a#locya grantha mem% kaha# gaya# hai ki ye pan~cadha#tu svaru#pin%i# hai {2. pr%thivi# locana#khya#ta# abdha#turma#maki# smr%ta# | pa#n%d%ara#khya# bhavettejo va#yusta#ra# praki#rtita# || (gu0 sa0 ta0 pr%0 111)} | d%a#.C0 bhat%t%a#ca#rya ne guhyasama#ja ki# bhu#mika# mem% puna: puna: kaha# hai ki pu#rvokta stri#-devata# samu#ha dhya#ni# buddha ki# s*akti hai | unhom%ne aura bhi# kaha# hai ki prajn~a#bhis%eka bhi# s*akti ke abhis%eka ke sa#tha eka hai {3. gu0 sa0 ta0 pr%0 129-131 |} | jisake svaru#pa ka# vistr%ta vivaran%a bra#hman%asamprada#ya mem% pracalita tantra granthom% mem% pratipa#dana kiya# gaya# hai | isa mata ki# upa#deyata# ke sambandha mem% hama loga mauna rahana# hi# ucita samajhate haim% | guhyasama#ja ke dviti#ya adhya#ya ka# mukhya pratipa#dya-vis%aya bodhicitta ka# svaru#pa niru#pan%a hai | bodhicitta ka# svaru#pa-niru#pan%a maha#ya#na samprada#ya ke grantha mem% eka mahattva- pu#rn%a stha#na rakhata# hai | isa grantha mem% kaha# gaya# hai ki bhagava#n sarvatatha#gata ka#yava#kcitta vajra svayam% vairocana, aks%obhya, ratnaketu, amita#yu evam% amogha siddhi ke sa#tha kramika vibhinna praka#ra ki# sama#dhiyom% ka# anus%t%ha#na kiya# | una sabom% ne apani# anubhu#ti ke anusa#ra bodhicitta ka# vilaks%an%a svaru#pa praka#s*ita kiya# hai | una logom% ne jo rahasyodgha#t%ana kiya# hai usaka# sa#ra#m%s*a yahi# hai ki samyaksambodhi la#bha karane ke ba#da sabhi# vastuom% ka# nira#tma evam% ni:svabha#varu#pa mem% jn~a#na hota# hai | a#tma# karake koi# vastu vidyama#na nahi#m% hai, vastuom% ka# apana# koi# sthira svabha#va nahi#m% hai aisi# sthiti mem% sabhi# pada#rthom% ki# s*u#nyata# hi# bodhicitta mem% sphuran%a hoti# hai {4. "abha#ve bha#vana#bha#vo bha#vana# naiva bha#vana# | iti bha#vo na bha#va: sya#d bha#vana# nopalabhyate ||} | isa prasam%ga mem% yaha @xviii ullekha karana# ucita samajhata# hu#m%^ ki na#ga#rjuna ke dva#ra# upastha#pita s*u#nyava#da ke sa#tha isa siddha#nta ka# kucha sa#mya prati#ta hota# hai | guhyasama#ja mem% yaugika sama#dhi para vis*es%a mahattva diya# gaya# hai | isake dva#ra# manus%yom% ki# supta ma#nasikas*akti ko udbodha kara#kara aindraja#lika ka#rya ka# anus%t%ha#na kiya# ja#ta# hai, jo karma#nus%t%ha#na sa#dha#ran%a sthiti mem% karana# asambhava hai | indraja#la athava# ja#du# vidya# mem% bauddha a#ca#ryo ki# vis*es%a a#stha# evam% a#graha dekhe ja#te haim% | a#locya grantha mem% vibhinna praka#ra ki# sama#dhiyom% ke atirikta aneka praka#ra ki# mudra#em%^ man%d%alom% evam% as*li#la vi#bhatsa-ta#ntrika anus%t%ha#nom% ka# niru#pan%a kiya# gaya# hai {1. gu0 sa0 ta0 pat%ala 3 aura 4 dras%t%avya |} | ye saba vis%aya atis*aya ghr%n%ita ru#pa mem% kahe gaye haim% | ata: maim% inake vis*les%an%om% se virata ho raha# hu#m%^ | vartama#na grantha ke pan~cama adhya#ya mem% dharmasambandhi#ya anus%t%ha#na ke u#para vis*es%a gurutva diya# hai aura usaka# pu#rn%a vis*les%an%a bhi# prastuta kiya# hai | isamem% spas%t%a ru#pa se kaha# gaya# hai ki moks%a ka# dva#ra sabhi# vyaktiyom% ke lie unmukta hai isamem% ja#tya#di-nibandhana kisi# praka#ra ki# ba#dha#em%^ nahi#m% haim% | a#dhya#tmika ks%etra mem% kisi# ------------------- sarvabha#vavigatam% skandhadha#tva#yatanagra#hyagra#hakavarjitam% dharmanaira#tmyasamataya# svacitta#dya- nutpanna s*u#nyata#bha#vam | anutpanna# ime bha#va# na dharma# na ca dharmata# | a#ka#s*amiva naira#tmyamidam% bodhinayam% dr%d%ham || abha#va#: sarvadharma#ste dharmalaks%an%avarjita#: | dharmanaira#tmyasambhu#ta# idam% bodhinayam% dr%d%ham || anutpannes%u dharmes%u na bha#vo na ca bha#vana# | a#ka#s*apadayogena iti bha#va: pragi#yate || prakr%tipratha#svara#dharma#: suvis*uddha#: nabha: sama#: | na bodhirna#bhisamayamidam% bodhinayam% dr%d%ham || aho buddha ahodharma aho san*ghasya des*ana# | s*uddhatattva#rthas*uddha#rthabodhicittanamo'stu te || dharmanaira#tmyasambhu#ta buddhabodhiprapu#raka | nirvikalpa nira#lamba bodhicitta namo'stu te || samantabhadrasattva#rtha bodhicittapravarttaka | bodhicarya maha#vajra bodhicitta namo'stu te || cittam% ta#tha#gatam% s*uddham% ka#yava#kcittavajradhr%k | buddhabodhiprada#ta# ca bodhicitta namo'stu te || (gu0 sa0 ta0 8-10) @xix praka#ra ki# abhyunnati nahi#m% rahane para bhi# vajraya#na ma#rga mem% praves*a karane mem% kisi# praka#ra ki# ba#dha# nahi#m% hai | isamem% spas%t%aru#pa se kaha# gaya# hai ki naitika asada#caran%a karane para bhi# yoga-tantra upa#ya ke dva#ra# sambodhila#bha mem% kisi# praka#ra ki# ba#dha# upasthita nahi#m% hoti# hai | bhagava#n ne svayam% eka alaukika upa#ya avalambana kara isa satya ko avis*va#sibodhisattvom% ke citta mem% sudr%d%ha+ ru#pa se stha#pita kiya# tha# {1. guhyasama#ja tantra-pan~cama pat%ala (pr%0 15-16)} | prakr%ta grantha ke navama pat%ala mem% kaha# gaya# hai ki bodhisattvom% ne, eka svara se ni#ti vigarhita anus%t%ha#nom% ke dva#ra# mantra-siddhi evam% sambodhi la#bha hota# hai, isaka# prativa#da kiya# hai | svayam% bhagava#n ne bodhisattvom% ko ukta mata-grahan%a mem% ka#t%hinya samajha kara unake dva#ra# praka#s*ita ma#rga ka# jo antarnihita rahasya hai usaka# nimnoddhr%ta ukti ke dva#ra# praka#s*a kiya# hai-"ma# kulaputra# ima#m% hi#nasam%jn~a#m% jugupsita- sam%jn~a#m% cotpa#dayatha | tat kasma#ddheto: | ra#gacarya# kulaputra# yaduta bodhisattvacarya# yaduta agracarya#tadyatha# api na#ma kulaputra# a#ka#s*am% sarvatra#nugatama#ka#s*a#nugata#ni sarvadharma#n%i | ta#ni na ka#madha#tusthita#ni na ru#padha#tusthita#ni na#ru#padha#tusthita#ni na caturmaha#bhu#ta- sthita#ni | evameva kulaputra#: sarvadharma# anugantavya#: | idamarthavas*am% vijn~a#ya sarvatatha#gata#: sarvasattva#na#ma#s*ayam% vijn~a#ya tato dharmam% des*ayanti | evameva kulaputra# a#ka#s*adha#tupadani- ruktya# te tatha#gatasamaya# anugantavya#: | tadyatha# api na#ma kulaputra#: ka#n%d%am% ca mathani#yam% ca purus%ahastavya#ya#mam% ca prati#tya bhu#ma: pra#durbhavati agnimabhivarttayati sa ca#gnirna ka#n%d%a- sthito na mathani#yasthito na purus%ahastavya#ya#masthita#: | evameva kulaputra# sarvatatha#gata- vajrasamaya# anugantavya#: | gamana#gamana#dyairiti {2. (gu0 sa0 ta0 pr%0 30)} |" guhyasama#ja se bhinna-bhinna bauddha deva-deviyom% ka# vicitra a#ka#ra ke sa#tha ullekha kiya# gaya# hai | ina sabhi# deva-deviyom% ka# ja#du# athava# indraja#la pradars*ana mem% vis*es%a sa#ma#rthya hai | hama logom% ne pu#rva mem% hi# pa#m%^ca praka#ra ke dhya#ni# evam% yogi# boddhom% ka# ullekha kiya# hai | stri# devata#om% ka# ullekha kiya# hai evam% ca#ra dva#ra ke raks%aka ca#ra devata#om% ka# bhi# ullekha kiya# hai | isake atirikta {3. apara#jitam% maha#krodham% vahi# pr%0 57 |} apara#jita, {4. hayagri#vam% maha#krodham vahi# pr%0 57, 60 |} hayagri#va, {5. hayagri#vam% prabha#vayet vahi# pr%0 57, 60 |} vajra#mr%ta, @xx {1. t%akkira#jam% maha#krodham% pr%0 57, 60, 126 |} t%akkira#ja, {2. pr%0 57, 61 |} maha#bala, {3. pr%0 57, 62 |} ni#ladan%d%a, {4. pr%0 57 |} vajra#cala, {5. pr%0 57 |} eka#ks%ara, {6. s*umbham% jn~a#na#gradharam |} s*umbha, {7. evam% tus%yati yaks%endro janmalendromaha#dyuti: 57 |} jambhala, {8. pa#tanam% ka#yava#kcitte candravajri#m% vibha#vayet pr%0 99 |} cundavajri# {9. pr%0 36, 56,79, 108 |} man~jus*ri#, {10. pr%0 70 |} vajraikajat%a# isi# praka#ra anya devi#-devata#om% ka# ullekha milata# hai | isamem% vis*es%a dhya#na dene yogya ba#ta yahi# hai ki {11. pr%0 23, 31, 37, 44, 47, 51, 52, 53, 58, 68, 69, 70, 71, 72, 74, 76, 81, 82, 83, 84, 88, 89, 90, 93, 94, 96, 97, 99, 103, 104, 107, 113, 133 |} vajrasattva evam% {12. pr%0 13, 17, 28, 29, 31, 33, 39, 40, 48, 52, 56, 64, 76, 80, 81, 82, 84, 85, 92, 99, 100, 103, 108, 109, 111, 112, 116, 117, 122 |} vajradhara ko eka vis*es%a stha#na diya# gaya# hai | jo s*u#nyata# ke adhis%t%hatr%devata# ke ru#pa mem% vidyama#na hai | isa prasam%ga mem% yaha ullekha karana# ucita samajhata# hu#m%^ ki bra#hman%om% mem% pracalita devata# jaise {13. brahmarudra#dayo deva# na pas*yanti kada#cana (gu0 sa0 ta0 pr%0 40) |} rudra, {14. ekalin*ge s*iva#laye (gu0 sa0 ta0 pr%0 43) |} s*iva {15. ka#yavajrobhavedbrahma# va#gvajrastu mahes*vara: | cittavajradharo ra#ja# saiva vis%n%urmaharddhika: ||} vis%n%u {16. (gu0 sa0 ta0 pr%0 105) } indra a#di ka# sa#dha#ran%a ru#pa mem% ullekha kiya# gaya# hai | upasam%ha#ra mem% mera# yahi# kathana hai ki guhyasama#jatantra ko sarvaprathama sama#loca- na#tmaka dr%s%t%ikon%a se d%a#.C0 vinayatos%a bhat%t%a#ca#rya ne ga#yakava#d%a+ oriyant%ala siri#ja ke 53 sam%khyaka gram%tha mem% 1931 sa#la mem% praka#s*ita kiya# | hamaloga kr%tajn~ata# ke sa#tha svi#ka#ra karate haim% ki vartama#na sam%skaran%a pu#rvokta sam%skaran%a para hi# a#dha#rita hai | vis*es%a vaktavya yahi# hai ki am%s*a vis*es%a mem% hamalogom% ne usamem% katipaya a#vas*yaka parivartana bhi# kiye haim% | a#s*a# ki# ja#ti# hai ki yaha navi#na sam%skaran%a bauddha-ta#ntrika sa#hitya ke premiyom% ke lie upaka#raka hoga# | s*i#ta#m%s*us*ekharava#gaci mithila# vidya#pi#t%ha darabham%ga# 24-8-65 @xxi dviti#yasam%skaran%asya avataran%ika# bauddhata#ntrikasa#hitye guhyasama#jatantrasya prastutagranthasya vidyate nita#ntam% mahattvam | ma#navasabhyata#ya# udayaka#la#deva mantratantra#n%a#m udayo'pi samajani eva | ata: mantratantra#n%a#m% pra#ci#nata# ma#navasam%skr%te: pra#ci#nateva pratibha#ti | vis*a#lavis*va- samuda#yasya niyantu: parama#tmana: vilaks%an%a#: adbhuta#s*ca parama#: s*aktaya: kriya#s*i#la#: santi | vividhakriya#s*i#las*akti#na#m% prati#karu#pen%a tantra#disa#hityes%u vibhinna# devata#: samullasanti | jagadvya#pa#re eta#sa#m% jaganniyantu: adbhutas*akti#na#m% samupayoga: na#na#- ru#pen%a sampadyate | s*aktiprati#karu#pen%a vira#jama#nebhya: na#na#vidhabhyo devebhyo'nugraham% samupalabdhumeva ta#ntrika#: sa#dhaka#: ta#ntrika#nmantra#n upayun~jate | es%a#m% phala#na#m% samupa- labdhaye ma#nava#: nita#ntam% paris*ra#nta# bhavanti, tatra deva#nugrahe tes%a#m% phala#na#mupalabdhi: alpena praya#senaiva san~ja#yate | ato ma#nava#: preks%a#vanta: santa eta#dr%s*am% sulabham% saralan~ca ma#rgamanves%ayitum% pravr%tta#: santi | atha ca ma#nava#: sa#dhaka#: santa: sa#dhana#balena daivi#m% s*aktim% sa#ks%a#tkr%tya vas*i#kr%tya ca bhautikam% laukikam% kalya#n%aja#tam% pa#ralaukikan~ca sukha- sandoham% sampra#pnuvanti | mantratantra#n%a#m upayoga: na kevalam% bha#ratavars%e eva vidyate pratyutasarvades*es%u mantratantra#n%a#m% prayoga: upalabdhum% s*akyate | bha#ratavars%e tu vedaka#la#da#rabhyaiva tantras*a#stra#n%a#m% tantramantra#n%a#m% ca adhyayanamadhya#panam% sa#dhanan~ca pra#rabdham% ja#tam | tantra- mantra#n%a#m% s*iks%a#yogyebhya: sadgurubhya eva gr%hi#ta# phalavati# bhavati | tantramantra#n%a#m% s*iks%a#paddhati: di#ks%a#paddhati: sa#dhana#paddhatis*ca sarva#pi gopani#yata#meva a#dika#la#deva bibharti | tadgopanena sarvasa#dha#ran%aistato naiva kin~cit rahasyamavagantum% s*akyate | katham% tu sarvasa#dha#ran%a#: jana#: ana#dhika#rin%a: santa: tantramantrebhya: apeks%ata#m% samupalabdhim% naiva pra#pnuvanti pratyuta upalabdherapeks%aya# ha#nireva pracura# ja#yate | vaidiki#ta#ntrikasa#dhana# bhavatu kim%va# jaina-ta#ntrikasa#dhana# bhavatu kim%va# bauddha- ta#ntrikasa#dhana# bhavatu, sarva#pi ta#ntrikasa#dhana# nita#ntam% rahasyapu#rn%a# eva vibha#ti | adhika#ribhyo naiva ta#ntrikasa#dhana#rahasyam% di#ks%a#gurubhi: bodhayitum% s*akyate | ta#ntrika- sa#dhana#ya#: ta#ntrikamantra#n%a#n~ca gopana#deva ta#ntrikasa#dhana#vis%aye katipaya bhra#nta- dha#ran%a# bha#rati#yas*iks%itajanasama#je'pi avagantum% s*akyate | pa#n%inikr%ta#s%t%a#dhya#yi#t%i#ka#- ka#s*ika#kr%ta# `tanyate vista#ryate jn~a#nam anena iti tantram' iti tantras*abdasya nirukti: vihita# | @xxii ka#mika#gamakr%ta# ca- "tanoti vipula#nartha#ntattvamantrasamanvita#n | tra#n%an~ca kurute yasma#ttantramityabhidhi#yate ||" iti ka#rikaya# tanmantrasahita#nanekavidha#nartha#n vista#rayata: tatha# jn~a#nadva#ra# sa#dhakatra#n%am% vidadhata: s*a#strasya tantratvam% susthiri#kr%tam | pra#cyaira#ca#ryaistu s*a#stre siddha#nte anus%t%ha#ne vijn~a#na#dau ca tantras*abdaprayoga: kr%to vidyate, kintu sa#mpratam tantras*abda: si#mita#neva artha#n abhidhatte yaccha#stram% devata#svaru#pagun%akarma#dikam% pratipa#dayati devata#vis%ayakamantra#m%s*ca uddharati tattanmantra#m%s*ca tattadyantres%u sam%yojayati, atha ca devata#dhya#nam% tadupa#sana#praka#ran~ca nirdis*ati yaccha#stram% tadeva tantras*a#stram% tantra#gama iti va# ucyate | ata: va#ra#hi#tantre tantrasya sam%kucitaiva paribha#s%a# dari#dr%s*yate | yatha#- "sr%s%t%is*ca pralayas*caiva, devata#na#m% yatha#rcanam | sa#dhanam% caiva sarves%a#m%, puras*caran%ameva ca || s%at%karmasa#dhanam% caiva, dhya#nayogas*caturvidha: | saptabhirlaks%an%airyuktama#gamam% tadvidurbudha#: || ato vijn~a#yate tantras*a#stre sr%s%t%ipralayadevata#rcanasarvasa#dhanapuras*caran%a s%at%karmasa#dha- na#na#m% vivecanam% pra#yen%a bhavati | vaidiki# ta#ntriki#sa#dhana# bhavatu kim%va# bauddhi# ta#ntriki# sa#dhana# bhavatu sarvatra pas*ubha#vasya vi#rabha#vasya divyabha#vasya ca vivecanam% vidyate | ebhistribhirbha#vai: vaidika#: vais%n%ava#: s*aiva#: jaina#: bauddha#: sarvepi a#ca#ra#: santi sambaddha#: | ta#ntrikasa#dhana#ya#m% sarves%a#mapi a#ca#ra#n%a#m% rahasyam% nita#ntam% vidyate gambhi#ram | bauddhadharmapraca#raprasa#rakrame tatra#pi mantratantrodaya: san~ja#ta eva | bauddhadharmes%vapi pa#ralaukikakalya#n%acintanamiva laukikakalya#n%acintanam% sva#bha#vikameva vidyate | ato bhagavata# buddhena#pi ta#ntrikavis%aya#n%a#m% s*iks%a#pradatta# ya# svayam% mantradha#rin%i#ru#pen%a prathita# vidyate | bauddhasa#dhanama#la#ya#m% bhu#yasa#m% ta#ntrikasa#dhana#na#m% sam%graho vidyate, tatra bhu#ya#m%so mantra#: bhagavata# buddhena upadis%t%a#: santi | atha ca bhagavata# buddhena yatha#samayam% yatha#vasaran~ca devata#na#m anekemantra#: svas*is%ya#n prati samupadis%t%a#: santi | prastutaguhyasama#jatantramadhi#tya vijn~a#tum% s*akyate yat bauddhatantrodaya: bauddhadharmodayena sahaiva san~ja#ta: | ato dr%s*yate vinayapit%aka#dibauddhagranthes%u alaukikasiddhi#na#m% pracura#n%a#m% pradars*anam% vidyate citritam | hi#naya#nodaye maha#ya#nodaye ca san~ja#te kramas*a: vajraya#nodaya: mantraya#nodayas*ca sva#bha#vika eva a#si#t | maha#ya#nodaye'pi mantratantrabha#vana# a#si#deva kintu vajraya#nodaye tu mantratantrabha#vana#vika#sapra#curyam% sva#bha#vikameva sambhavati | maha#ya#nodaye yoga#na#ma#ca#ra#n%a#n~ca vis*es%amahattvapratipa#dane mantraya#nodaya: sva#bha#vika @xxiii eva | pratyuta maha#ya#nodaya eva mantraya#nam% paris%karoti | mantraya#nameva vajraya#nam% nirdi- s*ati, tantramantraya#nam% saumya#vastha#m% nirdis*ati vajraya#nan~ca ugra#vastha#mapi svi#karoti | bauddha#ca#rai: bauddhayogais*ca janasa#dha#ran%asantos%a: naiva cirastha#yi# san~ja#ta: | yogai: a#ca#rais*ca vijn~a#nava#damadhikr%tya gahanasiddha#nta#na#m% samunmi#lane'pi tatra sarvajanasa#dha#- ran%yena na#si#t praves*a: sulabha: | ata: sarvajanasa#dha#ran%yena bauddhayoga#n bauddha#ca#ra#n bauddhadharma#m%s*ca abhipreta#n vidha#tumeva vajraya#nasya udaya: san~ja#to bhavet | tatra#pi s*u#nyata# tattvasya vajrasya sa#ks%a#danubhava: guhyasama#jatantre vidheyataya# nirdis%t%o vidyate | kintu s*u#nyata#tattvena saha maha#sukhasya#pi vivecanam% dr%s*yate | s*u#nyata#tattvamapi avi- na#s*itaya# vajramityucyate s*u#nyata#tatvameva sa#dhaka#na#m% durbhedyam astram% bhavati, tacca vajra- ru#pam% dr%d%ham% sa#ram aparivartanas*i#lam acchedyamabhedyan~ca vidyate | vajram% s*u#nyata#tattvasya prati#kam% vidyate | naira#tmyameva s*u#nyata#tattvam% vidyate | tadeva devi#ru#pam% vidyate | tasyaiva ga#d%ha#lin*gane ma#navacitram a#kr%s%t%am% bhavati, tatha# ca tadeva yugalamilanam% s*a#s*vatasukha#- nandapradam% bhavitumarhati | ato vajraya#ne s*u#nyata#tattvasya vijn~a#nasya maha#sukhasya ca sa#ks%a#tka#ra: triven%i#san*gamaru#pen%a sa#dhakai: bauddhadharma#valambibhi: kriyate | vajraya#nasya udgamastha#nam% s*ri#parvato vidyate | mantraya#nasya tr%ti#yadharmacakra- parivartanam% s*ri#dha#nyakat%ake san~ja#tam | dha#nyakat%aka (gun%t%u#ra) man%d%ale dharin%i#kot%ana#mna# prasiddham stha#nam vidyate | tadapi s*ri#parvatena saha vajraya#nasya udgamastha#nam vidyate | bauddha#ca#ryen%a na#ga#rjunena ca s*ri#parvate sam%stha#ya aneka# alaukikasiddhaya: pra#pta#: | ata: ta#ntrikopa#sana#ya#: pradha#nakendram% s*ri#parvato vidyate | tatraiva vajraya#namantraya#na#disa#dhana- ma#rgasya udaya: san~ja#ta: | prastutaguhyasama#jatantram% vajraya#na#nusa#ren%a ta#ntrika#nus%t%ha#navidhina# vidyate vive- canam | svayam prastutagranthakr%ta# bauddha#ca#ryen%a- "trividham% ka#yava#kcittam% guhyamityabhidhi#yate | sama#jam% mi#lanam% proktam% sarvabuddha#bhidha#nakam ||" itya#di ka#rika#cayena granthapratipa#dya#na#m% vis%aya#n%a#m% vivecanam% kr%tam% vidyate | prastuta- guhyasama#jatantrasya tatha#gataguhyakam as%t%a#das*apat%alamitya#dina#ma#ntaramapi dari#dr%s*yate | prastutagranthasya as%t%a#das*abhi: paricchedai: paripu#rn%ataya# atha ca bhagavata# buddhena samupadis%t%a#na#m% sa#dhana#na#m% guhyataya# ca tattanna#ma san~ja#tam% bhavet | vajraya#nabauddhasa#dhana#yuge prastutagranthasya pracurapraca#raprasa#ra#bhya#meva ci#ni# tibbati# prabhr%tyanekavidha#su bha#s%a#su anuva#da: san~ja#ta: | guhyasama#jatantragrantho maulikasiddha#- nta#na#m% tatsa#dhana#na#n~ca vijn~a#nam% ghr%n%a#pa#s*am% vicchidyaiva karttum% s*akyate | sa#mpratam% tatsa#dhana#- @xxiv yugam% vinas%t%am ata: sa#dhana#vihi#na# jana#: manovinoda#rtha tatra katipaya#ks%epadr%s%t%ipratiks%epam% vidadhate | kintu upa#sana#su rahasyacintanameva sarvato'dhikam% gambhi#ram upa#deyan~ca tattvam% bhavati | tatra a#pa#tata: kecana vis%aya# a#ks%epayogya# api naiva a#ks%epan%i#ya#: pratyuta tadrahasyameva nis%kars%an%i#yam% sa#mpratam vaidika bauddham% sarvavidhata#ntrikasa#dhana#su kecana a#ks%epa#: san~ja#yante na tata: sa#dhana#mahattvam apahnotum% s*akyate | sa#dhyasiddhaye sarva#pi sa#dhana# gurus*a#stranirdis%t%a# adhika#ribhi: sama#ra#dhita# saphalaiva bhavati | sarvatra sa#dhana#su guhya#tiguhyatattva#na#m% sama#ves*o bhavati | ata: gurumantara# tattatsa#dhana#m% vidha#tum% ko'pi sa#dhaka: sa#dhana#vidhau naiva sva#tantryamarhati | sa#dhana#ya#m% ghr%n%a#pa#s*occheda#yaiva guhya#tiguhyavis%aya#n%a#m% nirupan%am% vidyate | prastuta guhyasama#jatantre s%ad%an*gayogapratipa#danam% svayam% granthakr%ta# pratipa#ditam | yatha#- "pratya#ha#rastatha# dhya#nam% pra#n%a#ya#mo'tha dha#ran%a# | anusmr%ti: sama#dhis*ca s%ad%an*go yoga ucyate ||" prastuta guhyasama#jatantragrantha#dhya#yapatipa#dyavis%aya#n%a#m% hindi#bhu#mika#ya#m% vivecanena tadvivecana#d viramyate | a#s*a#se ca prastuta guhyasama#jatantrasya mu#lagranthasya praka#s*anena bauddha#: sa#dhaka#: gurusaka#s*a#t di#ks%ita#: santa: asminneva janmani sa#dhanabalena svapara#tmakalya#n%am% vidha#syante | atha ca prastutagranthasyadviti#yasam%skaran%ena paris%kr%tasya uttarottaram% tantra- s*a#strasa#dhana#vijn~a#narasika#na#m% pramoda#ya Isarvato'dhikam% mahatvam% sya#dityalam bahuvijn~es%u | mithila# vidya#pi#t%ha, darabham%ga# jula#i#, 1988 vidus%a#m% vas*am%vada: s*ri#dhara tripa#t%hi @001 ##LIST OF ABBREVIATIONS BOI = Ms. belonging to the Baroda Oriental Institute. CU = Ms. belonging to the Cambridge University. ASB = Ms. belonging to the Asiatic Society, Bengal. RASB = Ms. belonging to the Royal Asiatic Society. Bombay. GST## = guhyasama#jatantra (##MRI##). gu. sa. ta. = guhyasama#jatantra ##HOIL = History of Indian Literature.## gu. bhu#. = guhyasama#jabhu#mika# @001 s*ri#guhyasama#jatantram om% nama: s*ri#vajrasattva#ya prathama: pat%ala: evam% maya# s*rutam | ekasmin samaye bhagava#n sarvatatha#gataka#yava#kcitta- {1. ##BOI## 0guhyahr%daya0 |} hr%dayavajrayos%idbhages%u {2. ##An interpretation of this enigmatic expression has been offered by## indrabhu#ti ##in his## jn~a#nasiddhi (P.53)- hr%dayam% jn~a#nam% tadeva vajrayos%it abhedyaprajn~a#svabha#vatva#t tadeva bhagam% sarvakles*abhan~jana#t |} vijaha#ra | anabhila#pya#nabhila#pyai: sarvabuddhaks%etrasumeruparama#n%u- raja:samairbodhisattvairmaha#sattvai: | tadyatha# | samayavajren%a ca na#ma bodhisattvena maha#sattvena | ka#yavajren%a ca na#ma bodhisattvena maha#sattvena | va#gvajren%a ca na#ma bodhisattvena maha#sattvena | cittavajren%a ca na#ma bodhisattvena maha#sattvena | sama#dhivajren%a ca na#ma bodhisattvena maha#sattvena | japavajren%a ca na#ma bodhisattvena maha#sattvena | pr%thivi#vajren%a ca na#ma bodhisattvena maha#sattvena | ab {3. ##BOI## a#p0 |} vajren%a ca na#ma bodhisattvena maha#sattvena | tejovajren%a ca na#ma bodhisattvena maha#sattvena | va#yuvajren%a ca na#ma bodhisattvena maha#sattvena | a#ka#s*avajren%a ca na#ma bodhisattvena maha#sattvena | ru#pavajren%a ca na#ma bodhisattvena maha#sattvena | s*abdavajren%a ca na#ma bodhisattvena maha#sattvena | gandhavajren%a ca na#ma bodhisattvena maha#sattvena | rasavajren%a ca na#ma bodhisattvena maha#sattvena | spars*avajren%a ca na#ma bodhisattvena maha#sattvena | dharmadha#tuvajren%a ca na#ma bodhisattvena maha#sattvena | evam%pramukhairanabhila#pya#nabhila#pyai {4. ##ASB & RASB omit## |} sarvam%rbuddhaks%etrasumeruparama#n%uraja:- samairbodhisattvermaha#- sattvaira#ka#s*adha#tusama#dhma#tais*ca {5. ##BOI & CU## 0khya#tai0 |} tatha#gatai: | tadyatha# | aks%obhyavajren%a ca na#ma tatha#gatena | vairocanavajren%a ca na#ma tatha#gatena | rantaketuvajren%a ca na#ma tatha#gatena | amitavajren%a ca na#ma tatha#gatena | amoghavajren%a ca na#ma tatha#gatena | evam% pramukhai: sarva#ka#s*adha#tusama#dhma#tais*ca tatha#gatai: | tadyatha# | api na#ma tilabimbamiva paripu#rn%a: sarva#ka#s*adha#tu: sarvatatha#gatai: sam%dr%s*yate sma | @002 atha bhagava#n maha#vairocanastatha#gata: {1. ##BOI, CU & RASB## 0vajra0 |} sarvatatha#gatamaha#ra#gavajram% {2. ##BOI & CU## 0naya0 |} na#ma sama#dhim% sama#panna: tam% sarvatatha#gatavyu#ham% svaka#yava#kcittavajres%u praves*aya#ma#sa {3. ##ASB## pran%idhisa0 |} | atha te sarvatatha#- gata# bhagavata: sarvatatha#gataka#yava#kcittavajra#dhipate: paritos%an%a#rtham% svabimba#ni {4. ##ASB## 0pate pavitro vas*a#rtham% khacita#ni |} stri#- bimba#nyabhinirma#ya {5. ##ASB## 0nyatra |} bhagavato vairocanasya ka#ya#dabhinis%kra#nta# {6. ##BOI & CU## hr%daye |} abhu#van | tatra kecit buddhalocana#ka#ren%a kecit ma#makya#ka#ren%a kecit pa#n%d%arava#sinya#ka#ren%a kecit samaya- ta#ra#ka#ren%a sam%thita# abhu#van | tatra kecit ru#pasvabha#va#ka#ren%a kecit s*abdasvabha#va#- ka#ren%a kecit gandhasvabha#va#ka#ren%a kecit spars*asvabha#va#ka#ren%a sam%sthita# abhu#van | atha khalu aks%obhyastatha#gata: {7. ##BOI & CU## 0vajra0 |} sarvatatha#gataka#yava#kcittahr%daya {8. ##ASB omits## 0hr%daya0 |} vajrayos%idbhages%u- caturasram% {9. ##ASB omits.##} virajaskam% maha#samayaman%d%alamadhis%t%ha#paya#ma#sa | svaccham% ca tatsvabha#vam% ca na#na#ru#pam% samantata: | buddhamagni sama#ki#rn%am% sphulin*gagahanajvalam | svaccha#diman%d%alairyuktam% sarvata#tha#gatam% puram ||1|| atha bhagava#n sarvatatha#gataka#yava#kcittavajra#dhipati: sarvatatha#gataman%d%alamadhye pratis%t%ha#paya#ma#sa | atha khalu aks%obhyastatha#gata: ratnaketustatha#gata: amita#yustatha#gata: amoghasiddhistatha#gata: vairocanastatha#gata: bodhicittavajrasya tatha#gatasta hr%daye vijaha#ra | atha bhagava#n bodhicittavajrastatha#gata: sarvatatha#gata#bhibhavanavajram% na#ma sama#dhim% sama#panna: | samanantarasama#pannasya ca sarvatatha#gata#dhipate: atha#yam% sarva#ka#s*adha#tu: sarvatatha#gatavajramaya: sam%sthito'bhu#t | atha ya#vanta: sarva#ka#s*adha#tusam%sthita#: sarvasattva#: sarve ca tena vajrasattva#dhis%t%ha#nena sarvatatha#gatasukhasaumanasyala#bhino'bhu#van | atha bhagava#n bodhicittavajrastatha#gata: sarvatatha#gataka#yava#kcittavajrasamayodbhava- vajram% na#ma sama#dhim% sama#padyema#m% maha#vidya#purus%amu#rti sarvatatha#gatasattva#dhis%t%ha#namadhis%t%ha#- paya#ma#sa | samanantara#dhis%t%hitama#tre sa eva bhagava#n bodhicittavajrastatha#gatastrimukha#- ka#ren%a sarvatatha#gatai: sandr%s*yate sma | @003 atha aks%obhyapratukha#: sarvatatha#gata# bhagavato bodhicittavajrasya {1. ##ASB & BOI## vairocanasya |} hr%daya#dabhi- nis%kramya idamuda#namuda#naya#ma#su:- aho hi sarvabuddha#na#m% bodhicittapravartanam | sarvata#tha#gatam% guhyam% apratarkyamana#vilam ||2|| iti || atha bhagavanta: sarvatatha#gata#: puna: sama#jama#gamya bhagavantam% bodhicittavajram% sarvatatha#gatapu#ja#spharan%a {2. ##ASB## 0sthalena |} samayatattvaratnameghai: {3. ##ASB## 0mayai: |} sampu#jya pran%ipatyaivama#hu:- bha#s%asva bhagavan tattvam% vajrasa#rasamuccayam% | sarvata#tha#gatam% guhyam% sama#jam% guhyasambhavam ||3|| iti || atha bhagava#n bodhicittavajrastatha#gatasta#n sarvatatha#gata#n evama#ha | sa#dhu sa#dhu bhagavanta: sarvatatha#gata#: | {4. ##ASB reads## sa#dhu sa#dhu vajrapa#n%i, sa#dhu sa#dhu gun%a#kara sarvatatha#gaya#n |} kintu sarvatatha#gata#na#mapi sam%s*ayakaro'yam% kuto'nyes%a#m% bodhisattva#na#miti | atha bhagavanta: sarvatatha#gata#: a#s*caryapra#pta#: adbhutapra#pta#: | sarvatatha#gata sam%s*ayacchetta#ram% bhagavantam% sarvatatha#gatasva#minam% papracchu: | yadbhagava#nevam%gun%avis*is%t%e'pi sarvatatha#gatapars%adi sarvatatha#gataka#yava#kcittaguhyam% nirdes%t%um% notsahate tadbhagava#n sarvatatha#- gata#dhis%t%ha#nam% kr%tva# sarvatatha#gatavajrasamayasambhavapadai: sarvatatha#gata#na#m% sukhasaumanasya#nu- bha#vana#rtham% ya#vatsarvatatha#gatajn~a#na#bhijn~a#va#ptiphalaheto: sam%praka#yatviti | atha bhagava#n sarvatatha#gataka#yava#kcittavajrastatha#gata: sarvatatha#gata#dhyes%an%a#m% viditva# jn~a#napradi#pavajram% na#ma sama#dhim% sama#padyedam% dves%akulaparamahr%dayam%svaka#yava#kcitta- vajrebhyo nis*ca#raya#ma#sa || vajradhr%k || atha#smin bha#s%itama#tre sa eva bhagava#n sarvatatha#gataka#yava#kcittavidya#purus%a: aks%obhyamaha#mudra#sam%yogaparamapadai: kr%s%n%asitarikta#- ka#ren%a sarvatatha#gataka#yava#kcittavajrasya sarvatatha#gataka#yava#kcittavajre nis%i#daya#ma#sa | atha bhagava#n sarvatatha#gatasamayasambhavavajram% na#ma sama#dhim% sama#padyedam% mohakula- paramasa#rahr%dayam% {5. ##BOI omits## 0parama0 |} svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa || jinadhik || atha#smin @004 bha#s%itama#tre sa eva bhagava#n sarvatatha#gataka#yava#kcittavidya#purus%o vairocanamaha#mudra#sam%yoga- paramapadai: {1. ##BOI## 0padena0 |} sitakr%s%n%arakta#ka#ren%a sarvatatha#gataka#yava#kcittavajrasya {2. ##There is a gap in CUM up to## ratnadhr%k ||} purato nis%i#da- ya#ma#sa | atha bhagava#n sarvatatha#gataratnasambhavavajras*riyam% na#ma sama#dhim% sama#padyedam% cinta#man%ikulaparamasa#rahr%dayam% {3. ##ASB adds## 0mantra0 |} svaka#yava#kcittavajrebhyo {4. ##ASB omits## 0vajrebhyo...va#kcitta0 |} nis*ca#raya#ma#sa | ratnadhr%k | atha#smin bha#s%itama#tre sa eva bhagava#n sarvatatha#gataka#yava#kcittavidya#purus%o ratnaketu- maha#mudra#sam%yogaparamapadai: pi#tasitakr%s%n%a#ka#ren%a sarvatatha#gataka#yava#kcittavajrasya daks%in%e nis%i#daya#ma#sa | atha bhagava#n sarvatatha#gatamaha#ra#gasambhavavajram% {5. ##ABS adds## 0samaya0 |} na#ma sama#dhim% sama#padyedam% vajra- ra#gakula {6. ##ASB adds## 0mantra0 |} paramasa#rahr%dayam% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa || a#rolik || atha#smin bha#s%itama#tre sa eva bhagava#n sarvatatha#gataka#yava#kcittavidya#purus%o lokes*vara- maha#vidya#dhipatimaha#mudra#sam%yogaparamapadai raktasitakr%s%n%a#ka#ren%a sarvatatha#gataka#yava#kcitta- vajrasya pr%s%t%hato nis%i#daya#ma#sa | atha bhagava#n sarvatatha#gatamoghasamayasambhavavajram% na#ma sama#dhim% sama#padyedam% samaya#- kars%an%akulaparamasa#rahr%dayam% {7. ##ASB adds## 0mantra0 |} svaka#yava#kcittavajrebhyo {8. ##ASB 0va#kka#ya0 |} nis*ca#raya#ma#sa || prajn~a#dhr%k || atha#smin bha#s%itama#tre sa eva bhagava#n sarvatatha#gataka#yava#kcittavidya#purus%o'moghavajra- maha#mudra#sam%yogaparamapadai: {9. ##BOI & CU## 0dena |} haritasitakr%s%n%a#ka#ren%a sarvatatha#gataka#yava#kcittavajrasya uttare nis%i#daya#ma#sa | dves%amohastatha#ra#gas*cinta#man%isamayastatha# | kula# hyete tu vai pan~ca ka#mamoks%aprasa#dhaka#: {10. ##ASB## 0pres%yaka#: |} ||4|| iti || abha bhagava#n sarvatatha#gata {11. ##BOI omits.##} vajra {12. ##ASB## 0vajra#ndha0 |} dhara#nura#gan%asamayam% {13. ##ASB reads## sambhavavajra0 ##only## |} na#ma sama#dhim% sama#- padyema#m% sarvavajradhara#gramahis%i# {14. ##ASB## mahis%i, ##BOI## 0mahars%i0 |} svaka#yava#kvajrebhyo nis*ca#raya#ma#sa || dves%arati || atha#sya#m% vini:sr%tama#tra#ya#m% sa eva bhagava#n sarvatatha#gataka#yava#kcittavidya# {15. ##BOI omits## 0vidya#0 |} purus%a: stri#ru#padharo bhu#tva# [sarvatatha#gataka#yava#kcittavajre] {16. ##ASB## daks%in%akon%e, ##BOI & CU## pu#rvvakon%e |} nis%i#daya#ma#sa | @005 sarvatatha#gatasama#dhiman%d%ala#dhis%t%ha#napat%ala: prathama: [DD] atha bhagava#n sarvatatha#gata#nura#gan%avajram% na#ma sama#dhim% sama#padyema#m% sarvatatha#gata#gra- mahis%i#m% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa || moharati || atha#sya#m% vini:sr%ta- ma#tra#ya#m% sa eva bhagava#n sarvatatha#gataka#yava#kcittavidya#purus%a: stri#ru#padharo bhu#tva# pu#rvakon%e {1. ##BOI & CU 51## daks%in%a0 |} nis%i#daya#ma#sa | [atha bhagava#n sarvatatha#gataratnadhara#nura#gan%avajram% na#ma sama#dhim% sama#padyema#m% sarvers%ya#dhara#gramahis%i#m% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa || i#rs%ya#rati || atha#sya#m% @006 vini:sr%tama#tra#ya#m% sa eva bhagava#n sarvatatha#gataka#yava#kcittavidya#purus%a: stri#ru#padharo bhu#tva# daks%in%akon%e nis%i#daya#ma#sa] {1. ##The diagram (fig. 1) Will show clearly that a long portion (of which a conjectural restoration is given here) must have been omitted by the copyists-G.S.O., P. 8 2 ASB & CU## sarvatatha#gata#gramahis%i#sampat |} | atha bhagava#n sarvatatha#gatara#gadhara#nura#gan%avajram% na#ma sama#dhim% sama#padyema#m% sarvara#gadhara#gramahis%i#m% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa || ra#garati || atha#sya#m% vini:sr%tama#tra#ya#m% sa eva bhagava#n sarvatatha#gataka#yava#kcittavidya#purus%a: stri#ru#padharo bhu#tva# pas*cimakon%e nis%i#daya#ma#sa | atha bhagava#n sarvatatha#gataka#yava#kcittavisamva#danavajram% na#ma sama#dhim% sama#padyema#m% sarvatatha#gataprajn~a#dhara#gramahis%i#m% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | || vajrarati || atha#sya#m% vini:sr%tama#tra#ya#m% sa eva bhagava#n sarvatatha#gataka#yava#kcittavidya#purus%a: stri#ru#padharo bhu#tva# uttarakon%e nis%i#daya#ma#sa | {2. ##ASB & CU## sarvatatha#gata#gramahis%i#sampat |} atha bhagava#n maha#vairocanavajram% na#ma sama#dhim% sama#padyedam% sarvatatha#gataman%d%ala#- dhis%t%ha#nam% na#ma {3. ##BOI omits.##} maha#krodham% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa || yama#ntakr%t || atha#smin vini:sr%tama#tre sa eva bhagava#n sarvatatha#gataka#yava#kcittavidya#purus%a: sarvatatha#gatasantra#sana#ka#ren%a pu#rvadva#re nis%i#daya#ma#sa | atha bhagava#n sarvatatha#gata#bhisambodhivajram% {4. ##ASB adds## 0naya0 |} na#ma sama#dhim% sama#padyemam% sarvagata#gata- man%d%ala#dhis%t%ha#nam% na#ma {5. ##BOI omits.##} maha#krodham% {6. ##ASB adds## vajram% |} svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa || prajn~a#nta- kr%t || atha#smin vini:sr%tama#tre sa eva bhagava#n sarvatatha#gataka#yava#kcittavidya#purus%o vajrasamayasantra#sana#ka#ren%a daks%in%adva#re nis%i#daya#ma#sa | atha bhagava#n sarvatatha#gatadharmavas*an*karim% {7. ##ASB & BOI## 0ratna#karam% |} na#ma sama#dhim% sama#padyemam% sarvatatha#gata- ra#gadhara {8. ##ASB## 0ma0 |} man%d%ala#dhis%t%ha#nam% na#ma maha#krodham% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa @007 || padma#ntakr%t || atha#smin vini:sr%tama#tre sa eva bhagava#n sarvatatha#gata {1. ##BOI omits.##} ka#yava#kcitta- vidya#purus%a: sarvatatha#gatava#ga#ka#ren%a pas*cimadva#re nis%i#daya#ma#sa | atha bhagava#n sarvatatha#gataka#yava#kcittavajram% na#ma sama#dhim% sama#padyemam% sarva- tatha#gataka#yava#kcittaman%d%ala#dhis%t%ha#nam% na#ma maha#krodham% svaka#yava#kcittavajrebhyo nis*ca#ra- ya#ma#sa || vighna#ntakr%t || atha#smin vini:sr%tama#tre sa eva bhagava#n sarvatatha#gata- ka#yava#kcittavidya#purus%a: sarvatatha#gataka#yava#kcitta# {2. ##BOI## 0ttavajra#0 |} ka#ren%a uttaradva#re nis%i#daya#ma#sa | sarvatatha#gataka#yava#kcittasambha#s%an%aman%d%alasamaya- sattva#: | iti s*ri# sarvatatha#gataka#yava#kcittarahasya#tirahasye guhyasama#je maha#guhyatantrara#je {3. ##See G. O. S., P. 10.} sarvatatha#gatasama#dhiman%d%ala#dhis%t%ha#napat%ala: prathamo'dhya#ya: | @008 dviti#ya: pat%ala: atha bhagavanta: sarvatatha#gata#: bhagavata: sarvatatha#gataka#yava#kcitta#dhipate: pu#ja#m% kr%tva# pran%ipatyaiva {1. ##ASB## kr%ttvaiva0 |} ma#hu: - bha#s%asva bhagavan sa#ram% ka#yava#kcittamuttamam | sarvata#tha#gatam% guhyam% bodhicittamanuttaram ||1|| atha bhagava#n sarvatatha#gataka#yava#kcittavajrastatha#gata: sarvatatha#gata#na#madhyes%an%a#m% viditva# sarvabodhisattva#na#m% cetasaiva cittaparivitarka {2. ##CU## ceta: paricitakarma#0 |} ma#jn~a#ya bodhisattva#nevam% a#ha | utpa#dayantu {3. ##ASB## 0na |} bhavanta: cittam% ka#ya#ka#ren%a ka#yam% citta#ka#ren%a cittam% va#kpravya#ha#ren%eti | atha te maha#bodhisattva#: sarvatatha#gataka#yava#kcitta#ka#s*a#ka#ren%a sam%yojya idamuda#namuda#naya#ma#su:- aho hi samantabhadrasya ka#yava#kcittavajrin%a: | anutpa#daprayogen%a utpa#do'yam% pragi#yate ||2|| atha bhagava#n sarvatatha#gataka#yava#kcittavajrastatha#gata: sarvatatha#gata#bhisambodhi- nayavajram% na#ma sama#dhim% sama#padyedam% bodhicittamuda#jaha#ra- abha#ve bha#vana#bha#vo bha#vana# naiva bha#vana# | iti bha#vo na bha#va: sya#d bha#vana# nopalabhyate ||3|| itya#ha bhagava#n sarvatatha#gataka#yava#kcittavajrastatha#gata: | atha bhagava#n vairocanavajrastatha#gata: sarvatatha#gata#bhisamayavajram% na#ma sama#dhim% sama#padyedam% bodhicittamuda#jaha#ra | sarvabha#vavigatam% skandhadha#tva#yatanagra#hyagra#hakavarjitam% dharmanaira#tmyasamataya# svacittama#dyanutpannam% s*u#nyata#bha#vam | itya#ha bhagava#n vairocana- vajrastatha#gata: | atha bhagava#n aks%obhyavajrastatha#gata: {4. ##ASB omits this portion.##} sarvatatha#gata#ks%ayavajram% na#ma sama#dhim% sama#- padyedam% bodhicittamuda#jaha#ra- @009 anutpanna# ime bha#va# na dharma# na ca {1. ##BOI## dharma#dharma#na |} dharmata# | a#ka#s*amiva naira#tmyamidam% bodhinayam% dr%d%ham ||4|| itya#ha bhagava#n aks%obhyavajrastatha#gata: | atha bhagavan ratnakepuvajrastatha#gata: sarvatatha#gatanaira#tmyavajram% na#ma sama#dhim% sama#padyedam% bodhicittamuda#jaha#ra- abha#va#: sarvadharma#ste {2. ##ASB## 0rmebhyo |} dharmalaks%an%avarjita#: | dharmanaira#tmyasambhu#ta# idam% bodhinayam% dr%d%ham ||5|| itya#ha bhagava#n ratnaketuvajrastatha#gata: | atha bhagava#n amita#yurvajra {3. ##ASB## 0bhava0 |} statha#gata: sarvatatha#gata {4. ##BOI omits.##} jn~a#na#rci: pradi#pavajram% na#ma sama#dhim% {5. ##ASB omits this portion and resumes after the verse that follows##} sama#padyedam% bodhicittamuda#jaha#ra- anutpannes%u dharmes%u na bha#vo na ca bha#vana# | a#ka#s*apadayogena iti bha#va: pragi#yate ||6|| itya#ha bhagavan amita#yurvajrastatha#gata: | atha bhagava#n amoghasiddhivajrastatha#gata: sarvatatha#gata#bhibhavanavajram% na#ma sama#dhim% sama#padyedam% bodhicittamuda#jaha#ra- prakr%tiprabha#svara# dharma#: suvis*uddha# nabha: sama#: | na bodhirna#bhisamayamidam% bodhinayam% dr%d%ham ||7|| itya#ha bhagava#n amoghasiddhivajrastatha#gata: | atha khalu maitreyapramukha# maha#bodhisattva#: sarvatatha#gataka#yava#kcittaguhyadharma- tattva#ks%aram% s*rutva# a#s*caryapra#pta#: adbhutapra#pta# idamuda#namuda#naya#ma#su: | aho buddha aho dharma aho san*ghasya des*ana# | s*uddhatattva#rtha s*uddha#rtha bodhicitta namo'stu te ||8|| @010 dharmanaira#tmyasambhu#ta buddhabodhiprapu#raka: | nirvikalpa nira#lamba bodhicitta namo'stu te ||9|| samantabhadra sattva#rtha {1. ##ASB & CU## sarva#rtha |} bodhicittapravartaka | bodhicarya maha#vajra bodhicitta namo'stu te ||10|| cittam% ta#tha#gatam% s*uddham% ka#yava#kcittavajradhr%k {2. ##BOI## 0vajrin%a: |} | buddhabodhiprada#ta# {3. ##ASB## pran%eta#, ##BOI## pran%i#ta# |} ca bodhicitta namo'stu te ||11|| iti sarvatatha#gataka#yava#kcitta {4. ##ASB## 0guhya0 |} rahasya#tirahasye guhyasama#je maha#guhyatantrara#je bodhicittapat%alo dviti#yo'dhya#ya: | @011 tr%ti#ya: pat%ala: atha bhagava#n {1. ##ASB & BOI add## sarvatatha#gataguhya0 |} ka#yava#kcittavajrastatha#gata: sarvatatha#gataspharan%ameghavyu#ham% na#ma sama#dhim% sama#padyedam% vajravyu#ham% na#ma sama#dhipat%alamuda#jaha#ra || om% s*u#nyata#jn~a#navajrasvabha#va#tmako'ham || a#ka#s*adha#tumadhyastham% bha#vayed buddhaman%d%alam | ras*mimeghamaha#vyu#ham% buddhajva#la#samaprabham ||1|| pan~caras*misama#ki#rn%am% samanta#t pariman%d%alam | pan~caka#magun%a#ki#rn%am% pan~copaha#raman%d%itam ||2|| bha#vayitva# sama#sena bimbamadhye vibha#vayet | vairocanamaha#mudra#m% ka#yava#kcittalaks%ita#m ||3|| ka#yava#kcittavajrasya mudra#m% va#'tha vibha#vayet | aks%obhya pravara#m% mudra#m% sambha#radvayayogata: ||4|| ratnaketumaha#mudra#mamita#yu: prabha#kari#m | amoghasiddhimaha#mudra#m% bha#vayed buddhaman%d%ale ||5|| indrani#laprabha#ka#ram% ka#yava#kcittavajrin%am | vajrahastam% maha#jva#lam% vikat%otkat%abhi#s%an%am ||6|| sphat%ikenduprabha#ka#ram% jat%a#mukut%aman%d%itam | cakrahastam% maha#jva#lam% na#na#lan*ka#rabhu#s%itam ||7|| ja#mbu#nadaprabha#ka#ram% buddhameghasama#kulam | navas*u#lam% maha#vajram% pa#n%au tasya vibha#vayet ||8|| marakataprabha#ka#ram% vajrajva#la#vibhu#s%itam | ratnahastam% {2. ##ASB## maha#ratnam%, ##CU## haste ratnam% |} vibha#vitva# jva#la#megham% samantata: ||9|| @012 padmara#gaprabha#ka#ram% jat%a#mukut%aman%d%itam {1. ##ASB## di#s%ura#gadharaprabham |} | padmahastam% maha#jva#lam% bha#vayed ra#gavajrin%am ||10|| pan~caras*miprabha#ka#ram% bimbamamoghavajrin%am | khad%gahastadharam% saumyam% bha#vayedbuddhaman%d%alam ||11|| atha bhagava#n ka#yava#kcittavajrastatha#gata: dharmadha#tusvabha#vavajram% na#ma sama#dhim% sama#padyedam% ka#yava#kcitta#dhis%t%ha#namantramuda#jaha#ra || om% dharmadha#tuvajrasvabha#va#tmako'ham || pan~cavarn%am% maha#ratnam% sars%apasthalama#trakam | na#sika#gre prayatnena bha#vayed yogata: sada# ||12|| sthiram% tu spha#rayed ratnamasthiram% naiva spha#rayet | spha#rayet pravarairmeghairvajrajva#la#samaprabhai: ||13|| cakravajramaha#meghai: padmakos*avara#yudhai: | bodhisattvamaha#meghai: spha#rayet spharan%a#tmaka: ||14|| a#ka#s*adha#tumadhyastham% vajraman%d%alama#likhet | svacchaman%d%alamadhyastham% bha#vayet cakraman%d%alam ||15|| padmaman%d%alasan*ka#s*am% bha#vayetpadmabha#vanai: | ratnaman%d%alasan*ka#s*am% bha#vayet ratnatatpara: ||16|| yogaman%d%alasambhu#tam% likheda#ka#s*asannidhau | ete vai pravara# buddha#: ka#yava#kcittabha#vanai: | man%d%alavajrasambhu#ta#: sarvajn~a#ka#rala#bhina: ||17|| iti s*ri# sarvatatha#gataka#yava#kcittarahasya#tirahasye guhyasama#je maha#guhyatantra- ra#je {2. ##ASB reads## sphuran%a#vabha#sa0 ##after this.##} vajravyu#ho na#ma sama#dhipat%alastr%ti#ya: | @013 caturtha: pat%ala: atha bhagavanta: sarvatatha#gata#: puna: sama#jama#gamya bhagavantam% sarvatatha#gataguhya- {1. ##BOI & CU## 0ta#dhipatim% |} ka#yava#kcittavajra#dhipatim% anena stotrara#jena#dhyes%itavanta: | sarvata#tha#gatam% s*a#ntam% sarvata#tha#gata#layam | sarvadharma#granaira#tmyam% des*a man%d%alamuttamam ||1|| sarvalaks%an%asampu#rn%am% sarvalaks%an%avarjitam | samantabhadraka#ya#gryam% bha#s%aman%d%alamuttamam ||2|| s*a#ntadharma#grasambhu#tam% jn~a#nacarya#vis*odhakam | samantabhadrava#ca#gryam% bha#s%aman%d%alamuttamam ||3|| sarvasattvamaha#cittam% s*uddham% prakr%tinirmalam | samantabhadracitta#gryam% ghos%aman%d%alamuttamam ||4|| atha vajradhara: s*a#sta# trilokastu tridha#tuka: {2. ##ASB## mu#rtidha#tuka |} | trilokavaravajra#gryastriloka#gra#nus*a#saka: ||5|| bha#s%ate man%d%alam% ramyam% sarvata#tha#gata#layam | sarvata#tha#gatam% cittam% man%d%alam% man%d%ala#kr%tim ||6|| atha#ta: sampravaks%ya#mi cittaman%d%alamuttamam | cittavajraprati#ka#s*am% ka#yava#kcittaman%d%alam ||7|| navena suvis*uddhena {3. ##ASB## s*ucipaks%en%a, ##CU## suviyuktena |} suprama#n%ena ca#run%a# | su#tren%a su#trayet pra#jn~a: ka#yava#kcittabha#vanai: ||8|| dva#das*ahastam% prakurvi#ta cittaman%d%alamuttamam | caturasram% caturdva#ram% catus%kon%am% prakalpayet ||9|| tasya#bhyantaratas*cakrama#likhetpariman%d%alam | mudra#nya#sam% tata: kurya#t vidhidr%s%t%ena karman%a# ||10|| @014 tasya madhye likhed vajramindrani#lasamaprabham | pan~cas*u#lam% maha#jva#lam% bhayasya#pi bhayan*karam ||11|| pu#rven%a tu maha#cakram% vajrajva#la#vibhu#s%itam | daks%in%ena maha#ratnam% sphulin*gagahana#kulam {1. ##ASB## 0na#dakevalam |} ||12|| pas*cimena maha#padmam% padmara#gasamaprabham | uttaren%a maha#khad%gam% ras*mijva#la#kulojvalam {2. ##ASB## 0kulam% likhet, ##BOI## 0kula#kulam |} ||13|| pu#rvakon%e likhennetram% meghamadhya {3. ##BOI## 0nnetram% meghasan*gha0 |} samaprabham | daks%in%ena tato vajram% ma#maki#kulasambhavam ||14|| pas*cimena likhetpadmam% sakandam% vikaca#nanam | uttaren%otpalam% kurya#nni#la#bhramiva s*obhanam ||15|| a#likhet pu#rvadva#re tu mudgaram% jva#lasuprabham | daks%in%ena#likheddan%d%am% vajrajva#la#disuprabham ||16|| pas*cimena#likhetpadmam% khad%gajva#la#prabha#karam | uttaren%a likhedvajram% vajrakun%d%alivajrin%am ||17|| parisphut%am% tu vijn~a#ya {4. ##ASB## 0t%a#khyo bijn~a#nam% |} man%d%alam% cittamuttamam | pu#ja#m% kurvi#ta yatnena ka#yava#kcittapu#janai: ||18|| s%od%as*a#bdika#m% sam%pra#pya yos%itam% ka#ntisuprabha#m | gandhapus%pa#kula#m% {5. ##ASB## 0pus%pakcali# |} kr%tva# tasya madhye tu ka#mayet ||19|| adhivas%t%ya ca ta#m% prajn~a#m% {6. ##ASB## samadhis%ya ca ta#m% pra#jn~a:, ##BOI## adhives%t%ecca |} ma#maki#m% gun%amekhala#m | sr%jedbuddhapadam% saumyama#ka#s*adha#tvalan*kr%tam ||20|| vin%mu#tras*ukrarakta#di#n devata#na#m% nivedayet | evam% tus%yanti sambuddha#: bodhisattva# maha#s*aya#: ||21|| iti s*ri#sarvatatha#gataka#yava#kcittarahasya#tirahasye guhyasama#je maha#guhyatantrara#je guhyaka#yava#kcittaman%d%alapat%alas*caturtho'dhya#ya: | @015 pan~cama: pat%ala: atha bhagava#n sarvatatha#gataka#yava#k- cittavajradharora#ja# sarva#gryo bhuvanes*vara: | dharmacarya#gryadharma#rtham% bha#s%ate caryalaks%an%am ||1|| nirvikalpa#rthasambhu#ta#m% ra#gadves%amaha#kula#m | sa#dhayet pravara#m% siddhimagraya#nehyanuttare ||2|| can%d%a#laven%uka#ra#dya# ma#ran%a#rtha#rthacintaka#: | siddhyantyagryaya#ne'smin maha#ya#ne hyanuttare ||3|| a#nantaryaprabhr%taya: maha#pa#pakr%to'pi ca | {1. ##ASB reads## te'pi sarvata: siddhanti maha#ya#na#grasa#dhane |} siddhyante buddhaya#ne'smin maha#ya#namahodadhau ||4|| a#ca#ryanindanapara# naiva siddhyanti sa#dhane | pra#n%a#tipa#tina: sattva# mr%s%a#va#darata#s*ca ye ||5|| ye paradravya#bhirata# nityam% ka#marata#s*ca ye | vin%mu#tra#ha#rakr%tya# ye bhavya#ste khalu sa#dhane ||6|| ma#tr%bhagini#putri#m%s*ca ka#mayedyastu sa#dhaka: | sa siddhim% vipula#m% gacchet maha#ya#na#gradharmata#m ||7|| ma#taram% buddhasya vibho: ka#mayanna ca lipyate | siddhyate tasya buddhatvam% nirvikalpasya dhi#mata: ||8|| atha khalu sarvanivaran%aviskambhiprabhr%tayo maha#bodhisattva# a#s*caryapra#pta# adbhuta- pra#pta#: | kimayam% bhagava#n sarvatatha#gatasva#mi# sarvatatha#gatapars%anman%d%alamadhye durbha#s%itavacano- da#ha#ram% {2. ##BOI## 0da#haran%am% |} bha#s%ate | atha te sarvatatha#gata#: sarvanivaran%aviskambhiprabhr%ti#na#m% maha#bodhi- sattva#na#m% {3. ##ASB omits## maha#bodhi0 |} a#s*caryavacanamupas*rutyaita#n bodhisattva#nevam% a#hu:-- @016 alam% kulaputra# ma# evam vocata {1. ##ASB## evametadavocata |} | iyam% sa# dharmata# s*uddha# buddha#na#m% sa#rajn~a#nina#m | sa#radharma#rthasambhu#ta# es%a# bodhicaripadam ||9|| atha khalvanabhila#pya#nabhila#pyabuddhaks%etra parama#n%uraja: sama# bodhisattva# {2. ##ASB reads## maha#sattva# |} bhi#ta#: santrasta# mu#rcchita# abhu#van | atha bhagavanta: sarvatatha#gata#sta#n sarvabodhisattva#n mu#rcchita#n dr%s%t%va# bhagavantam% sarvatatha#gataka#yava#kcitta#dhipatimevama#hu: | uttha#payatu bhagavanneta#n maha#bodhisattva#n | atha bhagava#n sarvatatha#gataka#yava#kcittavajrastatha#gata: a#ka#s*asamata#dvayavajram% na#ma sama#dhim% sama#panna: | samanantarasama#pannasya ca bhagavata: sarvatatha#gataka#yava#kcittavajra#- dhipate: prabhaya# spr%s%t%ama#tra# atha te bodhisattva#: sves%u sves%va#sanastha#nes%u sthita# abhu#van | atha te sarvatatha#gata# a#s*caryapra#pta# adbhutapra#pta#: pri#tyodvelapra#ya#: evam% dharmaghos%amaka#rs%u: | aho dharma aho dharma aho dharma#rthasambhava | dharmas*uddha#rthanaira#tmya vajrara#ja namo nama: ||10|| ka#yava#kcittasam%s*uddha {3. ##CU## 0bhu#ta |} a#ka#s*asamata#laya | nirvika#ra nira#bha#sa vajraka#ya namo nama: ||11|| cittam% ta#tha#gatam% s*res%t%ham% traiyadhvapathavartinam {4. ##ASB## triyadhva0 |} | dha#tubhu#tamaha#ka#s*a {5. ##ASB## ca#rtacad%.a#maha#citta |} a#ka#s*a#rtha namo nama: ||12|| a#ka#s*aka#yasambhu#ta a#ka#s*ava#kpravartaka | a#ka#s*acittadharma#gra carya#pada namo'stu te ||13|| iti sarvatatha#gataka#yava#kcittarahasya#tirahasye guhyasama#je maha#guhyatantrara#je samantacarya#grapat%ala: pan~camo'dhya#ya: | @017 s%as%t%ha: pat%ala: atha khalu aks%obhyavajrastatha#gata: {1. ##BOI & CU omit## 0vajra0 |} sarvatatha#gataka#yava#kcittaguhyavajram% na#ma sama#dhim% sama#padyedam% citta#dhis%t%ha#namantramuda#jaha#ra | || om% sarvatatha#gatacittavajrasvabha#va#tmako'ham || atha bhagava#n vairocanavajrastatha#gato virajapadavajram% na#ma sama#dhim% sama#padyedam% ka#ya#dhis%t%ha#namantramuda#jaha#ra | || om% sarvatatha#gataka#yavajrasvabha#va#tmako'ham || atha bhagava#namita#yuvajrastatha#gata: sarvatatha#gatasamata# {2. ##CU## 0gatasamaya#0 |} dvayavajram% na#ma sama#dhim% sama#padyedam% va#gadhis%t%ha#namantramuda#jaha#ra | || om% sarvatatha#gatava#gvajrasvabha#va#tmako'ham || trivajram% tatha#gatam% s*uddham% padam% padavibha#vanam | nis%pa#dayedebhi: pravarairmantralaks%an%alaks%itam {3. ##ASB## 0varjitam |} ||1|| atha bhagava#n ratnaketuvajrastatha#gata: jn~a#napradi#pavajram% na#ma sama#dhim% sama#padyedam% anura#gan%amantramuda#jaha#ra | om% sarvatatha#gata#nura#gan%avajrasvabha#va#tmako'ham || atha bhagava#namoghasiddhivajrastatha#gato'moghavajram% na#ma sama#dhim% sama#padyedam% pu#ja#mantramuda#jaha#ra | || om% sarvatatha#gatapu#ja#vajrasvabha#va#tmako'ham || pan~caka#magun%airbuddha#n {4. ##SB## gun%enaiva |} pu#jayedvidhivatsada# {5. ##CU## 0vidhina# |} | pan~copaha#rapu#ja#bhirlaghubuddhatvama#pnuya#t ||2|| itya#ha bhagava#n sarvatatha#gataka#yava#kcittavajra#dhipatirvajradhara: | @018 atha bhagava#n sarvatatha#gataka#yava#kcittavajra#dhipatirvajradhara {1. ##ASB## bhagavanta |} idam% sarvatatha#gatamantra- rahasyamuda#jaha#ra | || om% sarvatatha#gataka#yava#kcittavajrasvabha#va#tmako'ham || mantranidhyaptika#yena va#ca# manasi codita: | sa#dhayet pravara#m% siddhim% mana: santos%an%apriya#m ||3|| cittanidhyaptinaira#tmyam% va#ca#ka#yavibha#vanam | nis%pa#dayanti {2. ##ASB## 0yet tri0 |} sam%yogama#ka#s*asamata#layam ||4|| ka#yava#kcittanidhyapte: svabha#vo nopalabhyate | mantramu#rtiprayogen%a {3. ##In CU last part of the 5th## pat%ala ##and the first part of the 6th are repeated-GOS,## 24 |} bodhicitte ca {4. ##ASB## 0sattvavi0 |} bha#vana# ||5|| vica#ryedam% sama#sena {5. ##ASB## ddas*yama#na0 |} ka#yava#kcittalaks%an%am | bha#vayed vidhisam%yogam% sama#dhim% mantrakalpitam ||6|| atha vajradhara: s*ri#ma#n sarvata#tha#gata#nvita: | sarvabuddha#grasarvajn~o bha#s%ate bha#vanottamam ||7|| a#ka#s*adha#tumadhyastham% bha#vayeccandraman%d%alam | buddhabimbam% vibha#vitva# su#ks%mayogam% sama#rabhet ||8|| na#sa#gre sars%apam% cintet {6. ##CU## san~cayan cittam% |} sars%ape sacara#caram | bha#vayet jn~a#nadam% ramyam% rahasyam% jn~a#nakalpitam ||9|| a#ka#s*adha#tumadhyastham% bha#vayet su#ryaman%d%alam | buddhabimbam% vibha#vitva# pada tasyoparinyaset ||10|| || hu#m% || a#ka#s*adha#tumadhyastham% bha#vayeccakraman%d%alam | locana#ka#rasam%yogam% vajrapadme {7. ##CU## vajram% padmam% |} vibha#vayet ||11|| @019 a#ka#s*adha#tumadhyastham% bha#vayed ratnaman%d%alam | a#diyogam% prayatnena tasyopari vibha#vayet ||12|| a#ka#s*adha#tumadhyastham% bha#vayet padmaman%d%alam | padma#ka#rasusam%yogam% {1. ##ASB## padmara#gaprabha#ka#ram% |} bha#vayed ra#gavajrin%am ||13|| a#ka#s*adha#tumadhyastham% bha#vayed ras*miman%d%alam | sr%je {2. ##ASB## sphura0 |} dbuddhapadam% saumyam% pariva#ram% vis*es%ata: ||14|| ni#lotpaladala#ka#ram% pan~cas*u#lam% vis*es%ata: | yavama#tram% prayatnena na#sika#gre vicintayet ||15|| can%aka#sthiprama#n%am% tu as%t%apatram% sakes*aram | na#sika#gra idam% spas%t%am% bha#vayed bodhitatpara: ||16|| cakra#di#na#m% vis*es%en%a bha#vana#m% tatra kalpayet | siddhyedbo {3. ##ASB & CU## siddhate vo0 |} dhipadam% ramyam% mantra {4. ##ASB & BOI## sava0 |} siddhigun%a#layam ||17|| sr%jettatra sama#sena buddhabodhipratis%t%hitam | nis*ca#rayeddharmapadam% ka#yava#kcittalaks%itam ||18|| atha vajradhara: s*ri#ma#n sarvatattva#rthades*aka: | sarvacarya#grasambhu#to bha#s%ate guhyamuttamam ||19|| s%an%ma#sa#n bha#vayet pra#jn~o ru#pas*abdarasa#nvita: | guhyatattvamaha#pu#ja#m% sampu#jya ca vibha#vayet ||20|| vin%mu#tra#ha#rakr%tya#rtham% kurya#t siddhiphala#rthina: | siddhyate'nuttaram% tattvam% bodhicittamana#bilam ||21|| ma#m%sa#ha#ra#dikr%tya#rtham% {5. ##BOI## 0ha#rakr%ta#rthena ##ASB## 0ha#ram% ca kr%tyartham% |} maha#ma#m%sam% prakalpayet | siddhyate ka#yava#kcittarahasyam% sarvasiddhis%u ||22|| hastima#m%sam% hayama#m%sam% s*va#nama#m%sam% tathottamam | bhaks%eda#ha#rakr%tya#rtham% na ca#nyattu {6. ##BOI## ca#nnam% tu |} vibhayet ||23|| @020 priyo bhavati buddha#na#m% bodhisattvas*ca dhi#mata#m | anena khalu yogena laghubuddhatvama#pnuya#t ||24|| ka#madha#tvi#s*varo loke sa bhavetpara karmakr%t | tejasvi# balava#n s*res%t%ha: ka#ntima#n priyadars*ana: ||25|| samma#nayedimam% loke {1. ##BOI## dars*anam% ma#nayelloke |} dars*anenaiva codita: | idam% tat sarvabuddha#na#m% rahasyam% bodhimuttamam | mantraguhyamidam% tattvam% ka#yava#kcittalaks%itam ||26|| iti s*ri#sarvatatha#gataka#yava#kcittarahasya#tirahasye guhyasama#je maha#guhyatantrara#je ka#yava#kcitta#dhis%t%ha#napat%ala: s%as%t%ho'dhya#ya: || @021 saptama: pat%ala: atha bhagava#n sarvatatha#gataka#yava#kcitta#dhipati {1. ##BOI## 0ttavajra#dhi0 |} rmaha#samuccaya mantracarya#grasam%bodhi- pat%alamuda#jaha#ra | sarvaka#mopabhogais*ca {2. ##CU## 0ka#ma#rthabhoga#rthai: |} sevyama#nairyathecchata: | anena khalu yogena laghubuddhatvama#pnuya#t ||1|| sarvaka#mopabhogaistu sevyama#nairyathecchata: | sva#dhidaivatayogena {3. ##BOI## 0yoraikya |} para#n*gais*ca {4. ##CU## copaha#rais*ca |} prapu#jayet ||2|| dus%karairniyamaisti#vrai: sevyama#no na siddhyati | sarvaka#mopabhogaistu sevayam%s*ca#s*u siddhyati ||3|| bhiks%a#s*ina# na japtavyam% naiva bhaiks%yarato bhavet | japamantrairabhinna#n*ga: sarvaka#mopabhogakr%t ||4|| ka#yava#kcittasausthityam% pra#pya bodhim% samas*nute | anyatha#'ka#lamaran%am% pacyate {5. ##ASB## pan~catve |} narake dhruvam ||5|| buddha#s*ca bodhisattva#s*ca mantracarya#graca#rin%a: | pra#pta# dharma#sanam% {6. ##ASB## pra#pta# dharma#ks%aram% |} s*res%t%ham% sarvaka#mopasevanai: ||6|| sevayetka#maga#n {7. ##ASB## ma#m%sagun%a#n |} pan~ca jn~a#na#rthigan%ina: {8. ##BOI## 0ra#gin%a:, ##CU## 0la#bhina: |} sada# | tos%ayedvodhisattva#m%s*ca ra#gayed bodhisaurin%a# ||7|| ru#pam% vijn~a#ya trividham% pu#jayet pu#jana#tmaka: | sa evam% bhagava#n vijn~o buddho vairocana: prabhu: ||8|| s*abdam% trividham% vijn~a#ya devata#na#m% nivedayet | sa evam% bhagava#n buddho buddharatna#kara: prabhu: ||9|| gandham% jn~a#tva# tu trividham% {9. ##BOI## vijn~a#ya trividham% gandham%, ##ASB## gandhajn~a# gandham% trividham% |} buddha#dau tu nivedayet | sa evam% bhagava#n buddho {10. ##ASB## bimbo |} ra#gadharmadhara: prabhu: ||10|| @022 rasam% jn~a#tva# tu trividham% devata#na#m% nivedayet | sa evam% bhagava#n bimbo {1. ##ASB## buddho |} buddho yo'moghavajrima#n ||11|| spars*am% jn~a#tva# tu {2. ##ASB## spars*ajn~a# tu, ##BOI## spars*adha#tum% tu |} trividham% svakulasya nivedayet | sa evam% bhagava#n vajri# aks%obhya#ka#rala#bhina: ||12|| ru#pas*abdarasa#di#na#m% sada# citte niyojayet | idantat sarvabuddha#na#m% guhyasa#rasamuccayam ||13|| spars*as*abda#dibhirmantri# devata#m% bha#vayet sada# | athava# bha#vayettatra kulabhedavibha#vanai: {3. ##ASB## 0bhedena bhedata: |} ||14|| buddha#nusmr%tin~codyopastha#nasmr%tibha#vana# | bha#vana#ka#yava#kcittavajra#nusmr%tibha#vana# ||15|| kula#nusmr%tiyogena krodha#nusmr%tibha#vana# | samaya#nusmr%tiyoga#t bha#vayan bodhima#pnuya#t ||16|| ta#m% ta#m% tacchaktika#m% {4. ##ASB## s%od%as*a#bdika#m% |} pra#pya yos%itam% ru#pasuprabha#m | pracchannama#rabhet pu#ja#madhis%t%ha#napadasmr%ti: {5. ##ASB## 0padai: |} ||17|| tatha#gatamaha#bha#sa#m% locana#m% va# {6. ##ASB## 0bodhi |} vibha#vayet | dvayendriyasama#patya# {7. ##Cf.## dvayam% sama#padyate s*im% 76.9 |} buddhisiddhimava#pnuya#t ||18|| hu#m%^ka#ram% ca om%^ka#ram% ca pam%^ka#ram% ca vikalpayet | pan~caras*misama#ki#rn%am% vajrapadmam% ca bha#vayet ||19|| vajra#m%s*umiva sajjva#la#m% bha#vayetta#m% manorama#m | buddha#nusmr%tiyoga#di#n bha#vayed bodhika#n*ks%in%a: ||20|| tatra katham% buddha#nusmr%tibha#vana# | [dvayendriya sama#patya#] buddhabimbam% vibha#vayet | romaku#pa#gravivare {8. ##ASB## 0rai: |} buddhamegha#n spharedbudha: ||21|| {9. ##Left out in ASB.## |} tatra katham% dharma#nusmr%tibha#vana# | [dvayendriyasama#patya#] vajradharma vibha#vayet | romaku#pa#gravivare dharmamegha#n spharedbudha: ||22|| @023 tatra katham% vajra#nusmr%tibha#vana# | [dvayendriya sama#palya#] vajrasattvam% vibha#vayet | romaku#pa#gravivare vajramegha#n spharedbudha: ||23|| tatra katham% kula#nusmr%tibha#vana# | [dvayendriyasama#patya#] buddhabimbam% vibha#vayet | romaku#pa#gravivare kulamegha#n spharedbudha: ||24|| tatram% katham% krodha#nusmr%tibha#vana# | [dvayendriyasama#patya#] krodhes*varam% vibha#vayet | romaku#pa#gravivare krodhamegha#n spharedvudha: ||25|| tatra katham% samaya#nusmr%tibha#vana# | svavajram% padmasam%yuktam% dvayendriyaprayogata: | svaretobindubhirbuddha#n vajrasattva#m%s*ca pu#jayet ||26|| tatra katham% man%d%ala#nusmr%tibha#vana# | [dvayendriyasama#patya#] svaretastu vicaks%an%a: | ni:sa#rayet sada# yogi# man%d%ala#n {1. ##ASB omits.##} man%d%ala#kara#n ||27|| tatra katham% ka#ya#nusmr%tibha#vana# | yatka#yam% sarvabuddha#na#m% pan~caskandhaprapu#ritam | buddhaka#yasvabha#vena mama#pi ta#dr%s*am% {2. ##ASB## samarpito dr%d%ha+m% |} bhavet ||28|| tatra katham% va#ca#nusmr%tibha#vana# | yadeva vajradharmasya va#co niryukti sampada: | mama#pi ta#dr%s*o va#co bhaveddharmadharopama: ||29|| tatra katham% citta#nusmr%tibha#vana# | yaccittam% samantabhadrasya guhyakendrasya dhi#mata: | mama#pi ta#dr%s*am% cittam% tadvadvajradharopam ||30|| tatra katham% sattva#nusmr%tibha#vana# | yaccittam% sarvasattva#na#m% ka#yava#kcittalaks%itam | mama#pi ta#dr%s*am% cittam% a#ka#s*asamasa#rin%am ||31|| @024 tatra katham% sarvamantramu#rtika#yava#kcitta#nusmr%tibha#vana# | yatka#yam% mantravajrasya va#ca# ka#yavibha#vanam | mama#pi ta#dr%s*am% cittam% {1. ##CU## nityam% |} bhavenmantradharopamam ||32|| tatra katham% samaya#nusmr%tibha#vana# | samaya#ks%arendravidhina# vidhivatphalaka#m%ks%in%a: | ma#nayet ta#tha#gatam% vyu#ham% sutara#m% siddhima#pnuya#t ||33|| tatra katham% prajn~a#pa#ramita#samaya#nusmr%tibha#vana# | prakr%tiprabha#svara#: sarve {2. ##ASB reads## saiva |} anutpanna# nira#s*rava#: {3. ##ASB & RASB## 0s*raya#: |} | na bodhirna#bhisamayo nava#ntam% na sa sambhava: ||34|| tatra kathamanutpa#da#nusmr%tibha#vana# | prakr%tiprabha#svaram% sarva nirn%i {4. ##BOI## sanni0 |} mittam% niraks%aram | na dvayam% na#dvayam% s*a#ntam% khasadr%s*am% sunirmalam ||35|| tatra katham% dves%akulapu#ja#nusmr%tibha#vana# | dva#das*a#bdika#m% sam%pra#pya yos%itam% sthiracetasam | kulayogaprabhedena svas*ukren%a prapu#jayet ||36|| anena ta#tha#gatam% ka#yam% {5. ##ASB adds## 0va#k0 |} cittam% vajradharasya ca | va#cam% dharma {6. ##BOI## 0vara#0 |} dhara#grasya pra#pyetehaiva janmani {7. ##ASB & BOI## vajravartmani |} ||37|| ka#yava#kcittasam%siddhau ye ca#nye hi#naja#: smr%ta#: | siddhyanti tasya ja#pena {8. ##ASB## tes%a#m% sidhyanti ja#pena |} trivajra#bhedyabha#vanai: {9. ##ASB## 0sadhanai: |} ||38|| iti s*ri# sarvatatha#gataka#yava#kcittarahasya#tirahasye guhyasama#je maha#guhya- tantrara#je mantracarya#pat%ala: saptamo'dhya#ya: | @025 as%t%ama: pat%ala atha bhagava#n ratnaketustatha#gato bhagavantam% sarvatatha#gata {1. ##ASB reads## 0guhya0 |} ka#yava#kcitta#dhipatim% parames*varam% maha#bajradharamanena stotrara#jen%a#dhyes%aya#ma#sa | vajrasattva maha#ya#na#ka#s*acarya vis*odhaka: | samantabhadra pu#ja#gra des*a pu#ja#m% jinottama ||1|| ra#gadves%amohavajra vajraya#naprades*aka | a#ka#s*adha#tukalpa#gra ghos%a pu#ja#m% jina#laya ||2|| moks%ama#rgapran%eta# ca triya#napathavartaka | buddha saubha#gyas*uddha#tma bha#s%a pu#ja#m% narottama ||3|| bodhicitta vis*a#la#ks%a dharmacakrapravartaka | ka#yava#kcittasam%s*uddha vajraya#na mano'stu te ||4|| atha vajradharo ra#ja# sarva#ka#s*amaha#ks%ara: | sarva#bhis%ekasarva#rtha: sarves*o vajraratnadhr%k ||5|| pu#ja#m% ta#tha#gati#m% s*res%t%ha#m% trivajra#bhedyasam%sthita#m | ka#yava#kcittasaubha#gya#m% bha#s%ate jinasambhava#m ||6|| pra#pya kanya#m% vis*a#la#ks%i#m% ru#payauvanaman%d%ita#m | pan~cavim%s*atika#m% guhye tiryagasya#: {2. ##BOI## tiryaks%vapi, ##CU## tiryagbhyopi |} prakalpayet ||7|| s*ucau vivikte pr%thivoprades*e jina#tmajam% s*a#ntas*iva#laye ca | vis*uddhatoya#divilepanam% va# kurvi#ta s*as*vajjinapu#jaheto: ||8|| stana#ntaram% ya#vacchikha#ntamadhye valga# {3. ##BOI## caran%a#0 |} ntare ca#pi nyasedvidhijn~a: | na#bhikat%iguhye ji {4. ##ASB & BOI read## hyaje0 |} na#tmaja#na#m% nya#sam% prakurya#t kulapan~caka#na#m ||9|| @026 a#ka#s*adha#tumadhyastham% bha#vayed jn~a#nasa#garam | a#tma#nam% candramadhyastham% bha#vayed hr%daye puna: {1. ##ASB## vidhivadvudha:, |} ||10|| sam%ha#ram% ca prakurvi#ta yadi#cchet s*a#ntavajradhr%k | catu#ratnamayam% stu#pam% ras*mijva#la#vibhu#s%itam ||11|| jn~a#nodadhim% striyam% prastha#pya {2. ##BOI## 0dhestrapatha#bhya |} a#layantu vicintayet | svaromaku#pavivare pu#ja#megha#n spharedbudha: ||12|| padmam% pan~cavidham% jn~a#tva# {3. ##ASB## vidhijn~o hi |} utpalam% ca vicaks%an%a: | ja#tika#m% trividham% kr%tva# devata#na#m% nivedayet ||13|| karn%ika#rasya kusumam% mallika#m% yu#thika#m% tatha# {4. ##BOI## tata: |} | karavi#rasya kusumam% dhya#tva# pu#ja#m% prakalpayet ||14|| yojanas*atavista#ram% bha#vayet cakraman%d%alam | kula#na#ntu {5. ##ASB## 0na#nta:, ##CU,## 0na#ntam% |} prakurvi#ta sada#dhya#na {6. ##BOI, CU,## bhya#sa0 |} vicaks%an%a: ||15|| padmam% vajram% tatha# khad%gam% utpalam% bha#vayedbudha: | yojanakot%ivista#ram% caturasram% {7. ##ASB## gandhara#gra0 |} sus*obhanam ||16|| catu#ratnamayam% caityam% svaccham% prakr%tinirmalam | bha#vayecca#maram% pra#jn~a: kula#na#m% pu#jahetuna# ||17|| pan~caka#magun%ai: svaccha#m% ya#davi#m% ca sama#rabhet | ratnavastra#dibhirnityam% pu#jayedvodhika#m%ks%aya# ||18|| pan~copaha#rapu#ja#grairdevata#m% tos%ayet sada# | kanya#m% ratnakari#m% s*res%t%ha#m% na#na#ratna#dyalan*kr%ta#m ||19|| dadya#dvai sarvabuddha#na#m% siddhaye ti#vrasa#dhaka#: | saptaratnairidam% kr%tva# paripu#rn%am% vicaks%an%a: ||20|| dadya#t pratidinam% pra#jn~o da#na#bdhi {8. ##ASB## da#na#rthi# |} siddhi {9. ##ASB## sarva0 |} ka#n*ks%aya# | arcipati {10. ##ASB## adhipati0, ##BOI## aricipati0 |} mudra#m% sama#da#ya buddhaman%d%alamadhyata: ||21|| @027 dadya#t spars*asama#yogam% buddha#na#m% ra#gabuddhina# | a#ka#s*adha#tumadhyastham% bha#vayed buddhaman%d%alam {1. ##CU## vyu#ha0 |} ||22|| bimbam% ta#tha#gatamayam% vidhibhi: {2. ##ASB & BOI## vin%mu#trai: |} pu#jayanti ye | tu#rn%am% sampra#pya subhaga#m% ca#ruvaktra#m% sus*obhana#m ||23|| adhis%t%ha#napadam% dhya#ttva# tattvapu#ja#m% prakalpayet | guhyas*ukram% vis*a#la#ks%o {3. ##BOI## 0ks%i#m% |} bhaks%ayet dr%d%habuddhima#n {4. ##ASB## 0na# |} ||24|| idam% tat sarvamantra#n%a#m% ka#yava#kcittapu#janam {5. ##ASB## 0vajrakam |} | mantrasiddhikaram% {6. ##ASB & CU## param% |} proktam% {7. ##BOI## pra#ptam% |} rahasyam% jn~a#navajrin%a#m ||25|| iti s*ri#sarvatatha#gataka#yava#kcittarahasya#tirahasye guhyasama#je maha#guhyatantra- ra#je cittasamayapat%ala: as%t%amo'dhya#ya: | @028 navama: pat%ala: atha vajradharo ra#ja# sarva#ka#s*a maha#ks%ara: {1. ##ASB## 0bala: |} | sarva#bhis%ekacarya#gra: sarvavit parames*vara: ||1|| ka#yava#kcittasam%yogam% {2. ##ASB & CU## sama#yoga#t |} trivajra#bhedyaman%d%alam | ghos%ayet {3. ##BOI & RASB## 0te |} paramam% ramyam% rahasyam% buddhajn~a#nina#m ||2|| a#ka#s*adha#tumadhyastham% bha#vayedbudhaman%d%alam | aks%obhyavajram% = bha#vitva# {4. ##ASB## prakr%tya# |} pa#n%au vajram% vibha#vayet ||3|| sphulin*gagahana#ki#rn%a {5. ##BOI & CU## 0mahasa# di#ptam% |} pan~caras*miprapu#ritam | buddhasya prabhuta#m% {6. ##ASB## prathamabhu#ta#m% |} dhya#tva# tatra {7. ##ASB omits.## |} vajren%a cu#rn%ayet ||4|| ka#yava#kcittasam%yogam% {8. ##ASB & CU## 0sambhogam% |} as%t%avajren%a {9. ##ASB## nes%t%am%, ##CU## sa#t%t%a0 |} cu#rn%itam | bha#vayet paramam% dhya#nam% citsiddhisama#vaham {10. ##CU## 0vyuham% |} ||5|| anena guhyavajren%a sarvasattvam% vigha#tayet {11. ##BOI & CU## 0sattva#bhigha#tayet |} | ye'pyasya tasya {12. ##ASB & CU## ye ye tebhya |} vajrasya buddhaks%etra {13. ##BOI & CU## ks%ipram% |} jinaurasa#: | {14. ##BOI,## dves%akulasamam% tatra jn~eya: sarvakulodbhava:, ##CU## dves%akulam% sama#sa#dya jn~eya: sarvakula#varn%a: |} dves%akulasama#yogam% jn~eya: sarvakulonnatam ||6|| atha vajradharo ra#ja# jn~a#namoks%aprasa#dhaka: | svabha#vas*uddhanirlepo {15. ##BOI,## 0nilaye ##CU## 0niraye |} bodhicarya#pravartaka: ||7|| bha#s%ate {16. ##BOI & CU## bha#vyate |} samayam% tattvam% buddhabodhiprasa#dakam | a#ka#s*adha#tumadhyastham% bha#vayeccakraman%d%alam ||8|| vairocanam% vibha#vitva# sarvabuddha#n vibha#vayet | sarvaratnaprayogen%a vajrabimbam% prakalpayet ||9|| haran%am% sarvadravya#n%a#m% {17. ##CU## 0ni |} trivajren%avibha#vayet | bhavanti cinta#man%isama# dravyodadhiprapu#rita#: ||10|| @029 aurasa#: sarvabuddha#na#m% bhavanti munipum%gava#: | mohakulasamam% tattvam% {1. ##ASB## 0sama#yogam%, ##CU## tattvasamam% |} jn~eyam% sarvakulodbhavai: {2. ##BOI & CU## 0kula#rn%ave |} ||11|| atha vajradharo ra#ja# ra#gamoha{3. ##ASB & CU## 0moks%a0 |} prasa#dhaka: | guhyas*uddhanira#lamba udghos%ayati man%d%alam ||12|| a#ka#s*adha#tumadhyastham% bha#vayetpadmaman%d%alam | amita#bha {4. ##CU## 0yum% |} prabha#vitva# buddhai: sarvam% prapu#rayet ||13|| yos%ida#ka#rasam%yogam% sarves%a#m% tatra bha#vayet | catu:samayayogena idam% vajranayottamam ||14|| dvayendriyaprayogen%a sarva#m%sta#nupa {5. ##BOI## 0nanu0 |} bhun~jayet | idantat sarvabuddha#na#m% trika#ya#bhedyabha#vanam || ra#gakulasama#yogam% bha#vani#yam% tu {6. ##BOI & CU## ra#gakule sattvasamayo bha#vani#yastu |} mantrin%a# ||15|| atha vajradharo ra#ja# vajramantra#rthasa#dhaka: | jn~a#nasambhu#tanaira#tmya idam% vacanamabravi#t ||16|| a#ka#s*adha#tumadhyastham% bha#vayedbuddhaman%d%alam | vajra#mogham% prabha#vitva# sarvabuddha#m%stu bha#vayet ||17|| mr%s%a#va#dam% vajrapadam% sarvabimba#n vibha#vayet | visamba#dayejjina#n {7. ##ASB## 0davajrin%am% |} sarva#m%statha# sarvajina#laya#n ||18|| idantat sarvabuddha#na#m% va#ga#ka#s*am% sunirmalam | mantrasiddhikaram% proktam% rahasyam% jn~a#nabuddhina#m ||19|| samaya# {8. ##ASB## sama#0 |} kars%an%akulam% preran%i#yam% {9. ##BOI## 0yo |} yatha#rthata: | atha vajradharo ra#ja# trivajra#bhedyavajrin%am | siddhivajrapran%eta# ca idam% {10. ##ASB## 0ramidam% |} vacanamabravi#t ||20|| {11. ##BOI & CU have left out three consecutive lines.##} a#ka#s*adha#tumadhyastham% bha#vayet samayaman%d%alam | ratnaketum% prabha#vitva# sarvabimbairidam% spharet ||21|| pa#rus%yavacana#dyaistu sevayan jn~a#nama#pnuya#t | @030 itya#ha bhagava#n sarvatatha#gatavajra {1. ##ASB & CU omit## 0vajra0 |} vyu#ha: ||22|| atha khalu sarvatatha#gatasamayavajraketupramukha#ste maha#bodhisattva# a#s*caryapra#pta# adbhutapra#pta# idam% {2. ##ASB## bodhisattva katham% vajra0, ##CU## va#kka#yavajra0 |} va#gvajraghos%amaka#rs%u: | kimayam% bhagava#n sarvatatha#gata#dhipati: traidha#tuvyatirikta#n {3. ##ASB## vyaktaraks%am% |} sarvalokadha#tuvyatirikta#n sarvatatha#gatasarvabodhisattvapars%an madhye adbhutava#kya#rthavajrapadam% {4. ##ASB & CU## 0va#kya0 |} bha#s%ate sma | atha bhagavanta: sarvatatha#gata#sta#nabhila#pya#nabhi la#pyabuddhaks%etrasumeruparama#n%uraja:- sama#n sarvatatha#gatasamayavajraketupramukha#n maha#bodhisattva#nevama#hu: | ma# kulaputra# ima#m% hi#nasam%jn~a#m% jugupsitasam%jn~a#m% cotpa#dayatha | tata: kasma#ddheto: | ra#gacarya# {5. ##ASB## agra |} kulaputra# yaduta bodhisattvacarya# yaduta {6. ##Instead of## yaduta ##etc. ASB has## kulaputra# yaduta mantracarya# |} agracarya# | tadyatha# api na#ma kulaputra# a#ka#s*am% sarvatra#nugatam% {7. ##ASB## 0tatha#gatam% |} a#ka#s*a#nugata#ni {8. ##CU## na sa#ka#0 |} sarvadharma#n%i | ta#ni {9. ##BOI & CU add## ca sarvadharma#n%i |} na ka#madha#tusthita#ni na ru#padha#tusthita#ni {10. ##ASB & BOI omit## na ru#padha#tusthita#ni |} na#ru#padha#tusthita#ni na caturmaha#bhu#tasthita#ni | evameva kulaputra#: sarvadharma# anu- gantavya#: | idamarthavas*am% vijn~a#ya {11. ##ASB## nam% |} sarvatatha#gata#: {12. ##BOI & CU omit.## |} sarvasattva#na#ma#s*ayam% vijn~a#ya tato dharma des*ayanti | evameva kulaputra# {13. ##BOI omits## 0dha#tupada0 |} a#ka#s*adha#tupadaniruktya# {14. ##ASB## kta#ni |} te {15. ##ASB## eva |} tatha#gatasamaya# anu- gantavya#: | tadyatha# api na#ma kulaputra#: ka#n%d%am% ca mathani#yam% ca purus%ahastavya#ya#mam% ca prati#tyadhu#ma: pra#durbhavati# agnimabhivartayati {16. ##CU## nivarttayati |} saca#gnirna ka#n%d%asthito na mathani#yasthito na purus%ahastavya#ya#masthita: | evameva kulaputra#: sarvatatha#gatavajrasamaya# anugantavya# | gamana#gamana#dyairiti | atha te sarve bodhisattva# a#s*caryapra#pta# adbhutapra#pta# {17. ##BOI omits.##} vismayot- phullalocana# idam% ghos%amaka#rs%u: | maha#dbhutes%u {18. ##ASB## mahadgun%es%u |} dharmes%u a#ka#s*asadr%s*es%u {19. ##ASB## 0samayes%u |} ca | nirvikalpes%u s*uddhes%u sam%vr%ti {20. ##BOI## 0ddhi0 |} stu pragi#yate ||23|| iti s*ri# sarvatatha#gataka#yava#kcittarahasya#tirahasye guhyasama#je maha#guhyatantra- ra#je parama#rtha#dvayatattva#rthasamayapat%ala: navamo'dhya#ya: | @031 das*ama: pat%ala: atha bhagavanta: sarvatatha#gata#: puna: sama#jama#gatya {1. ##BOI & CU## 0mya |} bhagavantam% sarvatatha#gata#dhipatim% {2. ##Omitted in ASB & CU.##} maha#samayavajratattva#bhisambodhika#yava#kcittaguhyam% tatha#gatam% namasyaivama#hu: | bha#s%asva bhagavan tattvam% mantrasa#rasamuccayam | ka#yava#kcittaguhya#khyam% {3. ##ALB## 0guhyam% ca |} maha#siddhinayottamam || iti ||1|| atha vajradharo ra#ja# sarvakles*a#ntakr%t {4. ##CU## 0s*a#rn%ava: |} prabhu: | di#ptavarn%o {5. ##ASB## 0s*can%d%o |} vis*a#la#ks%a idam% vacanamabravi#t ||2|| ka#yava#kcittavajra#n%a#m% ka#yava#kcitta bha#vanam | nirvikalpa nira#lambasamata# na kvacit sthitam ||3|| atha bhagava#n svabha#vas*uddhastatha#gata: pa#ramita#mantranayavajram% na#ma sama#dhim% sama#panna: ta#m%s*ca sarvatatha#gata#nevam% a#ha | asti bhagavanta: sarvatatha#gata#: aks%obhyapramukha#: sarvatatha#- gata# {6. ##ASB## 0kha#statha#0 |} aneka {7. ##ASB## 0kai: |} vidya#kot%iniyutas*atasahasrai: sarva#rthakriya#na#t%akam% dars*ayanti | das*adigloka- dha#tuparyavasa#nes%u sarvalokadha#tus%u {8. ##BOI & CU Omit.##} pan~caka#magun%ai: kri#d%anti ramante pariva#rayanti {9. ##ASB## vica#layanti |} | na ca te {10. ##ASB## tena |} mantra {11. ##ASB omits.##} carya#bhiyuktamavalokayanti | tatkasma#ddheto: ? nis%panno bata#yam% tatha#gatamantra- carya#nayadharmatattve {12. ##ASB## 0dharme |} | tatra {13. ##CU## tat, ##BOI omits.## |} tes%a#m% maha#satpurus%a#n%a#m% {14. ##ASB## maha#pu0 |} vyavalokana#rthamidam% sarvatatha#gataka#ya- va#kcittamantra {15. ##ASB adds## 0vajra0 |} rahasyam% {16. ##CU adds## sarva0 ##before.## |} mantra {17. ##ASB adds.## 0guhya0 |} hr%dayasam%codanam% na#ma maha#paramaguhyam% sarvatatha#gataka#yava#k- cittasamaya#lambanam% {18. ##CU omits from## sarva ##etc, to## samaya#lambanam% ##below.## |} sarvavajradharaka#yava#kcittasamaya#lambanam% sarvadharmadharaka#yava#kcitta- samaya#lambanam% svaka#yava#kcittavajrabhyo va#kpatha {19. ##ASB## va#hya#rtha |} niruktya# idam% mantrasamuccayamuda#jaha#ra | || hu#m%^ om%^ a#: sva#ha# || atha#smin bha#s%itama#tre sarvabuddha#: sahau {20. ##ASB & CU## saau0 |} rasa#: | kampita# mu#rccha#ma#pede vajrasattvamanusmaran ||4|| @032 atha vajrapa#n%i: sarvatatha#gata#dhipatirimam% samayamuda#jaha#ra | a#ka#s*adha#tumadhyastham% bha#vayed buddhaman%d%alam | hum%^ka#ram% tatra madhyastham% svabimbe {1. ##ASB## buddhabimba |} prakalpayet ||5|| vajraras*mimaha#di#ptam% visphurantam% vicintayet | buddha#na#m% ka#yava#kcittam% hr%tam% tena {2. ##ASB## hr%dgatena |} vibha#vayet ||6|| sa bhavettatks%an%a#deva ka#yava#kcittavajradhr%k | vajrasattvo maha#ra#ja: sarva#gra: {3. ##CU## parva#gra:, ##ASB## sarva#rtha: |} parames*vara: ||7|| svaman%d%alam% svamantren%a nis%pa#danavidhirbhavet | idantat sarvabuddha#na#m% sa#ram% vajrasamuccayam ||8|| svamantrapurus%am% {4. ##CU## 0ru#pam% |} dhya#tva# catu:stha#nes%u ru#pata: {5. ##ASB## purata: |} | trimukha#ka#rayogena trivarn%ena vibha#vayet ||9|| itya#ha bhagava#n khavajrasamaya: | tatredam% paramam% vajrarahasyam | hr%dayamadhyagatam% su#ks%mam% {6. ##ASB## guhyam% |} man%d%ala#na#m% vibha#vanam | tasya madhyagatam% cinteda {7. ##ASB## cittama0 |} ks%aram% paramam% padam ||10|| pan~cas*u#lam% maha#vajram% bha#vayet yogavit {8. ##BOI## 0gata: |} sada# | cintayet tri#n%i vajra#n%i vajra#n*kus*aprabhedata: ||11|| hr%dayam% ta#d%ayettena devata#dyam% {9. ##ASB## navata#m% va# |} pracodayet | idam% tatsarvavajra#n%a#m% buddhabimba {10. ##ASB## 0bodhi0 |} prasa#dhanam ||12|| cakrapadmakara#bhya#m% tu {11. ##ASB & CU## 0kula#dyaistu |} vajra#n*kus*avibha#vanam | codanam% hr%daye proktamidam% na#t%akasambhavam ||13|| sapta#ham% ya#vatkurvi#ta idam% vajranayottamam | siddhyate ka#yava#kcittarahasyam% jn~a#navajrin%a#m ||14|| vyavalokayanti varada# bhi#ta#: santrastama#nasa#: | dadanti vipula#m% siddhim% mana:santos%an%apriya#m ||15|| buddha#s*ca bodhisattva#s*ca mantracarya#grasa#dhaka#: | atikra#medyadi moha#ttadantam% tasya ji#vitam ||16|| @033 athavajradharo ra#ja# triloka#gra#nus*a#saka: | trilokavaravajra#gramidam% {1. ##ASB## 0gra idam%0 |} ghos%amaka#rs%i#t ||17|| ya#vanto mantrapurus%a#strivajrajn~a#napu#rita#: | dvaye{2. ##BOI## yathe0 |} ndriyaprayogen%a sarvabha#vavikalpanam ||18|| idantat sarvabuddha#na#m% mantrasamayasa#dhanam {3. ##ASB & CU## 0bha#vanam |} | vis*ve {4. ##ASB## vidye0 |} s*vari#pravis%t%es%u vajrasam%yogabha#vana# {5. ##ASB## 0nam |} | rakta#m% rakteks%an%a#m% vi#ks%yet {6. ##ASB## 0ks%ya |} idam% samayaman%d%alam ||19|| atha vajradharo ra#ja# sarvata#tha#gata#tmaja: | sarva#bhis%ekabuddha#gra idam% vacanamabravi#t ||20|| lokadha#tus%u sarves%u ya#vatyo yos%ita: {7. ##ASB & BOI## bodhita: |} smr%ta#: | maha#mudra#pra {8. ##BOI## 0di0 |} yogen%a sarva#sta# upabhun~jayet ||21|| spharedbuddhapadam% tatra asam%khya# {9. ##BOI## 0n*khya |} kot%ivajrin%a#m {10. ##CU## 0n%a |} | itya#ha bhagava#n bodhisamaya: | anena pra#pnuya#dbodhim% trivajra#ka#s*asannibha#m | sa bhaved vajrasattva#gro bodhicittajinodadhi: ||22|| iti s*ri# sarvatatha#gataka#yava#kcittarahasya#tirahasye guhyasama#je maha#guhyatantrara#je sarvatatha#gatahr%dayasan~codano na#ma pat%ala: das*amo'dhya#ya: || @034 eka#das*a: pat%ala: atha bhagava#n {1. ##ASB reads## sarvatatha#gataguhya ##as a qulifying epithet##} ka#yava#kcittavajrastatha#gato {2. ##ASB adds## sarvatatha#gatavajramantravidya# ##and CU adds## sarvatatha#gata ##before this.##} vajrapurus%ottamam% na#ma sama#dhim% sama#padyedam% sarvatatha#gatamantravajra {3. ##ASB adds## vidya# |} purus%ottama {4. ##BOI & CU## 0s%a0 |} pat%ala {5. ##ASB## pada0 |} muda#jaha#ra | trivajra#ks%aramantra#grairmaha#mudra#vibha#vanam | kartavyam% jn~a#navajren%a sarvabodhisama#vaham ||1|| om%^ka#ram% jn~a#nahr%dayam% ka#yavajrasama#vaham | a#:ka#ram% bodhinaira#tmyam% va#kya {6. ##ASB## va#g0 |} vajrasama#vaham ||2|| hu#m%^ka#ram% ka#yava#kcittam% trivajra#bhedyama#vaham | itya#ha bhagava#n sarvatatha#gataka#yava#kcittamantra {7. ##ASB adds## vidya# |} purus%a: | khavajramadhyagam% cinte {8. ##ASB## cittam% |} nman%d%alam% sarvavajragam | bhrum%^ka#ram% bha#vayettatra vajrameghasphara# {9. ##ASB## sama#0 |} vaham ||3|| tatredam% jn~a#navajrahr%dayam || || bhrum%^ || vajraman%d%alamadhyastham% om%^ka#ram% tu prabha#vayet | svacchaman%d%alamadhyastham% a#: {10. ##BOI## a#0 |} ka#ram% tu vicintayet ||4|| {11. ##BOI omits this line.##} dharmmaman%d%alamadhyasthahu#m%^ka#rasya vibha#vana# {12. ##ASB## prabha#vanam |} | bhrum%^ka#rama#layam% dhya#tva# trivajrotpattibha#vana# ||5|| itya#ha bhagava#n guhyasamaya: | hr%dayam% tryadhvam% {13. ##ASB## sarba0 |} buddhebhya: ka#yava#kcittaran~ja {14. ##CU## pan~jara: |} nam | om%^ka#ram% buddhaka#ya#gryam% a#:ka#ram% va#kpatham% {15. ##ASB## buddhava#k |} tatha# ||6|| @035 hu#m%^ka#ram% cittajn~a#naugham% idam% bodhinayottamam | idam% tatsarvabuddha#na#m% buddhabodhiprasa#dakam ||7|| nirmitam% jn~a#navajren%a buddhahetuphalodayam | ete vai buddhapurus%a# mantravidyeti ki#rtita#: ||8|| nis%pa#dana#disamayaistrivajra#bhedyabha#vanai: | || sarvatatha#gata {1. ##ASB reads## 0citta0 |} samayatattva {2. ##ASB## 0ye |} jn~a#navajra#dhis%t%ha#naheturna#ma sama#dhi: || viviktes%u ca ramyes%u idam% yogam% sama#rabhet | sidhyate ka#yava#kcittam% paks%aikena na sam%s*aya: ||9|| khavajramadhyagam% cintet {3. ##ASB## cittam% |} svacchaman%d%alamuttamam | nis%pa#dya {4. ##ASB## 0dayet |} svamantrasamayam% om%^ka#ram% hr%daye nyaset ||10|| pan~caras*mimaha#megha#n vairocana#grabha#vanai: | anena ka#yam% buddhasya vajravairocanodadhi: ||11|| siddhyate paks%ama#tren%a buddhaka#yasamaprabha: | trivajrakalpam% tis%t%heyu: sevayan {5. ##ASB## 0nnaiva |} pan~cajn~a#nina#m ||12|| itya#ha bhagava#m ka#ya {6. ##CU## va#g0 |} vajraguhya: | || sarvatatha#gataka#ya {7. ##CU## 0ga#g0 |} ras*mivyu#ho {8. ##ASB## vajraras*mi, ##CU## samayasambhavo |} na#ma sama#dhi: || {9. ##CU omits 4 lines from here.##} khavajramadhyagam% cintet dharmaman%d%alamuttamam | nis%pa#dya svamantrapurus%ama#:ka#ram% pa#kpathe nyaset ||13|| pan~cavarn%amaha#vajram% lokes*vara#grabha#vanai: | nis%pa#dya samayajn~a#nava#ksamayaprapan~cakam ||14|| dharmava#kya {10. ##BOI## 0kpatha0 |} sama#ru#d%ho dharmavajrasamo bhavet | trivajrakalpam% tis%t%heyu: sevayan pan~cajn~a#nina#m ||15|| itya#ha bhagava#n va#gvajraguhya: | sarvatatha#gatava#gvajrasamayasambhavo na#ma sama#dhi: || khavajramadhyagam% cintet vajraman%d%alamuttamam | nis%pa#dya svamantrapurus%am% hu#m%^ka#ram% cittasam%sthitam ||16|| @036 maha# {1. ##ASB reads## 0vajram%0 |} samayatattvam% vai pan~cavarn%am% vibha#vayet | kartavyam% jn~a#navajren%a sarvavajrajina#layam ||17|| vajracittasama: s*a#sta# sa bhaved {2. ##ASB## sarva0 |} jn~a#nagun%odadhi: | trivajrakalpam% tis%t%heyu: sevayan pan~cajn~a#nina#m ||18|| itya#ha bhagava#n vajracittaguhya: | || sarvatatha#gataka#yava#kcitta {3. ##ASB adds## 0samayasambhava0 |} vajro na#ma sama#dhi: || maha#vajram% sama#dha#ya jn~a#na {4. ##ASB## vajra0 |} man%d%alamadhyata: | kham%^ka#ram% sarvaka#ryes%u khavajrajn~a#nasamobhavet ||19|| || kham%^ || buddhais*ca bodhisattvais*ca pu#jyama#no muhurmuhu: | tis%t%het trikalpa {5. ##ASB## 0s%t%hati kalpa0 |} samayam% buddhairapi na dr%s*yate ||20|| itya#ha bhagava#n khavajrasamaya: | ka#yava#kcittavajra#ntarjva#la {6. ##ASB## 0dva#ra0 |} sambhavavyu#hama#li# {7. ##ASB## 0ma#lini# |} na#ma sama#dhi: | dhya#tva# svamantrapurus%am% vajraman%d%alamadhyata: | hr%daye hu#m%^ka#ravajra#khyam% kr%tva# ras*mivibha#vanam ||21|| || hu#m%^ || man~jus*ri#samayasambhogam% ka#yava#kcittavajrin%a: | sa bhaved bodhisattva#tma# das*abhu#mipratis%t%hita: ||22|| || bodhisattvajn~a#nasamayacandravajro na#ma sama#dhi: || khadha#tumadhyagam% dhya#tva# thli#m%^ {8. ##CU## lpi#m% |} ka#ram% jva#lasuprabham {9. ##ASB## trika#lasvaprabha#kara: |} | parama#sro {10. ##ASB## s*a#sta#, ##CU## paramantro |} vajraka#yena vajraka#yasamo bhavet {11. ##ASB## ma#caret |} ||23|| || thli#m%^ || khavajrasamayavyu#ha#layo na#ma sama#dhi: || buddha#bhijn~a#grasamayai: pan~ca#bhijn~asamo {12. ##ASB## 0samayo |} bhavet | idantat sarvabuddha#na#m% {13. ##ASB## siddhim% |} buddha#bhijn~a#grasa#dhanam ||24|| @037 khadha#tu {1. ##CU## 0vajra0 |} madhyagam% cintet vajra {2. ##ASB## buddha0 |} man%d%alamuttamam | vajrasattvam% prabha#vitva# jn~a#na# {3. ##ASB## 0nama#0 |} ka#ram% prabha#vayet ||25|| || om%^ || trivajrasamayadhya#nena trivajra#ks%obhyasamo bhaveditya#ha bhagava#naks%obhyavajra: {4. ##ASB## ra#ja: |} | aks%obhyasamaka#yena va#kcitta#gradhr%k sada# {5. ##ASB## cittatridha#rin%a: |} | lokadha#tus%u sarves%u pu#jyate {6. ##ASB## 0pu#jayeda0 |} 'ks%obhyavajrin%a: ||26|| || aks%obhyasamayaka#ya#bhisambodhivajro na#ma sama#dhi: || khadha#tumadhyagatam% cintet buddhaman%d%alamuttamam | a#ka#s*avajram% prabha#vitva# tra#ma# {7. ##ASB## ratna#0 |} ka#ram% prabha#vayet ||27|| || tra#m%^ || {8. ##CU## om% |} trivajrasamayadhya#nena trivajraketusamo bhaveditya#ha bhagava#n ratnaketu {9. ##CU omits## 0ketu0 |} vajra: | ka#yava#kcittavajren%a ratnaketusamaprabha: | sa bhavedbodhinaira#tmyajn~a#navajra {10. ##ASB## 0guhya0 |} sama#vaha: {11. ##BOI & CU## 0laya: |} ||28|| || ratnaketu {12. ##BOI & CU omit## 0ketu0 |} samayasambhogavajro na#ma sama#dhi: || khadha#tumadhyagatam% cintet buddhaman%d%alamuttamam | lokes*varam% prabha#vitva# dharmom%^ {13. ##ASB## dhanva#0, ##CU## dharma#0 |} ka#ram% vibha#vayet ||29|| || om%^ || trivajrasamayadhya#nena trivajra#mita {14. ##CU## 0mr%ta0 |} samo bhaveditya#ha bhagava#namitavajra: | ka#yava#kcittavajren%a amita#yu: samaprabha: | sa bhavetsarvasattva#na#m% maha#ya#napathodaya: ||30|| || amita {15. ##ASB & CU add## 0gun%a0, ##CU omits## 0vajra0 |} vajraprabha#vas*ri#rna#ma sama#dhi: || khadha#tumadhyagatam% cintet buddhaman%d%alamuttamam | vajrotpalam% {16. ##CU## 0tprabham% |} prabha#vitva# samayaum%ka#ram% prabha#vayet ||31|| @038 || om%^ || trivajrasamayadhya#nena trivajra#moghasamo bhaveditya#ha bhagava#namoghavraja: | ka#yava#kcittavajren%a vajra#moghasamaprabha: | sa bhaved jn~a#nodadhi: s*ri#ma#n sarvasattva#rthasambhava: ||32|| || amoghasamayaras*mijn~a#na#grasambhavo na#ma sama#dhi: || khadha#tumadhyagatam% cintet buddhaman%d%alamuttamam | vairocanavajram% prabha#vitva# trirom%^ka#ram% {1. trika#lam%, ##CU## trayom%ka#ram% |} prabha#vayet ||33|| || om%^ om%^ om%^ || trivajrasamayadhya#nena {2. ##CU adds## trivajra ##before this.## |} vairocanavajrasamo bhaveditya#ha bhagava#n vairocanavajra: | ka#yava#kcittavajren%a vairocanasamaprabha: | sa bhavejjn~a#nasambodhistrika#ya#bhedyasa#dhaka: ||34|| || ka#yava#kcitta#lambanasambodhivajro {3. ##ASB## 0jrajn~a#nam% |} na#ma sama#dhi: || parvates%u viviktes%u nadi#prasravan%es%u ca {4. ##ASB## va# |} | s*mas*a#na#dis%vapi ka#ryamidam% dhya#nasamuccayam ||35|| aks%obhyajn~a#navajra#di#n dhya#tva# khavajramadhyata: | pan~ca#bhijn~aprayogen%a stha#ne buddha#grabha#vana# ||36|| itya#ha bhagava#n maha#vajrasamayavajra#bhijn~a: | pan~cas*u#lam% maha#vajram% pan~cajva#la#vibhu#s%itam | pan~castha#naprayogen%a pan~ca# {5. ##BOI## vajra#0 |} bhijn~asamo bhavet ||37|| svamantram% bha#vayeccakram% sphulin*gagahana#kulam | pan~cavajraprayogen%a pan~ca# {6. ##ASB & CU## vajra#0 |} bhijn~asamo bhavet ||38|| khavajramadhyagam% cintet buddhajva#la#samaprabham | dhya#tva# buddhapraves*ena buddha#s*rayasamo bhavet ||39|| @039 buddhaman%d%alamadhyastham% ka#ye vairocanam% nyaset | om%^ka#ram% hr%daye dhya#tva# {1. ##ASB## sarva0 |} mantravijn~a#nabha#vana# ||40|| nirodhavajragatam% {2. ##ASB## 0cakra0 |} citte yada# tasya praja#yate | sa bhaveccinta#man%i: s*ri#ma#n sarvabuddha#grasa#dhaka: {3. ##ASB## 0dha#raka: |} ||41|| buddhaman%d%alamadhyastham% vajra#ks%obhyam% prabha#vayet | hu#m%^ka#ram% hr%daye dhya#tva# cittabindugatam% nyaset ||42|| buddhaman%d%alamadhyastham% amita#bham% {4. ##BOI & CU## amitavajram% |} prabha#vayet | a#:ka#ram% hr%daye dhya#tva# citta {5. ##ASB## vajra0 |} bindu gatam% nyaset ||43|| idantat samaya#gra#gryam% {6. ##ASB## 0gren%a |} trivajra# bhedyabha#vanam {7. ##BOI## sa#dhanam |} | nirodhasamayajn~a#nam% {8. ##ASB## bha#vayan |} buddhasiddhisama#vaham {9. ##CU## 0kulam, ##ASB## 0vahet |} ||44|| khavajradha#tumadhyastham% bha#vayet svacchaman%d%alam | om%^ka#ram% ka#yava#kcitte dhya#tva# kalpam% sa tis%t%hati ||45|| khavajradha#tumadhyastham% bhavayeddharmaman%d%alam | a#:ka#ram% ka#yava#kcitte dhya#tva# kalpam% sa tis%t%hati ||46|| khavajradha#tumadhyastham% bha#vayedvajraman%d%alam | hu#m%^ka#ram% ka#yava#kcitte dhya#tva# kalpam% sa tis%t%hati ||47|| itya#ha bhagava#n trivajra {10. ##ASB & BOI add## 0kalpa0 |} jn~a#nasamaya: | ya: prabhu#tamimam% yogam% ka#yava#kcittavajrin%a: | pat%hedva# cintayedva#pi so'pi vajradharo bhavet {11. ##ASB## 0pamam% bhavet |} ||48|| iti s*ri#sarvatatha#gataka#yava#kcittarahasya#tirahasye guhyasama#je maha#guhyatantrara#je arvatatha#gatamantrasamayatattvavajravidya#purus%ottamapat%ala eka#das*o'dhya#ya: || @040 dva#das*a: pat%ala: atha vajradhara:s*a#sta# sras%t%a# {1. ##CU## bhras%t%a# |} jn~a#na#grasa#dhaka: trivajrasamayatattvava#k vajramuda#jaha#ra {2. ##CU## 0haret |} | khadha#tusamabhu#tes%u {3. ##ASB## khadha#tusamayatulyes%u |} nirvikalpasvabha#vis%u {4. ##CU## 0lpes%u |} | svabha#vas*uddhadharmes%u na#t%ako'yam% prabha#vyate ||1|| maha#t%avi#prades*es%u {5. ##CU## 0ve0 |} phalapus%pa#dyalan*kr%te | parvate vijane sa#dhyam% {6. ##ASB## jinasa#dhyastham% |} sarvasiddhisamuccayam ||2|| || mam%^ {7. ##ASB## mu#m%^ |} || ka#yava#k cittavajres%u {8. ##ASB## vajram% |} man~juvajraprabha#vana# | spharan%am% ka#yava#k citte man~juvajrasamo bhavet {9. ##ASB## samudbhavet |} ||3|| yojanas*atavista#ram% {10. ##ASB## 0san*ga0 |} prabhaya# di#ptavajraya# {11. ##CU## man~ju0 |} | {12. ##BOI## ava0 |} a#bha#sayati siddha#tma# {13. ##ASB## di#pta#0 |} sarva#lan*ka#ra {14. ##ASB## san*gha#0 |} bhu#s%ita: ||4|| brahmarudra#dayo deva# na pas*yanti kada#cana | || man~ju s*ri#vajra#grasamaya#ntarddha#na {15. ##BOI## 0ttadbodha0 |} kari# na#ma sama#dhi: ||5|| vin%mu#trapan~casamayaistri {16. ##BOI## kha0 |} vajra#bhedyasambhavai: | kr%tva# trilohasahitam% mukhe praks%ipya bha#vayet ||6|| abhedyam% sarvabuddha#na#m% cittam% tatra {17. ##ASB## tata: |} prabha#vayet | sa bhavettatks%an%a#deva {18. ##ASB## 0daks%ayo devo |} man~juvajrasamaprabha: ||7|| svamantren%a prabha#vitva# cakram% sphulin*gasuprabham | a#layam% sarvabuddha#na#m% dhya#tva# buddhasamo bhavet ||8|| s%at%trim%s*atsumeru#n%a#m% ya#vanta: parama#n%ava: {19. ##ASB adds## yos%itastasya ta#vantyo bhavis%yanti gun%a#laya#: | traidha#tuka maha#vajro bhavedrudranamaskr%ta: |} | bhavanti tasya#nucara#: sarvavajradharopama#: ||9|| @041 || cakrasamayo na#ma sama#dhi: || svamantren%a maha#vajram% dhya#tva# man%d%alamadhyata: | a#layam% sarva {1. ##ASB## citta0 |} vajra#n%a#m% cittavajrasamo bhavet ||10|| s%at%trim%s*atsumeru#n%a#m% ya#vanta: parama#n%ava: | yos%itastasya ta#vantyo bhavis%yanti gun%a#laya#: | traidha#tukamaha#vajro bhavedrudra {2. ##ASB & CU## brahmarudra0 |} namaskr%ta: ||11|| || vajrasamata# na#ma sama#dhi: || padmam% svamantravajren%a dhya#tva# as%t%adalam% mahat | a#layam% sarvadharma#n%a#m% cintya {3. ##ASB## sarva0 |} dharmasamo bhavet ||12|| s%at%trim%s*atsumeru#n%a#m% ya#vanta: parama#n%ava: | sam%stha#payati {4. ##ASB## payettri0 |} s*uddha#tma# buddhapu#ja# {5. ##ASB## 0vajra#0 |} graman%d%ale ||13|| || padmasamata# na#ma sama#dhi: || tis%t%het trikalpasamayam% sevayan pan~cajn~a#nina#m | das*adiksarvabuddha#na#m% triguhyam% paryyu {6. ##ASB## pu#jyamu0 |} pa#sate ||14|| svamantram% bha#vayetkhan*gam% {7. ##ASB## bhagam% |} pan~caras*misamaprabham {8. ##BOI## 0ma#kulam |} | pa#n%au gr%hya vis*a#la#ks%a: va {9. ##BOI## triva0 |} jravidya#dharobhavet ||15|| traidha#tukamaha#pu#jyo daityabrahmendranamaskr%ta: | trisa#hasra {10. ##ASB## 0sraika0 |} maha#s*u#ro bhavedbrahma narottama: ||16|| yadabhilas%ati {11. ##ASB## 0las%ita0 |} cittena ka#yava#kcittavajrin%a: | dada#ti ta#dr%s*i#m% siddhim% cittavajraprabha#vita#m ||17|| || sarvakhan*gottamo na#ma sama#dhi: || om%ka#ragut%ika#m% dhya#tva# can%aka#sthiprama#n%ata: | madhye svadevata#bimbam% mukhe cintya vibha#vayet ||18|| @042 sa bhavettatks%an%a#deva bodhisattva {1. ##ASB & CU## 0citta0 |} samaprabha: | {2. ##BOI omits this line.##} udita#dityasan*ka#s*o ja#mbu#nadasamaprabha: ||19|| a#:ka#ragut%ika#m% dhya#tva# can%aka#sthiprama#n%ata: | {3. ##Omitted in ASB and CU.##} madhye svadevata#bimbam% mukhe cintya vibha#vayet ||20|| sa bhavettatks%an%a#deva bodhicitta {4. ##BOI## 0jn~a#na0 |} samaprabha: | udita#dityasan*ka#s*o ja#mbu#nadasamaprabha: ||21|| hu#m%^ka#ragut%ika#m% dhya#tva# can%aka#sthiprama#n%ata: | madhye svadevata#bimbam% mukhe cintya vibha#vayet ||22|| sa bhavettatks%an%a#deva vajraka#yasamaprabha: | udita#dityasan*ka#s*o ja#mbu#nadasamaprabha: ||23|| khadha#tusvacchamadhyastham% vairocanam% prabha#vayet | haste cakram% prabha#vitva# cakravidya#dharo bhavet ||24|| maha#cakrakulam% dhya#tva# idam% cakra# {5. ##ASB## 0jn~a#na#0 |} grasa#dhanam | kartavyam% jn~a#navajren%a cakra {6. ##ASB## buddha0 |} ka#ya#grayogata: {7. ##ASB## 0jana#t |} ||25|| khadha#tuvajramadhyastham% jn~a#na# {8. ##ASB## 0tva#0 |} ks%obhyam% vibha#vayet | haste vajram% prabha#vitva# vajravidya#dharo bhavet ||26|| maha#vajrakulam% dhya#tva# irda vajra#grasa#dhanam | kartavyam% jn~a#navajren%a vajraka#ya#grayogata: ||27|| khadha#turatnamadhyastham% ratnavajram% prabha#vayet | haste ratnam% prabha#vitva# ratnavidya#dharo bhavet ||28|| maha#ratnakulam% dhya#tva# idam% ratna#grasa#dhanam | kartavyam% jn~a#navajren%a ratnaka#ya#grayogata: {9. ##ASB repeats from## khadha#tuvajramadhyastham% ##etc. to## kartavyam% jn~a#navajren%a ##in this line.##} ||29|| khadha#tupadma {10. ##CU## 0dharma0 |} madhyastham% amita#bham% {11. ##CU## 0yum% |} prabha#vayet | haste padmam% prabha#vitva# padmavidya#dharo bhavet ||30|| @043 maha#padmakulam% dhya#tva# idam% padma#grasa#dhanam | kartavyam% jn~a#navajren%a dharmaka#yaprayogata: ||31|| khadha#tusamayamadhyastham% amogha#gram% prabha#vayet | haste khad%gam% prabha#vitva# khad%gavidya#dharo bhavet ||32|| maha#samayakulam% dhya#tva# idam% samaya#grasa#dhanam {1. ##ASB & CU## bha#vanam% |} | kartavyam% jn~a#navajren%a ka#yasamayayogata: ||33|| tris*u#lajn~a#na# {2. ##BOI## 0jva#la#0 |} n*kus*a#daya: sa#dhya# vajraprabhedata: | sidhyanti tasya dhya#nena ka#yava#kcittasa#dhanai: {3. ##CU## 0bha#va0 |} ||34|| itya#ha bhagava#n maha#samayasiddhi {4. ##ASB## siddhisamaya0 |} vajra: | catus%pathaikavr%ks%e va# ekalin*ge s*iva#laye | sa#dhayet sa#dhako nityam% vajra#kars%am% vis*es%ata: ||35|| triyogamantrapurus%am% dhya#tva# triyogavajrin%am | an*kus*am% ka#yava#kcittam% buddha#na#m% jn~a#nabuddhina#m ||36|| va#yavyaman%d%ala#grastham% {5. ##ASB## 0madhyastham%, ##CU## 0grastam% |} buddha#kars%an%amuttamam | das*adiksamaya {6. ##ASB omits## 0samaya0 |} sambhu#tam% vajren%a#kr%s%ya {7. ##ASB## 0s%yopa0 |} bhun~jayet {8. ##BOI## bhun~jate |} ||37|| || khadha#tusamayavajra#kars%an%am || vairocanam% maha#cakram% dhya#tva#n*kus*am% jina#layam | vajrapadma#dibhi: ka#ryam% samaya#kars%an%amuttamam ||38|| || traidha#tukasamaya#kars%an%am {9. ##BOI repeats.##} || sarva#ka#ravaropetam% buddhabimbam% vibha#vayet | pa#n%au ca ka#yava#kcittam% an*kus*a#di#ni bha#vayet ||39|| anena khalu yogena sa bhavetparakarmakr%t | sarva#ka#ravaropetam% ka#yavajram% vibha#vayet ||40|| @044 jihva#vajraprayogen%a dhya#tva# va#gvajrasamo bhavet | triguhyasamayapu#ja#gri#m% pu#ja#m% pu#jya {1. ##ASB## pu#jya#m% |} prabha#vayet ||41|| idantat sarvasiddhi#na#m% sa#ram% guhyasamuccayam | itya#ha bhagava#n maha#guhyasamaya: | maha#ma#m%sasamaya#gren%a sa#dhayet trivajramuttamam | vin%mu#trasamaya#gren%a {2. ##ASB## 0yogena |} bhavedvidya#dhara: prabhu: ||42|| hastisamayama#m%sena {3. ##ASB## ma#m%samaya#gren%a |} pan~ca#bhijn~atvama# {4. ##ASB## 0bhijn~a#: sama#0 |} pnuya#t | as*vasamayama#m%sena#ntarddha#na#dhipo {5. ##ASB## antravarddhana#dhipati0 |} bhavet ||43|| s*va#nasamayama#m%sena sarvasiddhiprasa#dhanam | goma#m%sasamaya#gren%a vajra#kars%an%amuttamam ||44|| ala#bhe sarvama#m%sa#na#m% dhya#tva# sattvam% {6. ##ASB## sarva0 |} vikalpayet | anena vajrayogena sarvabuddhairadhis%t%hyate {7. ##ASB## 0s%t%hite |} ||45|| sarva#ka#ravaropetam% ka#yava#kcittavajrin%am | hr%daye jn~a#nasamayam% mukut%e vajra#gradha#rin%am ||46|| pri#n%anam% sarvabuddha#na#m% idam% samayanayottamam | kartavyam% samaya#gren%a sarvasiddhikaram% param ||47|| || sarvasamayajn~a#navajra#ha#ro na#ma sama#dhi: || jihva# {8. ##ASB & CU## jihva#gra0 |} samayavajra#gre dhya#tva# hu#m%^ka#ravajrin%am | pan~ca#mr%taprayogen%a vajrasattvatvama#pnuya#t {9. ##CU## samo bhavet, ##BOI## trivajratvama#pnuya#t0 |} ||48|| a#:ka#rauka#rasamayamidam% vajranayottamam | anena khalu yogena vajrasattvasamo bhavet ||49|| || samayavajra#mr%tama#lini# {10. ##BOI## 0li# |} na#ma sama#dhi: || trivajrasamayasiddhyartha {11. ##ASB## 0ddha#gre, ##CU## 0ddhyai |} bhavettrika#yavajrin%a: | das*adiksarvabuddha#na#m% bhaveccinta#man%yodadhi: ||50|| @045 a#bha#sayati vajra#tma# lokadha#tum% samanta: | cakrasamayasiddhyante {1. ##ASB & BOI## 0siddha#gre |} buddhaka#yasamo bhavet ||51|| vicaret samantata: siddho gan*ga#va#lukasarvata: {2. ##ASB## 0li0 |} | sarves%u samaya#gres%u vidya#dharaprabhurbhavet ||52|| sarvasamayasiddhyagre ka#yavajraprabha#vata: | antarddha#nes%u {3. ##CU## 0rdva#re0 |} sarves%u {4. ##ASB omits.##} sahasraika#vabha#saka: | harate sarva#siddhi#na#m% {5. ##BOI## buddha#na#m% |} bhun*kte kanya#m% {6. ##BOI## bhum%jate ca |} sura#graja#m ||53|| gan*ga#va#lukasama#n buddha#m%strivajra#layasam%sthita#n | pas*yate caks%urvajren%a svahastaikam% yatha#malam ||54|| gan*ga#va#lukasamai: ks%etrai: ye s*abda#: sam%praki#rtita#: | s*r%n%otyabhijn~a#vas*ata: s*rotrasthamiva sarvata: ||55|| gan*ga#va#lukasamai: ks%etrai: ka#yava#kcittalaks%an%am | sa vetti sarvasattva#na#m% citta#khyam% na#t%akodbhavam ||56|| gan*ga#va#lukasamai: kalpai: sam%sa#rasthitisambhavam | pu#rvaniva#sasamayam% {7. ##CU## nira#sa |} dinatrayamiva smaret ||57|| gan*ga#va#lukasamai: ka#ryai: buddhamegha#dyalam%kr%tai: | gan*ga#va#lukasama#n kalpa#n sphared {8. ##ASB omits.##} dr%d%ha#gravajrin%a: ||58|| itya#ha bhagavan samaya#bhijn~a: | vajracaks%urvajras*rotram% vajracittam% vajrapa#n%i# {9. ##BOI & CU## vajraniva#sa |} vajrar%ddhis*ceti {10. ##CU## 0r%s%i0 |} | buddha#bhijn~a#rthasam%siddhau {11. ##BOI & CU## 0siddhistu |} buddhaka#yasamo bhavet | gan*ga#va#lukasam%khyais*ca pariva#rai: pari#vr%ta: | vicaret ka#yava#gvajro lokadha#tum% samantata: ||59|| seva#samayasam%yogamupasa#dhamasambhavam | sa#dhana#rthasamayam% ca maha#sa#dhanacaturthakam ||60|| @046 vijn~a#ya vajrabhedena tata: karma#n%i sa#dhayet | seva#sama#dhisam%yogam% bha#vayet bodhimuttamam ||61|| upasa#dhanasiddhyagre {1. ##ASB## 0dhyate |} vajra#yatanavica#ran%am | sa#dhane codanam% proktam% mantra#dhipatibha#vanam ||62|| maha#sa#dhanaka#les%u bimbam% svamantravajrin%a: | mukut%e'dhipatim% dhya#tva# siddhyate jn~a#navajrin%a: ||63|| seva#jn~a#na#mr%tenaiva {2. ##ASB## 0mutra |} kartavyam% sarvata: sada# | es%o hi sarvamantra#n%a#m% sarvamantra#rtha {3. sa#dhaka: ||64|| maha#t%avi#prades*es%u vijanes%u mahatsu ca | girigahvarakules%u sada# siddhirava#pyate ||65|| itya#ha bhagava#n maha#sa#dhanavajra: | atha vajracatus%ken%a {4. ##ASB## 0s%kon%e, ##BOI## vajra#ca#ryen%a |} seva# ka#rya# {5. ##CU## sarva# ka#ya# |} dr%d%havratai: | trivajraka#yamantren%a {6. ##BOI## sametena, ##CU## sama#nena |} bha#vayan siddhimas*nute ||66|| catu:sandhyaprayogen%a pan~castha#nes%u buddhima#n | om%ka#rajn~a#navajren%a {7. ##ASB omits## 0jn~a#na0 |} dhya#tva# sambarama#vis*et {8. ##ASB## 0sama#dhi |} ||67|| dina#ni sapta paks%am% ca ma#samapyabdameva ca | utpa#dya vajrasamayam% laghu siddhirava#pyate ||68|| vistaren%a maya# proktam% dinabhedapracodata: | paks%a#bhyantarata: siddhirukta# guhya#grasambhavai: ||69|| tatredamupasa#dhanasambaravis%ayam | buddhaka#yadhara: s*ri#ma#n trivajra#bhedyabha#vita: | adhis%t%ha#napadam% me'dya karotu {9. ##ASB## kurvantu |} ka#yavajrin%a: {10. ##This verse is repeated in CU##.} ||70|| @047 das*adiksam%sthita# buddha#srivajra#bhedyabha#vita#: | adhis%t%ha#napadam% me'dya kurvantu ka#yalaks%itam ||71|| tatredam% sa#dhanasambaravis%ayam || dharmo vai {1. ##ASB## sama#dhau |} va#kpatha: s*ri#ma#n trivajra#bhedyabha#vita: | adhis%t%ha#napadam% me'dya karotu va#kyavajrin%a: {2. ##ASB## va#g0 |} ||72|| das*adiksam%sthita# buddha#strivajra#bhedyabha#vita#: | adhis%t%ha#napadam% tasya kurvantu va#kpathodbhavam ||73|| tatredam% {3. ##BOI omits from## tatredam% ##to## cittasambhava#: |} maha#sa#dhanasambaravis%ayam | cittavajradhara: s*ri#ma#n trivajra#bhedyabha#vita: | adhis%t%ha#napadam% me'dya kurvantu cittavajrin%a: ||74|| das*adiksam%sthita# buddha#: trivajra#bhedyabha#vita#: | adhis%t%ha#napadam% me'dya kurvantu cittasambhava#: {4. ##ASB## vajrin%a: | ##CU. repeats## das*adiksam%sthita# ##to## va#kpathodbhavam ##after this.##} ||75|| buddho va# vajradharmo va# vajrasattvo'pi va# yadi | atikramedyadi moha#tma# sphut%eyurna#tra sam%s*aya: ||76|| iti s*ri#sarvatatha#gataka#yava#kcittarahasya#tirahasye guhyasama#je maha#guhyatantrara#je samayasa#dhana#granirdes*apat%alo dva#das*o'dhya#ya: | @048 trayodas*a: pat%ala: atha bhagavanta: sarvatatha#gata# jn~a#navajra#graca#rin%a: sarvasattva#rthasambhu#ta# {1. ##BOI & CU## 0sambhoga#: |} bodhi- sattva#s*ca dhi#manta: {2. ##ASB## va#mata: |} pran%ipatya maha#s*a#sta#ram% munim% sattva#rthavajrin%am% {3. ##ASB## sarva#rtha0 |} pu#ja#samayatattvajn~am% vajraghos%amudi#rayan | aho buddhanayam% {4. ##CU## 0dharma0 |} divyamaho bodhinayottamam | aho dharmanayam%s*a#ntamaho mantranayam% dr%d%ha+m ||1|| anutpannes%u dharmes%u svabha#va#tis*ayes%u ca | nirvikalpes%u dharmes%u {5. ##ASB & BOI## bhu#tes%u |} jn~a#notpa#da: pragi#yate ||2|| bha#s%asva bhagavan ramyam% sarvadharmasamuccayam {6. ##ASB & BOI## 0mantra0 |} | vajraja#pam% maha#jn~a#nam% trika#ya#bhedyaman%d%alam ||3|| pra#pyante buddhajn~a#na#ni trivajra#bhedyabha#vanai: | japan vajraprayogen%a sarvabuddhairadhis%t%hyate ||4|| kula#na#m% sarvamantra#n%a#m% ka#yava#kcittalaks%an%am | mantraja#pam% praghos%a#tha vajraja#pamuda#haran {7. ##ASB## s*r%n%vantu jn~a#nasa#gara#: |} ||5|| buddha#s*ca tryadhvasambhu#ta#: ka#yava#kcittavajrin%a: | sam%pra#pta# jn~a#namatulam% vajramantraprabha#vanai: || iti ||6|| atha vajradhara: s*a#sta# khavajrajn~a#nasambhava: | karta#m% sras%t%a# vara#gra#gryo vajraja#pamuda#harat {8. ##CU## 0di#rayet |} ||7|| sarvamantra#rthaja#pes%u trivajra#bhedyalaks%an%am | tribhede {9. ##ASB## 0dya0 |} vajraparyyanto nya#so'yam% trivajramucyate ||8|| itya#ha ca | trividham% sphuran%am% ka#ryam% ka#yava#kcittasannidhau {10. ##ASB## samvidhau |} anena ja#pavajren%a vajracittasamo bhavet ||9|| @049 bu {1. ##These two lines are repeated in CU##.} ddha#na#m% ka#yava#kcittam% dhya#tva# pu#ja#pra {2. ##ASB## 0gra0 |} kalpanam | kartavyam% jn~a#navajren%a idam% bodhisama#vaham {3. ##ASB & BOI## trivajracittasamo bhavet |} ||10|| athava# sphuran%am% ka#ryam% tribhedena prati prati | ka#yava#kcittanaira#tmyam% jn~a#nacittena sam%spha {4. ##BOI## 0sma0 |} ret ||11|| ucca#rayan spharedvajram% sama#ptau sam%ha#rama#dis*et | idantat sarvabuddha#na#m% jn~a#nonmi#lita caks%us%a#m ||12|| ka#yavajra#bhisambodhim% bha#va#bha#vavica#ran%am | buddhaka#ya iti prokta: ka#yaja#pa: sa ucyaye ||13|| va#kya {5. ##ASB## 0ku#0 |} samaya {6. ##ASB## 0ya#bhi0 |} sambodhi: s*abda#s*abdavica#ran%am | va#gvajra iti prokto va#gja#pa: sa ucyate ||14|| cittasamayasambodhi: sthitivajravica#ran%am | vajracittamiti proktam% cittaja#pa: sa ucyate ||15|| atha#nugamaja#pena ni:svabha#vena ca#run%a# | vica#ran%am% tryadhvabuddhebhyo ratnaja#pa: sa ucyate ||16|| spharan%am% ka#yameghena buddhaks%etra#t samantata: | gamana#gamanavajra#rthamamoghaja#pa: sa ucyate ||17|| s*r%n%oti mantra#ks%arapadam% svavajrairghus%t%aman%d%alam | krodhasamayajn~a#nena krodhaja#pa: sa ucyate ||18|| ka#ma#rtham% {7. ##This line is incomplete in ASB##.} vihvali#bhu#ta#n sarvatra#n%ahitais%in%a: | sattva#n {8. ##CU## sarva#0 |} mohapade {9. ##CU## 0dam% |} stha#pya mohaja#pa iti smr%ta: ||19|| ra#gavajrodbhavam% va#cam% ka#yava#kcittasam%sthita#m | sattva#n {10. ##CU## sarva#n |} ra#gapade {11. ##CU## ra#godadhi0 |} stha#pya ra#gaja#pa iti smr%ta: ||20|| dves%avajrodbhavam% cittam% ka#yava#kcittasam%sthitam | sattva#n dves%a#laye stha#pya dves%aja#pa: sa ucyate ||21|| trivajrasamayam% tattvam% madhyamam% samayavajrin%am | @050 tadeva sarva {1. ##CU## samaya0 |} vajra#n%a#m% ja#po napum%saka ucyate ||22|| vajra#dhipataya: sarve ra#gatattva#rthacintaka#: {2. ##CU## 0bha#vaka#: |} | kurvanti ra#gaja#m% bodhim% sarvasattvahitais%in%i#m ||23|| locana#dya# maha#vidya# nityam% ka#ma#rthatatpara#: | sidhyanti ka#mabhogaistu {3. ##CU## 0bhogena |} sevyama#nairyathecchata: ||24|| mohasamayasambhu#ta# {4. ##ASB## 0suvrata# |} vidya#ra#ja#no vajrin%a: | napum%sakapade siddha#: dadanti siddhimuttama#m ||25|| krodha# dves%a#laye ja#ta# nityam% ma#ran%atatpara#: {5. ##ASB has## krodha#t dves%a#laye ja#ta# nityam% sidhyanti ma#ran%a#: |} | siddhyanti ma#ran%a#rthena sevyama#nairyathecchata: {6. ##This line is incomplete in ASB.##} ||26|| itya#ha bhagava#n maha#purus%asamaya: | hr%di madhyagatam% cakram% bha#vayet jn~a#navajri {7. ##CU## 0cakri0 |} n%a#m | svacchaman%d%alamadhyastham% cakramantra#rtha {8. madhyacakra#rtha0 |} bha#vana# ||27|| hr%di madhya {9. ##BOI## vajra0 |} gatam% vajram% {10. ##BOI## cakram% |} bha#vayet jn~a#navajrin%a: | vajraman%d%alamadhyastham% vajramantra#rthabha#vana# ||28|| hr%di madhyagatam% ratnam% bha#vayedratnajn~a#nina: | ratnaman%d%alamadhyastham% ratnamantra#rthabha#vana# ||29|| hr%di madhyagatam% padmam% bha#vayet padmajn~a#nina: | dharmaman%d%alamadhyastham% padmamantra#rthabha#vana# ||30|| hr%di madhyagatam% khad%gam% bha#vayet khad%gajn~a#nina: | samayaman%d%alamadhyastham% khad%gamantra#rthabha#vana# ||31|| sarvaman%d%alapa#rs*ves%u sarvabuddha#nnives*ayet | pan~caras*miprabhedena {11. ##CU## 0prades*ena |} spha#rayan {12. ##ASB & CU## 0yet |} bodhima#pnute ||32|| sphuran%am% sarvamantra#n%a#m% dvidha# bhedena ki#rtitam | trika#yavajrabhedena sam%ha#raspharan%am% bhavet ||33|| @051 ka#yasvabha#vam% ka#yena cittam% cittasvabha#vata: | va#cam% va#casvabha#vena pu#jyam% pu#ja#mava#pnuya#t ||34|| maha#man%d%alacakren%a pan~cavajravibha#vana# | madhye tvadhipatim% dhya#tva# svabimbam% trika#yavajrin%am ||35|| bimbam% svamantravajrasya man%d%ala#na#m% catus%t%ayam {1. ##ASB & BOI## 0ye |} | caturvarn%ena sam%kalpya hr%di mantra#rthabha#vana# ||36|| vajracatus%t%ayam% karma {2. ##ASB## 0yamidam% |} karoti dhya#navajrin%a: | es%o hi sarvamantra#n%a#m% rahasyam% paramas*a#s*vatam ||37|| s*a#ntike locana#ka#ram% paus%t%ike padmavajrin%am | vas*ye vairocanapadam% vajrakrodho'bhica#rake ||38|| idantat sarvamantra#n%a#m% guhyam% trika#yasambhavam | nirmitam% jn~a#navajren%a kriya#na#t%akalaks%itam ||39|| abhaktiva#dina: sattva# nindaka#ca#ryavajrin%e | anyes%a#mapi dus%t%a#na#midam% ka#ryam% pracodanam ||40|| itya#ha bhagava#n maha#jn~a#nacakravajra: || traidha#tukasthita#n sarva#n buddhaka#ye {3. ##BOI## sa buddha#n |} vibha#vayet | sam%put%odgha#t%ita#n {4. ##ASB## sampu#rn%a ghot%itam%, ##CU## samput%oddotika#m% |} kr%tva# tata: karmaprasa#dhanam ||41|| svadha#tumadhyagam% vajram% pan~cas*u#lam% caturmukham | sarva#ka#ravaropetam% vajrasattvam% vibha#vayet ||42|| tra#dhvasamayasambhu#tam% buddhacakram% vibha#vayet | daks%apa#n%a#vidam% ka#rya buddhacakram% maha#balam ||43|| sattva#n das*adik sam%bhu#ta#n buddhaka#yaprabhedata: | sam%hr%tya pin%d%ayogena svaka#ye ta#n praves*ayet ||44|| sphurantu puna: ka#ryam% buddha#na#m% jn~a#navajrin%a#m | kruddha#n krodha#kula#n dhya#tva# vikat%otkat%abhi#s%an%a#n ||45|| @052 na#na#praharan%ahasta#gra#n ma#ran%a#rtha#gryacintaka#n | gha#tayanto maha#dus%t%a#n vajrasattvamapi svayam ||46|| buddha#strika#yavarada#: trivajra#layaman%d%ale | dada#ti siddhim% moha#tma# mriyate na#tra sam%s*aya: || dina#ni saptedam% ka#ryam% buddhasya#pi na sidhyati ||47|| || vajrasamaya#jn~a#cakro na#ma sama#dhi: || svadha#tumadhyagam% cakram% vajrajva#la#vibhu#s%itam | sarva#ka#ravaropetam% vairocanam% prabha#vayet ||48|| tryadhvasamayasambhu#ta#n vajrasattva#n maha#yas*a#n | vajram% sphulin*gagahanam% pa#n%au tasya vibha#vayet ||49|| sattva#n das*adiksam%bhu#ta#n {1. ##ASB## 0dis*i |} vajraka#yaprabhedata: | sahr%tya ras*miyogena svaka#ye ta#n praves*ayet ||50|| sphuran%am% sarvavajra#n%a#m% ka#ryam% jn~a#na#grabuddhina# {2. ##ASB & CU## 0vandhuna# |} | s*r%n%vantu sarvabuddha#tma# ka#yava#kcittayogina: {3. ##ASB## 0yogata |} ||51|| aham% vajradhara: s*ri#ma#n a#jn~a#cakraprabhedata: | vajren%a#di#ptavapus%a# spha#raya#mi trika#yaja#n || lam%ghayedyadi samayam% vis*i#ryate na sam%s*aya: ||52|| || cakrasamaya#jn~a#vajro na#ma sama#dhi: || svavajramadhyagam% cintedbuddhaman%d%alavajrin%am | yama#ntakam% maha#cakram% svavajra#khyam% prakalpayet ||53|| buddha#m%s*ca tryadhvasambhu#ta#n {4. ##BOI## 0sattva#m%s*ca |} pravis%t%a#m%strika#yaman%d%ale | puna: sam%spha#rayedbuddha#n yama#ntaka#ka#rasannibha#n ||54|| sattva#m%s*ca tryadhvasambhu#ta#n ripu#n%a#m% dus%t%acetasa#m | gha#tita#n bha#vayet kruddha idam% vajra#jn~a#man%d%alam ||55|| || sarvasamayasambhavayama#ntakasma#nya {5. ##ASB & BOI omit## 0sama#nya0 |} trika#ya#jn~a#vajro na#ma sama#dhi: || @053 ka#yava#kcittavajraistu svamantra#rthagun%ena va# | athava# (paus%pa) {1. ##ASB## 0tpi#s%a0, ##BOI## pi#s%a0, ##CU## 0pli#s%a0 (?) |} samaye a#jn~a#cakrapravartanam {2. ##ASB## 0prayojanam |} ||56|| raks%a#rtham% sarvamantra#n%a#m% ka#ryam% jn~a#na#gravajrin%a#m | idam% tat sarvabuddha#na#m% bodhiraks%a#rthamucyate ||57|| itya#ha bhagava#n bodhicitta: | khavajramadhyagam% dharmam% vairocana#grasambhavam | dhya#tva# trika#yavajra#gram% {3. ##ASB## trika#yam%, ##CU## trivajra#gram% |} a#sanantu prakalpayet ||58|| khadha#tum% sarvabuddhaistu paripu#rn%am% vibha#vayet | mantra#ks%arapadam% jn~a#nam% citta#ka#ram% prakalpayet ||59|| punastu sam%spharedbuddha#n cittavajraprabha#vita#n {4. ##CU## 0vina# |} | cittavajramiti kr%tva# trika#ye ta#n praves*ayet ||60|| itya#ha bhagava#n khavajrasamaya: || || vajramantraratnapradyotakaro na#ma sama#dhi: || sarva#ka#ravaropetam% vajrasattvam% vibha#vayet | buddha#m%stu kramas*a: stha#pya jalasyopari cam%kramet {5. ##CU## kalpayet |} || samayodakaprayogen%a mu#rdhni pa#davibha#vanam ||61|| itya#ha bhagava#n svabha#vas*uddha: || vajrodadhipada#kra#nto na#ma sama#dhi: || ma#hendraman%d%alam% dhya#tva# madhye krodhakulam% {6. ##BOI## 0dha#0 |} nyaset | karmavajrapada#kra#ntam% mu#rdhni tasya vibha#vayet || itya#ha ca || {7. ##BOI & CU## parava#0 |} sarvati#rthaprava#distambhanavajro na#ma sama#dhi: ||62|| krodha#ka#ram% trivajra#n pi#takim%jalkasannibha#n | girira#ja iva sarva#n dhya#tva# mu#rdhni prabha#vayet || buddhasainyamapi {8. ##BOI## 0sam%gha0 |} stambhe {9. ##ASB, BOI & CU## traste |} mriyate na#tra sam%s*aya: ||63|| @054 itya#ha bhagava#n sarvatatha#gataka#yava#kcittasambhava: || sarvasainyastambhano na#ma sama#dhi: || ripusantra#sanasamaye idam% dhya#nam% prakalpayet | atikramedyadi buddha: sphut%ate na#tra sam%s*aya: ||64|| itya#ha bhagava#n trivajrasamaya: | hu#m%^ka#raki#lakam% dhya#tva# pan~ca s*u#laprama#n%ata: | vajraki#lam% kr%tam% tena hr%daye tadvibha#vayet || buddhasainyamapi kruddham% na#s*am% gacchenna sam%s*aya: ||65|| || ripumaha#paha#ro {1. ##BOI & CU## 0moha#paho |} na#ma sama#dhi: || nagare va#'pyathava# gra#me vis%aye va# prayojayet | anena nityam% bhaveccha#nti: sarvarogavivarjita# ||66|| antariks%agatam% vajram% pan~cas*u#lam% prabha#vayet | kalpodda#hamiva dhya#tva# puna: sam%ha#rama#dis*et ||67|| sphuran%am% ca puna: ka#ryam% ratnacinta#man%iprabhai: | bha#vayeddharmamegha#nvai {2. ##ASB & BOI## 0sam%gha#n |} abhis%ekam% sama#dis*et ||68|| anena dhya#navajren%a dus%pu#ro'pi prapu#ryate {3. ##CU## 0rayet |} | sa bhaveccinta#man%i: s*ri#ma#n da#navajraprasa#dhaka: || buddhamedhairmaha#dharmairvajrasattvais*ca tat sphuret ||69|| trikalpa#sam%khyeyastha#nam% sarvabuddhairadhis%t%hyate | idam% tat sarbabuddha#na#m% ka#yaguhyamana#vilam ||70|| ||sarvasattvaroga#panayanavajrasambhavo na#ma sama#dhi: || dhya#navajren%a sama#da#nam% yatra stha#ne sama#caret | anena dhya#nayogena tis%t%han buddhairadhis%t%hyate ||71|| dhvaja#mr%tamaha#ra#jam% vajraki#lam% prabha#vayet | nikhaneddas*adikcakram% sphulin*gajva#lasannibham ||72|| @055 itya#ha ca || jagadvijayas*a#ntivajro na#ma sama#dhi: || khadha#tumadhyagam% cinteccha#ntiman%d%alamuttamam | bimbam% vairocanam% dhya#tva# hr%daye'tha pravinyaset ||73|| svadha#tum% locana#grais*ca {1. ##ASB & BOI## 0stu |} paripu#rn%am% vibha#vayet | sam%hr%tya ras*mipin%d%ena a#rambhasya nipa#tane {2. ##ASB & CU## 0tayet |} ||74|| romaku#pa#gravivarairbuddhamegha#n spharedvrati# {3. ##CU## budha: |} | abhis%ekam% tada# tasya buddhamegha# dadanti hi || anena vajrasamaya: s*ri#ma#n bhavati tatks%an%a#t ||75|| || buddhasamayameghavyu#ho {4. ##CU omits## 0megha0 |} na#ma sama#dhi: || khavajramadhyagam% cintenma#hendraman%d%alam% s*ubham | bimbam% dharmaparam% {5. ##ASB## 0dharam%0 |} dhya#tva# hr%daye va#'tha vinyaset ||76|| svadha#tubhavanam% {6. ##ASB & BOI## 0ne |} ramyam% pa#n%d%ara#khyai prapu#rayet | {7. ##Two lines from here are repeated in BOI and CU##.} sam%haredras*mipin%d%ena ratnacinta#man%iprabham ||77|| ka#yava#kcittanilaye'rthine {8. ##CUI## 0rthinedam%, ##CU 2 & ASB## 0rthinam% tu |} tacca nivedayet | romaku#pa#gravivare ratnamegha#n spharedvrati# ||78|| bha#vayeddharmamegha#nvai abhis%ekam% sama#dis*et | anena dhya#navajren%a dus%pu#ro'pi prapu#ryate {9. ##BOI## 0pu#rayet |} | sa bhaveccinta#man%i: s*ri#ma#n da#navajraprasa#dhaka: {10. ##CU## 0jra#rtha0 |} ||79|| || dharmasamayameghavyu#ho na#ma sama#dhi: || khadha#tumadhyagam% cintedvajracandra#rkaman%d%alam {11. ##G. O. S.## 0rtha |} | bimbam%khavajradharma#gramarthino hr%di vinyaset {12. ##ASB## hr%daye |} ||80|| buddhais*ca bodhisattvais*ca paripu#rn%am% svaman%d%alam | pan~caras*miprayogen%a tejastatra nipa#tayet ||81| @056 sa bhavetatks%an%a#deva sarvabuddhamanojn~aka: | man~jus*ri#tulyasan*ka#s*a: sa bhavetparakarmakr%t {1. ##ASB## 0da0 |} ||82|| dada#ti ca prahr%s%t%a#tma# abhis%ekam% mahotsuka: | vas*ama#nayati jana#n sarva#n {2. ##ASB & CU## jagat sarva0 |} dars*anenaiva codita#n {3. ##ASB & CU## 0ta: |} ||83|| || ratnasamayameghavyu#ho na#ma sama#dhi: || khavajram% ra#ks%asai: kru#rais*can%d%ai: krodhasuda#run%ai: | s*r%ga#lairvividhai: ka#kairgr%dhrai: s*va#nai: prabha#vayet ||84|| a#gneyaman%d%alastham% tu {4. ##ASB## lam%statra |} bha#vayed ripava: sada# | apaka#ri# sarvabuddha#na#m% dhya#tva# yogam% prayojayet ||85|| antramajja#rudhira#dyam% sarva#kr%s%t%am% prabha#vayet | na#na#praharan%adharaira#kra#nto {5. ##ASB & BOI add## prabha#vayet |} mriyate ripu: ||86|| buddho vajradharo va#pi yadyanena prabha#vyate | paks%a#bhyantarapu#rn%ena mriyate na#tra sam%s*aya: ||87|| vajrameghasamayavyu#ho na#ma sama#dhi: || trimukham% vairocanam% cinteccharatka#n%d%asamaprabham | sitakr%s%n%amaha#raktam% jat%a#mukut%aman%d%itam ||88|| trimukham% vajrin%am% cintetkr%s%n%araktasita#nanam | jat%a#mukut%adharam% di#ptam% lokadha#tusama#kulam ||89|| trimukham% ra#gin%am% cintedraktakr%s%n%asita#nanam | jat%a#mukut%asam%bhogam% bha#vayan sidhyate dhruvam ||90|| cakram% vajram% maha#padmam% savyapa#n%au {6. ##ASB## 0daks%in%a0 |} vibha#vayet | s%ad%bhuja#n bha#vayedvajra#nna#na#praharan%adhara#n s*ubha#n ||91|| locana#m% trimukha#m% cintet sarvasattvahitais%in%i#m | sitakr%s%n%amaha#rakta#m% ca#ruru#pa#m% vibha#vayet ||92|| @057 khavajranetri#m% maha#ra#jn~i#m% trimukha#m% bha#vayetsada# | kr%s%n%araktasita#ka#ra#m% ca#ruru#pa#m% vibha#vayet ||93|| va#gvajri#m% ca {1. 0jra ##ASB## netri#m% |} maha#ra#jn~i#m% trimukha#m% bha#vayetsada# | raktasitakr%s%n%a#ka#ra#m% ca#ruvarn%a#m% vibha#vayet {2. ##These two lines are repeated in ASB and CU##.} ||94|| vajrotpaladhara#m% vidya#m% trimukha#m% ka#ntisuprabha#m | pi#takr%s%n%asita#ka#ra#m% bha#vayan jn~a#nama#pnuya#t ||95|| yama#ntakam% maha#krodham% trimukham% kruddhasuprabham {3. ##ASB## 0kula0 |} | bhayasya#pi bhayam% ti#ks%n%am% kr%s%n%avarn%am% vibha#vayet ||96|| apara#jitam% maha#krodhamat%t%a#t%t%aha#sana#dinam | trimukham% sphulin*gagahanam% visphurantam% vicintayet ||97|| hayagri#vam% maha#krodham% kalpodda#hamivodbhavam | trimukham% dus%t%apada#kra#ntam% bha#vayedyogata: sada# ||98|| vajra#mr%tam% maha#krodham% sphulin*ga#kulacetasam | di#ptavajranibham% kru#ram% bhayasya#pi bhayapradam{4. ##BOI## bhayam%karam% |} ||99|| t%akkira#jam% maha#krodham% trimukham% tribhayapradam | caturbhujam% bhayasya#gram% t%akkira#jam% prabha#vayet ||100|| maha#balam% maha#vajram% trailokya#rtha#rthadha#rin%am {5. ##ASB## 0kyadha#tuha#rin%am, ##CU## 0kya#rtha#ntaha#rin%am |} | na#s*akam% sarvadus%t%a#na#m% trimukham% bha#vayetsada# {6. ##In BOI and CU the descriptions of## vajra#mr%ta ##and## t%akkira#ja ##follow this line.## } ||101|| ni#ladan%d%am% {7. ##ASB adds## ca |} maha#krodham% {8. ##CU## 0ka#yam% |} trailokyasya bhayapradam {9. ##CU## bhayam%karam% |} | trimukham% trivajrasambhu#tam% ti#ks%n%ajva#lam% prabha#vayet ||102|| vajra#calam% maha#krodham% kekaram% vajrasam%bhavam | khad%gapa#s*adharam% saumyam% trimukham% bha#vayedvrati# ||103|| eka#ks%aram% {10. ##BOI## 0ntaram% |} mahos%n%i#s%am% visphurantam% samantata: | trimukham% vajrin%am% {11. ##CU## cakrin%am% |} di#ptam% bha#vayed dhya#naman%d%ale ||104|| @058 sumbham% jn~a#na#gradharam% kru#ram% bhayodadhisamaprabham | trimukham% jva#la#rcivapus%am% bha#vayed dhya#nasuprabham ||105|| tejora#s*ijayos%n%i#s%am% ye ca#nye mantravajrin%a: | ebhi: samayasambhogairbha#vani#ya#: prati prati ||106|| amita#ni sama#dhi#ni mantra#n%a#m% samuda#hr%ta#: {1. ##BOI## 0di#rayet |} | ekaikasya tu krodhasya bahutve tu vis*is%yate ||107|| khadha#tumadhyagam% cintet svacchaman%d%alamuttamam | buddhabimbam% prabha#vitva# vairocanam% prabha#vayet ||108|| svaccham% candranibham% s*a#ntam% na#na#ras*misamaprabham | a#dars*amiva sam%bhu#tam% traidha#tukasya man%d%alam ||109|| sarva#lan*ka#raracitam% dhya#tva# bodhim% sa pas*yati | anena buddhama#ha#tmyam% sarvasattvavas*an*karam {2. ##GOS## 0loka0 |} ||110|| pra#pyate janmani#haiva dhya#navajraprabha#vanai: | || vairocanasamayasam%bhavaca#ruvajro {3. ##ASB omits## 0samaya0 |} na#ma sama#dhi: ||111|| khadha#tumadhyagam% cintedvajraman%d%alamuttamam | buddhabimbam% pribha#vitva# vajrasattvam% vibha#vayet ||112|| svacchaka#yanibham% kruddham% na#na#jva#lasamaprabham | sarva#ka#ravaropetam% sarva#lan*ka#rabhu#s%itam ||113|| dhya#tva# jn~a#napadam% s*a#ntam% laghuvajratvama#pnuya#t {4. ##ASB## 0sattva0 |} | anena vajrama#ha#tmyam% sarvasattvavas*am%karam ||114|| pra#pyate janmani#haiva dhya#navajraprayogata: {5. ##ASB & CU## 0pracodita: |} | || sarvavajrasamayasam%bhavaca#ruvajro na#ma sama#dhi: ||115|| khavajramadhyagam% cinteddharmaman%d%alamuttamam | buddhabimbam% prabha#vitva# dharmasattvam% {6. ##ASB## tattvam% |} vicintayet ||116|| svacchaka#yadharam% saumyam% sarva#lan*ka#rabhu#s%itam | ras*mimeghamaha#vajram% {7. ##GOS## 0cakram% |} visphurantam% prabha#vayet ||117|| @059 anena dharmama#ha#tmyam% trika#ya#bhedyasambhavam | pra#pyate janmani#haiva jn~a#nodadhivibhu#s%an%am ||118|| || dharmasattvasamayasam%bhavaca#ruvajro {1. ##ASB## 0vajra0 |} na#ma sama#dhi: || khavajramadhyagam% cinteccakraman%d%alamuttamam {2. ##ASB## candra0 |} | buddhabimbam% bha#vavitva# locana#gri#m% vibha#vayet ||119|| ca#ruvaktra#m% vis*a#la#ks%i#m% na#na#bharan%abhu#s%ita#m | sarvalaks%an%asampu#rn%a#m% {3. ##ASB## trima#ya#gra0, ##CU## triya#na#gra0 |} trika#ya#gradha#rin%i#m {4. ##BOI & CU add## buddhabimbam% prabha#vitva# khavajra#gi#m% prabha#vayet | ##after this line## |} ||120|| pa#n%au prabha#vayeccakram% traidha#tukavas*an*karam | sarvasiddhikaram% jn~a#nam% cakram% cinta#man%ipradam ||121|| || locana#samaya#jn~a#nahasta#gravati# na#ma sama#dhi: || khavajramadhyagam% cinteccandraman%d%alamuttamam {5. ##CU## vajra0 |} | buddhabimbam% prabha#vitva# khavajra#m%gri#m% prabha#vayet ||122|| ca#ruvaktra#m% vis*a#la#ks%i#m% ni#lotpalasamaprabha#m | sarvalaks%an%asampu#rn%a#m% khama#ya#gri#m% vibha#vayet ||123|| pa#n%au ni#lotpalam% cakram% {6. ##CU## raktam% |} traidha#tukanamaskr%tam | buddhabodhikaram% divyam% rahasyam% siddhivajrin%a#m ||124|| || khabha#nuras*mimeghavajra#hla#danavati# na#ma sama#dhi: || khavajramadhyagam% cinteddharmaman%d%alamuttamam | buddhabimbam% prabha#vitva# dharmavajri#m% prabha#vayet ||125|| ca#ruvaktra#m% vis*a#la#ks%i#m% padmara#gendrasannibha#m | ma#ya#ja#la#grasam%bhu#ta#m% ra#garaktavarapriya#m ||126|| sarvalaks%an%asampu#rn%a#m% sarva#lan*ka#rabhu#s%ita#m | pa#n%au raktotpalam% divyam% sarvabuddhaprabha#vitam ||127|| dharmajn~a#nakaram% divyam% guhyam% samayavajrin%a#m | @060 || dharmasamayatattva#bhisambodhidars*anavajro na#ma sama#dhi: || khavajramadhyagam% cintet siddhiman%d%alamuttamam {1. ##BOI## 0laks%an%a0 |} | buddhabimbam% prabha#vitva# ta#ra#gri#m% tu prabha#vayet ||128|| ca#ruvaktra#m% vis*a#la#ks%i#m% na#na#bharan%abhu#s%ita#m | pi#tavarn%anibha#m% dhya#tva# s*ri#s*a#t%hyamadanotsuka#m {2. ##ASB## trisa#dhya0 |} ||129|| pa#n%au prabha#vayet vyaktamutpalam% pi#tasannibham | vajrasama#dhisambhu#tam% sarvasattvanamaskr%tam ||130|| || samayata#ra#gravati# na#ma sama#dhi: || khavajramadhyagam% cintet su#ryaman%d%alamuttamam | buddhabimbam% prabha#vitva# yama#ntaka#gram% vibha#vayet ||131|| sphulin*gagahanam% di#ptam% sam%kruddham% bhavaman%d%alam {3. ##ASB## su#rya0 |} | rakta#ks%am% {4. ##ASB## cakra#ks%am% |} dam%s%t%ra#vikat%am% khan*gapa#n%im% vibha#vayet ||132|| mukut%e vairocanapadam% dhya#tva# tus%yanti vajrin%a: | es%o hi sarvakrodha#na#m% samayo jn~a#navajrin%a#m ||133|| || yama#ntakasphuran%a#vabha#sasavyu#ho {5. ##ASB## 0sana0 |} na#ma sama#dhi: || khavajramadhyagam% cintet su#ryaman%d%alamuttamam | buddhabimbam% prabha#vitva#'para#jita#khyam% prabha#vayet ||134|| sphulin*gagahanam% di#ptam% sarpa {6. ##ASB## su#rya0 |} man%d%itamekhalam | vikara#lam% vikat%avaktram% {7. ##CU## 0jram% |} sitavarn%am% prabha#vayet ||135|| mukut%e'ks%obhyasamayam% dhya#tva# tus%yanti vajrin%a: | es%o hi sarvakrodha#na#m% samayo jn~a#navajrin%a#m ||136|| apara#jitavajravyu#ho {8. ##BOI omits## 0vajra0 |} na#ma sama#dhi: || khavajramadhyagam% cintet su#ryaman%d%alamuttamam | buddhabimbam% prabha#vitva# hayagri#vam% {9. ##BOI & CU## 0vajram%0 |} prabha#vayet ||137|| @061 sphulin*gagahanam% kruddham% {1. ##ASB## di#ptam% |} visphurantam% samantata: | sarvadus%t%apada#kra#ntam% raktavarn%am% {2. ##ASB## 0bimbam% |} vibha#vayet ||138|| mukut%e'mitasambuddham% dhya#tva# tus%yanti vajrin%a: | es%o hi sarvakrodha#na#m% samayo {3. ##CU## vajradha#rin%a#m, ##BOI## 0ca#rin%a#m |} jn~a#navajrin%a#m ||139|| || hayagri#votpatti {4. ##ASB## 0tpa#dana0 |} sambhavavyu#ho na#ma sama#dhi: || khavajramadhyagam% cintet su#ryaman%d%alamuttamam | buddhabimbam% prabha#vitva# vajra#mr%tam% prabha#vayet ||140|| sphulin*gagahanam% di#ptam% vajrameghasama#kulam | kruddham% saros%an%am% kr%s%n%am% ti#ks%n%adam%s%t%ram% prabha#vayet ||141|| mukut%e'ks%obhyasamayam% dhya#tva# tus%yati krodhadhr%k | es%o hi sarvakrodha#na#m% samayo duratikrama: ||142|| || amr%tasamayasambhavavajro na#ma sama#dhi: || khavajramadhyagam% cintetsu#ryaman%d%alamuttamam | buddhabimbam% vibha#vitva# t%akkisattvam% prabha#vayet ||143|| kru#ram% vikr%takes*a#gam% {5. ##ASB## deho0 |} bhayasya#pi bhayan*karam | sarva#lan*ka#rasampu#rn%am% bha#vayedvajrasuprabham {6. ##ASB## 0muttamam |} ||144|| mukut%e'ks%obhyasamayam% dhya#tva# tus%t%ipravardhanam {7. ##CU## mardanam% |} | es%o hi sarvakrodha#na#m% samayo duratikrama: ||145|| || dhya#navajrasambodhiratirna#ma sama#dhi: || khavajramadhyagam% cintet su#ryaman%d%alamuttamam | buddhabimbam% prabha#vitva# maha#balam% prabha#vayet ||146|| sphulin*gagahanam% di#ptam% trivajra#layaman%d%alam | kru#ram% pa#s*adharam% {8. ##BOI## pa#pa0 |} kruddham% bha#vayedbalavajrin%am ||147|| mukut%e'ks%obhyasamayam% dhya#tva# tus%t%ipravardhanam | es%o hi sarvakrodha#na#m% samayo duratikrama: ||148|| @062 || trivajro {1. ##ASB## trivajramaha#balo |} na#ma sama#dhi: || khavajramadhyagam% cintet su#ryaman%d%alamuttamam | buddhabimbam% prabha#vitva# ni#lavajram% prabha#vayet ||149|| kr%s%n%aru#padharam% ti#ks%n%am% kr%s%n%odadhivivardhanam | sphulin*gagahanam% di#ptam% bha#vayeddan%d%avajrin%am ||150|| mukut%e'ks%obhyasamayam% dhya#tva# tus%t%ipravardhanam {2. ##CU## pus%t%i0 |} | es%o hi sarvakrodha#na#m% samayo duratikrama: ||151|| || vajradan%d%asamaya#gravati# na#ma sama#dhi: || khavajramadhyagam% cintetsu#ryaman%d%alamuttamam | buddhabimbam% prabha#vitva# acala#gram% vibha#vayet ||152|| kekaram% vikr%tam% kruddham% pa#s*akhad%gadhara#kulam {3. ##ASB## 0dhara#n*kus*am% |} | sphulin*gagahanam% di#ptam% bha#vayedacalavajrin%am ||153|| mukut%e'ks%obhyasamayam% dhya#tva# tus%t%ipravardhanam | es%o hi sarvakrodha#na#m% samayo duratikrama: ||154|| || khavajradha#tusamayapada#kra#nto {4. ##CU omits## 0dha#tu0 |} na#ma sama#dhi: || || khavajramadhyagam% cintetsu#ryaman%d%alamuttamam | buddhabimbam% prabha#vitva# vidya#cakram% vibha#vayet ||155|| sarvalaks%asampu#rn%am% cakrajva#ja#parivr%tam {5. ##BOI## vajra0 |} | us%n%i#s%acakrasamayam% visphurantam% prabha#vayet ||156|| mukut%e'ks%obhyasamayam% dhya#tva# tus%t%ipravardhanam | es%o hi sarvakrodha#na#m% samayo duratikrama: ||157|| || {6. ##ASB adds## 0samaya0 |} us%n%i#s%avidya#calacakro {7. ##ASB## 0dhara0 |} na#ma sama#dhi: || khavajramadhyagam% {8. ##ASB## 0dha#tu0 |} cintetsu#ryaman%d%alamuttamam | buddhabimbam% vibha#vitva# vajrasumbham% prabha#vayet ||158|| @063 ti#ks%n%ajva#la#rcirvapus%am% sphurantam% meghavajrin%am | vajrahastam% maha#jva#lam% bha#vayan siddhima#pnuya#t ||159|| mukut%e'ks%obhyasamayam% dhya#tva# tus%t%ipravardhanam | es%o hi sarvakrodha#na#m% samayo duratikrama: ||160|| ||vajrasamayas*umbhavajro na#ma sama#dhi: || nirodhakrodhacakren%a buddhacakranis%evin%a# {1. ##ASB## 0varn%a |} | sama#dhivajrajn~a#na#ni sidhyante vajraman%d%ala#t ||161|| iti s*ri#sarvatatha#gataka#yava#kcittarahasya#tirahasye guhyasama#je maha#guhyatantrara#je samayavyu#hatattva#rthabha#vana#sambodhipat%alastrayodas*o'- dhya#ya: @064 caturdas*a: pat%ala: atha bhagava#n sarvatatha#gatasamaya#dhipatirmaha#vajradhara: s*a#ntisamaya#gram% {1. ##CU## s*a#sta# |} na#ma sama#dhim% sama#padyema#m% sarvatatha#gatabha#rya#m% ka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | || om% ru ru sphuru# jvala tis%t%ha siddhalocane {2. ##CU## ro0 |} sarva#rthasa#dhana#ni sva#ha# || atha#sya#m% gi#tama#tra#ya#m% sarvasampanmani#s%in%a: | tus%t%a# hars%a sama#pede buddhavajramanusmaran ||1|| buddha#na#m% s*a#ntijanani# sarvakarmaprasa#dhini# | mr%tasan~ji#vani# prokta# vajrasamayacodani# ||3|| itya#ha ca || atha bhagava#m%strika#yasamayakrodhavajra: bha#va#bha#vasamayavajram% na#ma sama#dhim% sama#padyema#m% sarvavajradhara#gramahis%i#m% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | || om% s*an*kare s*a#ntikare ghut%t%a ghut%t%a ghut%t%ani gha#taya gha#taya {3. ##BOI omits.##} ghut%t%hani sva#ha# {4. ##ASB gives## ghut%t%a ghut%t%ani sva#ha# ##only##. } || atha#sya#m% gi#tama#tra#ya#m% trivajra#bhedyavajrin%a: | utphullaca#runayana# vajracittamanusmaran ||3|| raks%a#vajraprayogas%u nityam% karmaprasa#dhani# | maha#vajrabhaya#rta#na#m% nityam% balakari# smr%ta# ||4|| atha bhagava#n maha#ra#gasamaya#valokanam% {5. ##ASB## 0ja0 |} na#ma sama#dhim% sama#padyema#m% dharmaka#ya#grabha#rya#m% svaka#yacittavajrebhyo nis*ca#raya#ma#sa {6. ##CU## 0rayat |} | || om%0 kat%e vikat%e {7. ##ASB & CU add## nikat%e |} kat%an*kat%e karot%avi#rye sva#ha# || atha#sya#m% gi#tama#tra#ya#m% vajradharma#gradha#rin%a: {8. ##GOS## 0ca#0 |} | tus%t%a# dhya#nam% sama#pede vajradharmamanusmaran ||5|| @065 dharmapus%t%im% balam% nityam% maha#kos*avati# sada# | karoti ja#pama#tren%a va#gvajrasya vaco yatha# {1. ##ASB## 0dharo yatha# |} ||6|| atha bhagava#n samantasambhavavajram% na#ma sama#dhim% sama#padyema#m% samayasattva#grabha#rya#m% {2. ##CU## 0ta0 |} svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | || om%^ ta#re tutta#re ture sva#ha# || atha#sya#m% gi#tama#tra#ya#m% sarvabuddha# maha#tmaja#: | hars%ita# jn~a#nama#pede vajraka#yamanusmaran ||7|| buddhavajramaha#sainyam% sattvadha#tum% samantata: | karoti da#savat sarvam% nis*ces%t%am% vas*akr%t ks%an%a#t ||8|| itya#ha ca | atha bhagava#n sarvatatha#gataka#yava#kcittavajrastatha#gato vimalaras*mimeghavyu#havajram% {3. ##BOI omits## 0vajram% ##and ASB omits## 0vyu#ha0 |} na#ma sama#dhim% sama#padyemam% vajrayama#ntakamaha#krodham% {4. ##BOI## 0vajra0 |} svaka#yava#kcittavajrebhyo nis*ca#- raya#ma#sa {5. ##ASB & BOI## 0yet |} | || nama: samantaka#yava#kcittajra#n%a#m om%^ kha kha kha#hi kha#hi sarvadus%t%adamaka {6. ##ASB adds## 0sattva0 |} asimusalaparas*upa#s*ahasta caturmukha caturbhuja s%at%caran%a a#gaccha#gaccha {7. ##ASB## gaccha gaccha |} sarvadus%t%apra#n%a- ha#rin%e maha#vighna#ntaka {8. ##ASB## vighnagha#taka |} vikr%ta#nana sarvabhu#tabhayan*kara at%t%a#t%t%aha#sana#dine vya#ghracarma- nivasane {9. ##CU## nives*ane |} kuru kuru sarvakarma#n%i chinda-chinda sarvamantra#n bhinda-bhinda paramudra#n%a#kars%aya {10. ##ASB## 0mantra#0 |} a#kars%aya sarvabhu#ta#n nirmatha nirmatha sarvadus%t%a#n praves*aya praves*aya man%d%alamadhye vaivasvata- ji#vita#ntakara kuru kuru mama ka#ryam% {11. ##BOI## 0yam% |} daha daha paca paca ma# vilamba vilamba samaya- manusmara hu#m%^ hu#m%^ phat% phat% sphot%aya sphot%aya sarva#s*a#paripu#raka sarva#n na#s*aya ripu#n kara kara {12. ##ASB adds## sarva#s*a#paripu#raka |} he he bhagavan kim% cira#yasi mama sarva#rtha#n sa#dhaya sa#dhaya sva#ha# | atha#smin bha#s%itama#tre sarve buddha# maha#yas*a#: | bhi#ta#: sam%trastamanaso vajracittamanusmaran ||9|| @066 kapa#lam% nirvran%am% pra#pya ca#ruru#pam% mani#s%in%am | pa#da#kra#ntagatam% kr%tva# mantramenamanusmaran {1. ##CU## smaret |} ||10|| locana#m% ma#maki#m% ca#pi maha#vajrakuloccaya#m | dvitri#n va#ra#n samucca#rya dhruvama#kr%s%yate ks%an%a#t ||11|| itya#ha ca bhagava#n {2. ##BOI & CU omits## 0bodhi ##before## citta |} bodhicittavajra: | atha bhagava#n vairocanavajrastatha#gata: samayaras*mighana#gram% {3. ##ASB## gaha0 |} na#ma sama#dhim% sama#padye- mamamr%tasamayavajrakrodham% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | nama: samantaka#yava#kcittavajra#n%a#m | namo vajrakrodha#ya maha#dam%s%t%rotkat%abhairava#ya asimusalaparas*upa#s*agr%hi#tahasta#ya {4. ##CU## pa#s*aparas*u, pas*um% ##in ASB##.} om% amr%takun%d%ali kha kha kha#hi kha#hi tis%t%ha tis%t%ha bandha bandha hana hana daha daha garja garja visphot%aya visphot%aya sarvavighnavina#yaka#m maha#- gan%apatiji#vita#ntakara#ya {5. ##BOI## 0ka#ya |} sva#ha# || atha#smin bha#s%itama#tre sarve buddha# maha#yas*a#: | mu#rchita# bhayama#pede vajraka#yamanusmaran ||12|| sarvamantraprayoges%u vajrocca#t%anakarman%i {6. ##ASB## 0ma } | ucca#t%ayati vidhina# buddhasainyamapi svayam ||13|| atha bhagava#n ratnaketustatha#gato buddharas*mivajram% na#ma sama#dhim% sama#padyemam% vajra#- para#jitamaha#krodham% {7. ##BOI & CU omits##. |} svaka#yava#kcittavajrebhyo nis*caraya#ma#sa | || nama: samantaka#yava#kcittavajra#n%a#m | om% hu#m%^ jinarit%i he {8. ##CU## 0ritiha, ##ASB## 0rit%it%a#da# |} hu#m%^ hu#m%^ phat% phat% {9. ##BOI omits## } sva#ha# || atha#smin gi#tama#tre {10. ##ASB## bha#s%ita0 |} tu sarve buddha# maha#yas*a#: {11. ##ASB## 0tmaja#: |} | bhi#ta#: santrastamanaso bodhicittamanusmaran ||14|| ra#ks%asavya#lakru#res%u maha#bhayasama#kule | karoti vidhivatkarma vajracittamanusmaran {12. ##CU## prayun~jana#t, ##ASB## prapu#jana#t |} ||15|| @067 atha bhagava#namita#yustatha#gato'mitasambhavavajram% na#ma sama#dhim% sama#padyemam% padma- sambhavavajrakrodham% {1. ##ASB## 0vam% na#ma maha#0 |} svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa || nama: samantaka#yava#kcittavajra#n%a#m | om% hu#m%^ hu#m%^ hu#m%^ tarula virula sarvavis%agha#taka jvalitavisphulin*ga#t%t%a#t%t%aha#sa {2. ##CU## 0sura0 |} kesarisat%a#t%opat%an*ka#ravajrakhuranirgha#tanacalitavasu- dha#tala {3. ##CU & BOI omits## 0calita0 |} nis*va#sama#rutotks%iptadharan%i#dhara {4. ##CU## 0ti# |} bhi#s%an%a#t%t%a#t%t%aha#sa aparimitabalapara#krama a#ryagan%abhi#ta- bhu#tagan%a#dhyus%ita buddha buddha hayagri#va kha#da kha#da paramantra#n chinda chinda siddhim% me dis*a {5. ##ASB repeats.##} a#ves*aya {4. ##CU## 0ti# |} sarvajvarapipa#sa#di#n {6. ##ASB & BOI## pis*a#ca#0 |} sarvagrahes%vapratihato bhava vajradam%s%t%ra kim% cira#yasi imam% sarva {7. ##ASB & BOI omit##. } dus%t%agraham% dus%t%asan*gham% {8. ##ASB## 0sarpa |} va# dhuna dhuna vidhuna vidhuna matha matha mat%a mat%a gha#taya gha#taya bandha bandha buddhadharmasan*gha#nujn~a#takarma kuru s*i#ghram | hayagri#va#ya phat% {9. ##CU adds## vajraya phat% |} vajraga#tra#ya phat% vajranetra#ya phat% vajradam%s%t%ra#ya phat% vajrakhura#ya {10. ##ASB## 0sva0 |} phat% vajrakhuranirgha#tana#ya {11. ##ASB## 0s*ara0 |} phat% paramantravina#s*a#ya phat% trailokyabhayan*kara#ya phat% sarvakarmes%vapratihata#ya phat% vajrakulasantra#sana#ya phat% hu#m%^ hu#m%^ hu#m%^ phat% phat% phat% sva#ha# || atha#smin vini:sr%ta {12. ##ASB## nis*ca#rita0 |} ma#tre dharmavajra# maha#graja#: | bhi#ta#: sam%mu#rcchama#pede jn~a#nara#jamanusmaran ||16|| khadha#tum% vis%asampu#rn%a vajraha#la#halaprabham | karoti nirvis%am% sarvam% {13. ##BOI and CU read instead## sama#dhividhibhedena |} krodhara#japracodanai: ||17|| itya#ha ca | atha bhagava#n amoghasiddhistatha#gata: amoghasamaya {14. ##BOI and CU omits##.} sambhavaketuvajram% na#ma sama#dhim% sama#padyemam% ni#lavajradan%d%akrodhara#jam% {15. ##CU omits## 0vajra0 |} svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | || nama: samantaka#yava#kcittavajra#n%a#m | om% ehyehi bhagavan ni#lavajradan%d%a turu turu hulu hulu ha#ha# {16. ##BOI and CU## laghu laghu |} gulu gulu gula#s%aya gula#s%aya krama krama bhagavan va#yuvegena bhu#ta#n s*i#ghram% daha daha dara dara vaha vaha {17. ##ASB has## ta#t%a ta#t%a cala cala daha daha ##instead of## vaha vaha ##only##.} paca paca matha matha pa#taya {18. ##ASB## gha#t%aya |} pa#taya mat%t%a mat%t%a mat%t%a#s%aya mat%t%a#s%aya sarvakarma#n%i chinda chinda bhaks%a {19. ##BOI and CU## bhaks%aya |} bhaks%a medama#m%sarudhiramatsyamedamajja#priya ehyehi @068 bhagavan sarvavighna#ni {1. ##BOI and CU omit## sarva vighna#ni |} sarvamantra#n%i sarvamu#lakarma#n%i sarvamu#lagraha#n hana hana {2. ##CU## bhara, ##BOI## hara |} bhun~ja bhun~ja marda marda idam% me ka#ryam% sa#dhaya hu#m%^ ni#la#ya ni#lavajradan%d%a#ya {3. ##CU omits## 0vajra0 |} turu turu vighnavina#yakana#s*aka#ya {4. ##ASB## 0vina#yakam% na#s*aka#ya |} huru huru di#ptacan%d%a#ya sarvas*atru#n%a#m% hr%daya#ni pi#d%aya chinda chinda vidya#na#m% chedaka hu#m%^ {5. ##ASB adds## maha#krodhakam% hu#m%0 |} vidya#na#m% s*is%t%a#n smara smara samayam% vajradharavacanam% karma#n%i nikr%ntaya hu#m%^ hu#m%^ hana hana {6. ##CU## hara hara |} daha daha kuru kuru kuru {7. ##ASB## huru# huru# |} turu turu huru huru {8. ##ASB and CU omit##.} phat% phat% hu#m%^ hu#m%^ hu#m%^ bhaks%a#s%aya kr%ta#nta#ya devar%s%i- vidra#paka#ya hana hana {9. ##CU## hara hara |} vajradan%d%a#ya {10. ##CU## 0n%d%in%e |} sva#ha# || atha#smin bha#s%itama#tre sarvadus%t%a#grasambhava#: | bhi#ta# santrastamanaso vajrasattvamanusmaran ||18|| japena#s%t%as*atena#yam% krodhara#jo maha#yas*a: | gha#taka: sarvadus%t%a#na#m% vidhicakraprayojanai: {11. ##ASB## 0vajra0 |} ||19|| itya#ha ca | atha bhagava#n aks%obhyavajrastatha#gata: samantameghas*riyam% na#ma sama#dhi sama#padyemam% maha#balavajram% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | || nama: samantaka#yava#kcittavajra#n%a#m | om% hu#m%^ hu#m%^ hu#m%^ phat% phat% phat% om% u#gra- s*u#lapa#n%i hu#m%^ hu#m%^ hu#m%^ phat% phat% phat% om% jyotirnirn%a#da hu#m%^ hu#m%^ hu#m%^ {12. ##Twice in CU##.} om%^ phat% phat% phat% {13. ##CU omits##. Twice in ASB.##} om% {14. ##Thrice in ASB. ASB and CU add## phat% phat% phat% |} maha#bala#ya sva#ha# | atha#smin bha#s%itama#tre sarve na#ga# maha#bala#: | bhi#ta#: santrastamanasa: trika#yavajramanusmaran ||20|| ja#pama#traprayogen%a sarvakarma#n%i sa#dhayet | ana#vr%s%t%isamaye ca pa#tayedva#riman%d%alam ||21|| atha bhagava#n samantanirgha#tavajram% na#ma sama#dhim% sama#padyemam% sarvatatha#gatat%akkira#ja- maha#krodham% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | @069 || nama: samantaka#yava#kcittavajra#n%a#m | om% t%akki hu#m%^ ja: || atha#smin bha#s%itama#tre sarvabuddha# maha#tmaja#: | bhi#ta#: samayama#pede trivajraka#yamanusmaran ||22|| lin*gam% daks%in%apa#dena {1. ##CU adds## kra#ntva# |} vajrasattvaprayogata: {2. ##BOI and CU## vajrayoga0 |} | trivajramantracakren%a sarvasattva#kars%an%am% {3. ##ASB## 0mantra#0 |} bhavet ||23|| atha bhagava#n jn~a#nama#la#mbuvajram% na#ma sama#dhim% sama#padyemamacalavajracan%d%asamayam% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | || nama: samantaka#yava#kcittavajra#n%a#m | om% acalaka#ran%a hu#m%^ hu#m%^ {4. ##Thrice in BOI##.} mot%t%a mot%t%a {5. ##ASB omits##. } sat%t%a sat%t%a ha ha moha moha saha saha {6. ##ASB## sada; ##CU adds## hasa hasa |} hana hana {7. ##CU## hara hara |} daha daha tat%t%a tat%t%a tis%t%ha tis%t%ha a#vis*a a#vis*a maha#mattapa#laka {8. ##ASB## 0mantraba#laka, ##CU## mat%t%apa#laka |} dhuna dhuna tin%i tin%i kin%i kin%i kha#da kha#da {9. ##CU omits##.} vighna#n ma#raya ma#raya dus%t%a#n bhaks%a bhaks%a sarva#n {10. ##CU## 0ttva#n0 |} kuru kuru kiri kiri maha#vis%amavajra sphot%aya sphot%aya hu#m%0 hu#m%^ hu#m%^ nr%balitaram%ga {11. ##ASB## ^ga#^0 |} nartaka a#m%^ a#m%^ {12. ##CU## a# |} ha#m%^ ha#m%^ {13. ##Thrice in BOI##. } acalaceta {14. ##CU adds## kha#da kha#da |} sphot%aya sphot%aya om% {15. ##ASB## hu#m%^ |} asamantika tra#t% maha#bala sa#taya samayam% {16. ##ASB omits.##} mam%^ tra#m%^ {17. ##ASB## paramantra#n%i samayamantra#n om%^ om%^ ##instead of## mam%^ tra#m%^|} ha#m%^ ma#m%^ s*udhyatu vajri# {18. ##ASB## lokam% |} tus%yatu vajri# namo'stvapratibalebhya: jva#laya tra#t% asaha nama: sva#ha# || atha#smin bha#s%itama#tre sarve deva#: sakin*kara#: | mu#rcchita#strastamanaso mantra {19. ##ASB## vajra0 |} ka#yamanusmaran ||24|| anena krodhamantren%a maha#deva#daya: sura#: | bhi#ta#: samput%aka#yena a#kr%s%yanti mahardhika#: ||25|| atha bhagava#n samayavijr%mbhitavajram% {20. ##CU## 0ska0 |} na#ma sama#dhim% sama#padyemam% sarvavajradharasamayam% sumbha {21. ##BOI## 0sambhava0 |} maha#krodham% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | @070 || om% nama: samantaka#yava#kcittavajra#n%a#m | om% sumbha nisumbha {1. ##CU## 0mbhe |} hu#m%^ gr%n%ha gr%n%ha hu#m%^ {2. ##CU omits.##} gr%n%ha#paya gr%n%ha#paya hu#m%^ a#naya ho bhagavan vidya#ra#ja hu#m%^ phat% || atha#smin bha#s%itama#tre sarvakanya# mahardhika#: | muktakes*a# vivastra#n*ga# {3. ##ASB and CU## 0tma# |} vajrasattvamanusmaran ||26|| vajrasattvapada#kra#ntam% sarvata#tha#gata#dhipam | vajra#n*kus*apa#s*ena vajrakanya#kars%an%am% param ||27|| atha bhagava#n maha#samayatattvotpattivajram% na#ma sama#dhim% sama#padyedam% maha#samayavajra- guhyava#ksamayatattvapadam% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | buddhavajratrika#yes%u {4. ##ASB## 0jre |} vajrasattvavibha#vana# | pa#s*avajra#n*kus*adharairbuddha#kars%an%amuttamam ||28|| buddhava#kka#yayogena maha#cakraprayogata: | vajrasattvo maha#ra#jo dhruvama#kr%s%yate sada# ||29|| cakrapadmamaha#vajre: trivajra#bhedyabha#vanai: | vajra#n*kus*aprabhedena sarvamantra#kars%an%am% dhruvam {5. ##ASB## param% |} ||30|| svamantrapurus%am% dhya#tva# sarvavajramayam% {6. ##BOI## sattva0 |} s*ivam | kanya#m% tu ma#nus%i#m% s*res%t%ha#m% hr%dvajra#n*kus*a yogata: ||31|| va#taman%d%alasam%yoge {7. ##ASB## 0liyogena |} dhruvama#kr%s%yate sada# | vairocanamaha#bimbam% bha#vayeccandraman%d%alam ||32|| s*aci#m% tatra sthita#m% cintedvajra#mr%taprayogata: | pan~ca#s*ava#ra#nucca#rya dhruvama#kr%s%yate sada# ||33|| vajra#n*kus*amaha#bimbam% ti#ks%n%ajva#la#samaprabham | vajraman%d%alakam% dhya#tva# khakanya#kars%an%amuttamam ||34|| svakrodhavajrasamayam% vajrapa#ta#lava#sinam {8. ##ASB and CU## 0potala |} | s*u#lavajra#n*kus*a{9. ##ASB## 0parai0 |} pa#s*airdaityakanya#kars%an%amuttamam {10. ##ASB## param% |} ||35|| @071 gaurika#m% khat%ika#m% {1. ##ASB omits. CU## khatika#m% |} va#pi vajra#n*kus*aprayogata: | candropara#gasamaye mukhe praks%ipya sa#dhayet ||36|| brahmendrarudradeva#na#m% yasya na#ma {2. ##ASB## na#mam% yasya |} sama#likhet {3. ##ASB## likhet svayam |} | a#gacchanti bhayatrasta#: va#kyavajravaco yatha# ||37|| sarva#ka#ravaropetam% man~juvajram% vibha#vayet | yama#ntakam% maha#krodham% vajra#n*kus*am% vicintayet ||38|| kalpodda#hamaha#cakram% dhya#tva# yaks%i#m%stu sa#dhayet {4. ##ASB## bhun~jayet |} | itya#ha ca || mudra#bhedena sarves%a#m% mantrabhedena sarvatha# | a#kars%an%apadam% proktam% na cenna#s*amava#pnuya#t ||39|| vajrasattvo maha#ra#jas*codani#yo muhurmuhu: | sa eva sarvamantra#n%a#m% ra#ja# paramas*a#s*vata: ||40|| atha bhagava#n samantavijr%mbhitajn~a#navajram% {5. ##CU## 0ska0 |} na#ma sama#dhim% sama#padyema#m% vajraikajat%a#m% na#ma maha#sarpa#para#jitava#gvajra#gri#m% {6. ##BOI and CU## 0samayara#ja0 |} svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | om%^ s*u#lini {7. ##ASB adds## hu#m%^ |} sva#ha# || atha#sya#m% bha#s%itama#tra#ya#m% {8. ##BOI and CU## vini:sr%ta |} na#gakanya# mahardhika#: | dahyama#na# vivastra#n*ga# {9. ##ASB## 0tma#0 } buddhabodhimanusmaran ||41|| anaya# mantravidyaya# sarve a#kr%s%yanti pannaga#: | na#gakanya#m% vis*a#la#ks%i#m% sama#kr%s%yopabhun~jayet {10. ##BOI## 0jate |} ||42|| atha bhagava#n {11. ##CU## nagara0 |} gaganasamayasambhavajram% {12. ##ASB omits## 0vajram% |} na#ma sama#dhim% sama#padyema#m% maha#dharmasamaya- vajrabhr%kut%i#m% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | om%^ bhayana#s*ani tra#sani {13. ##ASB adds## tra#se |} tra#saya {14. ##Twice in ASB.##} bhr%kut%i# tat%i vetat%i vetat%i {15. ##ASB omits.##} vairat%i vairat%i s*vete {16. ##BOI omitsw##.} s*vetajat%ini sva#ha# || @072 atha#sya#m% gi#tama#tra#ya#m% sarvavidya#dhara#tmaja#: | kampita# bhayama#pede jn~a#nara#jamanusmaran ||43|| vidya#dharamaha#kanya#m% calatkanakakun%d%ala#m | a#kr%s%ya samaya#dyena anaya# mantravidyaya# ||44|| nirodhavajrara#jena {1. ##ASB## 0ja#pena |} nis%pannena#graca#run%a# {2. ##ASB## 0ran%a#0 |} | trivajrajn~a#nasambhu#ta#: ks%an%a#t kr%s%yanti sarvata: ||45|| athava# {3. atha bhagava#n |} sarvakrodha#na#m% laks%aja#pena mantrin%a: | sarvakarmakara#: prokta#: vijanes%u mahatsu ca ||46|| a#ca#ryanindanapara# maha#ya#na#granindaka#: | ma#ran%i#ya#: prayatnena athava# stha#naca#lanam {4. ##BOI## 0ca#rin%am |} ||47|| anena bodhim% parama#m% mantrasiddhin~ca pra#pnuya#t | itya#ha ca || das*adiksarvabuddha#na#m% ka#yava#kcittagha#tanam ||48|| bha#vani#yam% vidha#nena {5. ##CU## vica#ren%a |} ripu#n%a#m% dus%t%acetasa#m | rudhira#rdram% salila#rdram% vin%mu#tra#rdra va#pi ka#rayet ||49|| {6. ##ASB## para#0 |} pra#vr%tya lin*gam% ca#kramya krodhara#jam% prayojayet | s*ata#s%t%ena tu {7. ##ASB## 0s%t%apari0 |} pu#rn%ena dhruvam% buddho'pi s*i#ryyate ||50|| itya#ha ca | salila#rdragatam% vastram% kr%tva# krodha#grabandhana#t | lin*gam% {8. ##ASB## va#ma |} pa#dena ca#kramya dhruvam% buddho'pi nas*yati ||51|| vin%mu#tra#rdragatam% vastram% pu#tigandhajugupsitam | pra#vr%tya mantrama#vartet {9. ##BOI## ma#dhatte |} s*us%yate mriyate ks%an%a#t ||52|| bhasmodaka#rdragatam% vastram% pra#vr%tya krodhasan*kulam | s*ata#s%t%ava#ra#nucca#rya vajrasattvo'pi s*i#ryyate ||53|| @073 itya#ha ca | salila#rdragatam% vastram% pra#vr%tya kruddha {1. ##CU## kru#ra0 |} cetasa# {2. ##ASB add CU## 0sa: |} | nagno muktas*ikho bhu#tva# vikat%otkat%asambhrama: ||54|| lin*gam% pa#dena ca#kramya khadha#tumapi na#s*ayet | itya#ha ca | ma#tr%gr%he s*mas*a#ne {3. ##ASB adds## va# |} s*u#nyaves*mani catus%pathe ||55|| ekalin*gaikavr%ks%e va# abhica#ram% sama#rabhet | ma#nus%a#sthimayam% ki#lam% as%t%a#n*gulaprama#n%ata: ||56|| s*ata#s%t%ava#ra#nucca#rya {4. 0nabhimantrya |} aridva#res%u gopayet | buddhastrika#yavarado jn~a#na#jn~a#navivarjita: ||57|| paks%a#bhyantarapu#rn%ena bhras*yate {5. ##CU## bhratsyate |} mriyate'pi va# | kapa#lam% paripu#rn%am% va# pra#pya vijn~o {6. ##BOI and CU## vidhijn~o |} vis*es%ata: ||58|| likhenmantrapadam% tatra ja#paya# {7. ##ASB## japanva# |} vajrabha#s%aya# | aridva#re'thava# gra#me gopyocca#t%ayate {8. ##ASB## 0t%anam%, ##CU## 0t%ayet |} dhruvam ||59|| ta#lapatre'thava#'nyatra krodhamantram% sama#likhet | arigr%he {9. ##CU## 0dva#re |}'thava# dva#re gopya nas*yati {10. ##BOI## tasya vi0; ##CU## 0te tasya vi0 |} s*us%yati ||60|| itya#ha bhagava#n maha#samayaketu {11. ##CU## he0 |} vajra: | atha bhagava#n sarvatatha#gataka#yava#kcittanibandhanavajram% na#ma sama#dhim% sama#padyedam% sarvatraidha#tukaka#yava#kcittaki#lanavajram% {12. ##ASB## mantranna#ma |} svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | || om%^ gha gha gha#taya {13. ##Once in BOI,##} gha#taya sarvadus%t%a#n phat% ki#laya ki#laya sarvapa#pa#n phat% hu#m%^ hu#m%^ hu#m%^ vajra ki#laya vajradhara a#jn~a#payati ka#yava#kcittavajram% ki#laya hu#m%^ phat% || atha#smin bha#s%itama#tre sarve vajra# mahardhika#: | mu#rcchita# bhayama#panna#: khavajracittamanusmaran ||61|| @074 ma#nus%a#sthimayam% ki#lam% athava# khadira#grajam {1. ##CU## ra#gavajrin%a:| ##CU omits a long portion of 4 lines from here.## |} | ayomayakr%tam% ki#lam% trivajraka#yana#s*anam ||62|| vajrasattvam% sama#dha#ya sphulin*ga#kulasuprabham | trivajraka#yaparyantam% bimbam% dhya#tva# prayojayet ||63|| vairocanamaha#mudra#mathava# ra#gavajrin%a: | yama#ntakamaha#mudra#m% {2. ##CU## maha#ntaka0 |} dhya#tva# trivajraki#lanam {3. ##CU## 0ka0 |} ||64|| kun%d%ala#mr%tavajren%a {4. ##CU## ki#lena |} dus%t%akru#ranikr%ntanam | kartavyam% vajrayogena buddhasya#pi maha#tmana: ||65|| hr%dayam% ya#vat pa#da#ntam% vajraki#lavibha#vanam | u#rdhvantadevasamayamidam% {5. ##ASB## 0yena i0 |} ki#lavijr%mbhitam ||66|| dhya#navajraprayogen%a dhruvam% buddho'pi ki#lyate | vajrasattvo maha#ra#ja# ki#layan mriyate laghu ||67|| atha bhagava#n mahavairocana: ka#yavijr%mbhitavajram% na#ma sama#dhim% sama#padyedam% svaka#ya- samaya#ks%epavajraki#lanamantram% {6. ##BOI and CU omit## 0mantram% |} svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | || om% chinda chinda bhinda bhinda {7. ##ASB and CU omit##} hana hana daha daha di#ptavajracakra ks%um%^ {8. ##ASB## hu#m% |} phat% || anyonyaves%t%ana#ka#raman*gus%t%hapadami#lam | vairocanapada#kra#ntam% vajraki#lanipa#tanam ||68|| hatama#tre maha#sattve trika#yavajrasambhava: | uttis%t%het samaya#gren%a {9. ##ASB## yo0 |} na cenna#s*apadam% bhajet {10. ##CU## 0vet0 |} ||69|| atha bhagava#n lokes*varo va#gvijr%mbhitam% {11. ##ASB## 0tavajra |} na#ma sama#dhim% sama#padyedam% va#ksamaya#- ks%epaki#lanamantram% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | || om% hri#: bhu#rbhuva: || vikasitajn~a#na {12. ##ASB omits## jn~a#na0 |} padme vajra#n*gu {13. ##CU## 0n~ja0 |} linives*anam | va#kya {14. ##ASB, BOI and CU## ra#ga0 |} vajrapada#kra#ntam% vajraki#lanipa#tanam ||70|| @075 hatama#tre maha#vajre trika#ya#layasambhava: | uttis%t%het hatama#tren%a na cenna#s*apadam% bhajet ||71|| atha bhagava#n maha#vajradhara: cittavijr%mbhitavajram% na#ma sama#dhim% sama#padyedam% citta- samaya#ks%epaki#lanamantram% {1. ##CU## pariki#0 |} svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | || om% vajrara#ja hu#m%^ || pan~cas*u#lanives*ena {2. ##ASB and CU## nibandhena |} sphulin*ga#kulasa#dhanam {3. ##ASB and CU## bha#vanam% |} | cittavajrapada#kra#ntam% vajraki#lanipa#tanam ||72|| hatama#tre maha#vajre trivajra#layasambhava: {4. ##ASB## 0mala0 |} | uttis%t%het hatama#tren%a na cenna#s*apadam% bhajet ||73|| samyagvidha#nama#rgen%a {5. ##BOI and CU## 0ca#ra0 |} ka#yava#kcittayogata: | khadha#tuvajraparyantam% ki#layenna#tra sam%s*aya: ||74|| itya#ha bhagava#n maha#ki#lavajra: || atha buddha#strika#ya#gra#: sattvadha#tuhitais%in%a: | tus%t%a#: pra#modyasam%pra#pta#: idam% ghos%amaka#rayan ||75|| aho guhyapadam% s*res%t%hamaho {6. ##BOI## maha#0 |} sa#rasamuccayam | aho dharmapadam% s*a#ntamaho vajravida#ran%am ||76|| ki#lanam% sarvabuddha#na#m% bodhisattva# maha#yas*a#: | ka#yava#kcittavajra#n%a#m% ki#lanam% samuda#hr%tam ||77|| idam% tat sarvamantra#n%a#m% ki#lanam% tattvasambhavam {7. ##CU## sattva0 |} | ka#yava#kcittavaradam% mantratattvasamuccayam || iti ||78|| iti s*ri# sarvatatha#gataka#yava#kcittarahasya#tirahasye guhyasama#je maha#guhyatantrara#je ka#yava#kcitta#dbhutamantra#kars%an%avijr%mbhitara#jo na#ma sama#dhipat%alas*caturdas*o'dhya#ya: || @076 pan~cadas*a: pat%ala: atha vajradharo ra#ja# sarva#ka#s*amaha#ks%ara: {1. ##ASB## 0s*o |} | sarva#bhis%ekasarvajn~o va#gvajram% samudi#rayat ##{2. ASB## 0rayan |} ||1|| dva#das*a#bdika#m% kanya#m% ta#m% {3.##ASB omits##. } ca#n%d%a#lasya maha#tmana: | sa#dhayet sa#dhako nityam% vijanes%u vis*es%ata: ||2|| vin%mu#trasamaya#dyena caturasram% vidha#nata: | man%d%alam% ka#rayet tatra vajraman%d%alasa#dhanai: ##{4. ASB## vajrakulavibha#vanai: |} ||3|| sarvalaks%an%asam%s*uddha#m% ca#ruvaktra#m% sus*obhana#m | sarva#lan*ka#rasampu#rn%a#man*ke stha#pya vibha#vayet ||4|| pan~caman%d%alacakren%a buddhabimbavibha#vanam {5.##CU## 0na#|}| bha#vayetpu#ja#padam% ramyam% rahasyam% mantravajrin%a#m ||5|| vairocanamaha#bimbam% ka#yava#kcittavajrin%am | dhya#namantraprayogen%a bhavedbuddhasamaprabha: ||6|| ni#lotpaladala#ka#ra#m% rajakasya maha#tmana: | kanya#m% tu sa#dhayennityam% vajrasattvaprayogata: ||7|| tadeva vidhisam%yogam% kr%tva# karma sama#rabhet | es%o hi sarvamantra#n%a#m% samayo duratikrama: ||8|| sa bhavettatks%an%a#deva vajrasattvasamaprabha: | sarvadharmadharo {7. ##BOI & CU## 0samo |} ra#ja# ka#mamoks%aprasa#dhaka: ||9|| ca#ruvaktra#m% vis*a#la#ks%i#m% nat%akanya#m% sus*obhana#m | sa#dhayet sa#dhako nityam% vajradharmavibha#vanai: ||10|| sa bhavedvajradharma#tma# das*abhu#mipratis%t%hita: | va#ksamayadharo ra#ja# sarva#gra: parames*vara: ||11|| brahmaks%atriyavais*ya#na#m% kanya#m% s*u#drakulodbhava#m | sa#dhayedvajradharma#tma# idam% guhyasama#vaham ||12|| @077 astimite tu vajra#rke sa#dhanam% tu sama#rabhet | arun%odgamavela#ya#m% sidhyate bha#vanottamai: ||13|| sarva#lan*ka#rasampu#rn%a# gandhapus%pavibhu#s%ita#m | dhya#tva# tu vajrasattva#grya#m% {1. ##ASB## 0gri#, ##CU## gryo |} laghusiddhimava#pnuya#t ||14|| sa bhavettrika#yavarado buddhalaks%an%alaks%ita: | yojanas*atavista#ramavabha#sam% karotyasau ||15|| dvayendriyaprayogen%a {2.##ASB## dve0 |} sarvayoga#n sama#rabhet | es%o hi sarvasiddhi#na#m% {3. ##ASB## 0ddha#0 |} samayo duratikrama: ||16|| vin%mu#trasamayam% bhaks%et yadi#cchet siddhivajrin%a: | es%o hi sarvasiddhi#na#m% samayo duratikrama: ||17|| vin%mu#trasamaya#dyena dvayendriyaprayogata: | sidhyate'nuttaram% tattvam% buddhabodhipadam% s*ivam ||18|| itya#ha bhagava#n ka#mamoks%asamayavajra: | atha bhagava#n maha#samayavajrakrodham% na#ma sama#dhim% sama#padyedam% sarvatatha#gatavajra- santra#sanakrodham% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa || om%^ hri#: s%t%ri#: vikr%ta#nana sarvas*atru#nna#s*aya stambhaya hu#m%^ {4. ##Thrice in BOI##. } hu#m%^ phat% phat% sva#ha# || vis%arudhirasam%yuktam% lavan%am% ra#jika#ntatha# | kan%t%aka#gnau juhet kruddha: kanya#na#mapadai: saha ||19|| madhya#hne'rdhara#tre va# idam% s*asyati sarvatha# | trikon%e tu juhet pra#jn~o's%t%asahasram% {5. ##ASB## 0tha |} vidha#nata: ||20|| dinatrayamidam% ka#rya kanya#na#m% phalahetuta: {6. ##ASB## 0na# |} | stambhanam% bhavate tena trikalpa#sam%khyamapi sada# ||21|| buddho dharmadharo {7. ##ASB## raja0 |} va#pi vajrasattvo'pi va# yadi | atikramedyadi moha#tma# tadantam% tasya ji#vitam ||22|| @078 caturdas*ya#m% tatha#s%t%amya#m% gr%hya#n*ga#ram% s*mas*a#nata: | abhimantrya vidha#nena da#saka: sa bhavet sada# ||23|| rekha#m% dada#ti dhya#tva# tu mantrajn~o yasya kasyacit | s*atro: pratikr%tim% kr%tva# mriyate na#tra sam%s*aya: ||24|| mudgaram% dhya#nayogena pa#tayan patitam% {1. ##ASB omits##. } dhruvam | hu#m%^ka#ram% jva#lasam%yuktam% di#ptavajram% prabha#vayet ||25|| na#s*aka: sarvadus%t%a#na#m% vajrapa#n%ikula: smr%ta: | khat%ika#n*ga#ra#dibhirlekhya purus%am% va#'thava# striyam ||26|| kut%ha#ram% pa#n%au vibha#vitva# gri#va#m% chinna#m% vibha#vayet | buddha#strivajraratna#gra#: sarvasattvahitais%in%a: ||27|| anena hanyate va#pi mriyate na#tra sam%s*aya: | karmavajramaha#di#ptam% sphulin*gagahana#kulam ||28|| madhye vajram% vibha#vitva# va#ristambhanamuttamam | man%d%ale likhyama#ne {2. ##ASB## 0tre |} tu va#ta#dyam% yadi ja#yate ||29|| dam%s%t%ra#mudra#m% tato baddhva# dus%t%asattvamanusmaret {3. ##CU## s*atru0 |} | buddhais*ca bodhisattvais*ca nirmitam% va#pi yadbhavet ||30|| s*i#ryate dr%s%t%ama#tren%a na cenna#s*am% sama#pnuya#t | buddha#s*ca bodhisattva#s*ca ye ca#nye dus%t%ajantava: | tra#sita#stena mantren%a mriyante na#tra sam%s*aya: ||31|| tatredam% sarva tatha#gatamantrarahasyahr%dayam {4. ##ASB adds## phat%a |} | jn~a#nasattvaprayogen%a madhye bimbam% prabha#vayet | catu:stha#nes%u mantrajn~o yos%itam% stha#payetsada# ||32|| sarva#lan*ka#rasampu#rn%a#m% {5. ##BOI## sam%yukta#m% |} sarvalaks%an%alaks%ita#m | padmam% prasa#ritam% kr%tva# idam% mantram% vibha#vayet ||33|| @079 ||hu#m%^|| pan~caras*miprabham% di#ptam% bha#vayet yogavajrin%am {1. ##ASB## vajrayogina: |} | ka#yava#kcivajres%u pa#tayan bodhima#pnuya#t ||34|| sa bhavettatks%an%a#deva vairocanasamaprabha: {2. ##ASB## man~jus*ri#tulyatejasa# |} | vajrasattvo maha#ra#ja: sam%buddhaka#yavajradhr%k {3. buddhastri0 |} ||35|| {4. ##ASB## vajra0 |}sarvasattvotpa#danakaro {5. ##ASB & CU## 0vajro |} na#ma sama#dhi: | yos%itam% pra#pya vidhina# ca#ruvaktra#m% hitais%in%i#m | pracchanne pra#rabhet pu#ja#m% guhya# {6. ##CU## 0hyam% |} guhyam% vibhaks%ayet ||36|| sa bhavettatks%an%a#deva man~jus*ri#tulyatejasa: {7. ##CU## 0sa# |} | antarddha#na#dhipa: s*ri#ma#n ja#mbu#nadasamaprabha: ||37|| bhaks%yam% va# athava# vis%t%ham% ma#m%sam% va#pi praves*ayet | {8. ##ASB omits six lines from here.## |}abhimantrya vidha#nena bhaks%yam% buddhairna dr%s*yate ||38|| itya#ha ca | vis%t%ham% sam%gr%hya vidhina# {9. ##CU## vis%t%ha#m% gr%he vidha#nena |} s*ara#vasamput%e nyaset | s*ata#s%t%ava#ra#n san~codya buddhasu#ryainam% dr%s*yate ||39|| s*va#nama#m%sam% hayama#m%sam% maha#ma#m%sam% vidha#nata: | gr%hya samput%ayogena bhaks%ayam%stainam% dr%s*yate ||40|| vis%t%hena {10. ##BOI## vis*vena |} saha sam%yukta#m% gulika#m% trilohaves%t%ita#m | dvayendriyaprayogen%a sarvabuddhairna dr%s*yate ||41|| maha#ma#m%sena {11. ##BOI omits four lines from here##. } sam%yukta#m% gulika#m% trilohaves%t%ita#m | dvayendriyaprayogen%a sarvabuddhairna dr%s*yate ||42|| s*va#nama#m%sena sam%yukta#m% gulika#m% trilohaves%t%ita#m | dvayendriyaprayogen%a sarvabuddhairna dr%s*yate ||43|| goma#m%sena ca sam%yukta#m% gulika#m% trilohaves%t%ita#m | dvayendriyaprayogen%a sarvabuddhairna dr%s*yate ||44|| @080 pra#n%akairvis%t%hasam%bhu#tairgulika#m% ka#rayedvrati# | dvayendriyaprayogen%a sarvabuddhairna dr%s*yate ||45|| karpu#racandanairyukta#m% gulika#m% trilauhaves%t%ita#m | dvayendriyaprayogen%a sarvabuddhairna dr%s*yate ||46|| rocana#gurusam%yukta#m% gulika#m% trilohaves%t%ita#m | dvayendriyaprayogen%a bhavedvajramaha#bala: {1. ##CU## sarvabuddhairna dr%s*yate |} ||47|| karpu#rakun*kumairyukta#m% gulika#m% trilohaves%t%ita#m | dvayendriyaprayogen%a sarvabuddhairna dr%s*yate ||48|| itya#ha ca | adhis%t%ha#ya maha#mudra#m% yasya kasya#pi {2. ##ASB## kasyacit |} vajrin%a: | sa bhavet ta#dr%s*a: s*ri#ma#n maha#balapara#krama: ||49|| yojanakot%i {3. ##BOI## 0s*ata0 |} sampu#rn%amu#rddhvam% vajragatirbhavet | trisa#hasragati: s*ri#ma#n bhavedbuddhasamaprabha: ||50|| ka#madha#tusthita#m% kanya#m% surabhoga#m% kulavrata#m {4. ##ASB## 0putra#m |} | ru#padha#tusthita#n~ca#pi ka#mayeta {5. ##ASB## 0yati |} maha#bala: ||51|| itya#ha bhagava#n samaya#ntarddha#namaha#vajra: | atha buddha#: prahr%s%t%a#tma#'bhra#ntacitta# mani#s%in%a: | vismayotphullanayana# idam% ghos%amudi#rayan ||52|| aho suvismayamidamaho {6. ##ASB omits three lines from here.##} guhyamaha#ks%aram | aho svabha#vasam%s*uddhamaho dharma sunirmalam || iti || ||53|| atha vajradhara: s*a#sta# sras%t%a# kartta# maha#ks%ara: | s*uddhavajro maha#dharmo vajraghos%amaka#rayat ||54|| sarva {7. ##ASB## sattva0 |} vajraprayogen%a tos%an%am% buddhavajrin%a#m | buddhabodhi prabhedena tos%an%am% vajraca#rin%a#m ||55|| @081 vajralocanabimba#dyai: {1. ##BOI## vajra#tma#cara0 |} us%n%i#s%a#ra#dhanam% smr%tam | krodha#na#mapi tacchres%t%ham% buddhavajraprabha#vanam ||56|| vidya#ra#ja#gradharma#n%a#m% ratnaketuvibha#vanam | vidya#ra#jn~i#prayoges%u amita#yurvibha#vanam ||57|| sarvakarmikamantra#n%a#m% amoghajn~a#nabha#vanam | sarves%a#meva mantra#n%a#m% vajrasattvavibha#vanam ||58|| itya#ha ca | yaks%in%i#mantratantra#n%a#m% yama#ntakasya kalpanam | sarves%a#m% yogamantra#n%a#m% sastambham% vipracodanam {2. ##ASB## s*astam% mu#rdhni |} ||59|| itya#ha ca bhagava#n maha#samayavajra: {3. ##BOI & CU omits## 0vajra |} | anena dhya#navajren%a mantra#ra#dhanaman%d%alam | sa#dhaka#na#m% hitam% proktam% maha#samayasa#dhanam ||60|| atha vajradhara: s*a#sta# sarvadharmes*vara: prabhu: | ka#yava#kcittasam%s*uddho jn~a#navajramudi#rayat ||61|| parvata#gres%u ramyes%u vijanes%u vanes%u ca | dhya#navajram% prakurvi#ta japamantraprayogata: ||62|| vajrasattva#daya: sarve mantradhya#napracodita#: | kurvanti cittakarma#n%i va#kyavajravaco {4. ##ASB## va#kkarma0 |} yatha# ||63|| vajradharmamaha#bimbam% padmara#gasamaprabham | ka#yava#kcittamaha#vajram% {5. ##ASB## 0vajres%u |} tatstha#ne {6. ##ASB## tri0 |} kulakalpanam ||64|| a#ves*anavidhim% sarvam% ka#rayan siddhyati dhruvam | stobhastambham% {7. ##ASB## 0stotram% |} maha#bimbama#ryabhaumam% {8. ##ASB & BOI## 0divyam% |} caturthakam ||65|| kartavyam% siddhivajren%a evam% siddhyati s*a#s*vatam | dva#das*ava#rs%ika#m% {9. ##ASB & CU## 0s*a#bdika#m% |} kanya#m% purus%am% dva#das*a#bdikam ||66|| sarvalaks%an%asampu#rn%am% gr%hya#ves*am% {10. ##BOI & CU## 0hya#tha sam%0 |} prakalpayet || vidha#na#ni tu sarva#n%i kr%tva# karmaprasa#dhanam | anyatha# ha#syama#pnoti traidha#tukes%u jantus%u ||67|| @082 tatrema#ni hr%dayamantra#ks%arapada#ni hu#m%^ ha: a#: ai: khadha#tumapi nis*ces%t%am% sarvakalpavivarjitam | a#ves*ayati vidhina# vajrasattvamapi svayam ||68|| hu#m%^ka#re vajrasattva#tma# ha:ka#re ka# yavajrin%a: | a#:ka#re dharmadharo ra#ja# idam% guhyapadam% dr%d%ha+m ||69|| ai:ka#ram% stobhanam% proktam% bhraman%am% kampanam% smr%tam | es%o hi sarvastobha#na#m% {1. ##ASB## 0tra#0 |} rahasyo'yam% pragi#yate ||70|| itya#ha ca | hastama#tram% dvihastam% va# ya#vaddhasta#s%t%apan~cakam | uttis%t%hanti bhayatrasta# vajrara#japracodita#: || tathaiva sarvam% yatha#pu#rvamidam% guhyasama#vaham || iti ||71|| atha vajradharo ra#ja# sarvatatha#gata#dhipa: | trika#yapadasam%ghos%amidam% {2. ##ASB## 0s*uddha0 |} ghos%amudi#rayat ||72|| aneka#gragatena#pi idam% ka#rya dr%d%ha+vratai: | kartavyam% va#nyayogena {3. ##ASB## na#0 |} sarvadus%t%avida#ran%am ||73|| s*atro pratikr%tim% kr%tva# cita#n*ga#ratus%a#dibhi: | nagno muktas*ikho bhu#tva# trailokyamapi na#s*ayet ||74|| s*atro: pratikr%tim% kr%tva# s*mas*a#nacitibhasmana# {4. ##ASB omits six lines form here.##} | sahasra#s%t%as*atena#pi mriyate na#tra sam%s*aya: ||75|| goma#m%sahayama#m%sena s*va#nama#m%sena citrin%a# | trikon%aman%d%ale ka#ryam% dhruvam% vajro'pi nas*yati ||76|| maha#ma#m%sena sarves%a#m% na#s*anam% vajrajam% smr%tam | es%o hi sarvakru#ra#n%a#m% na#s*ako {5. ##CU## tra#0 |} da#run%a: smr%ta: ||77|| @083 s*atro: pratikr%tim% kr%tva# vin%mu#tren%a#gradharmin%a# | kan%t%aka#gnau juhet kruddho dhruvam% buddho'pi nas*yati ||78|| itya#ha ca | s*atro: pratikr%tim% kr%tva# nadi#srotogayorapi | tilama#tramapi sarva#n*gam% kan%t%akairvis%asambhavai: | pu#rayeccodanapadairdhruvam% {1. ##ASB## 0rai0 |} buddho'pi nas*yati ||79|| itya#ha ca | ra#jika#m% lavan%am% tailam% vis%am% dhattu#rakam% {2. ##ASB## ghu#rttarakam% |} tatha# | ma#ran%am% sarvabuddha#na#m% idam% s*res%t%hatamam% smr%tam ||80|| an*ga#ra#rdragatam% vastram% pra#vr%tya krodhacetasa# | lin*gam% pa#dena ca#kramya ra#ks%asairgr%hyate dhruvam ||81|| pratikr%timasthicu#rn%ena vis%en%a rudhiren%a ca | kr%tva# tu gr%hyate s*i#ghram% vajrasattvo'pi da#run%a: ||82|| lin*gara#jikasam%yuktam% vin%mu#tren%a#pi pu#ritam | pa#da#kra#ntagatam% kr%tva# maha#meghena {3. 0da#hena |} gr%hyate ||83|| itya#ha ca | tatredam% sarvatatha#gatavajramaha#krodhasamayahr%dayam | || nama: samantaka#yava#kcittavajra#n%a#m | om% hu#lu# hu#lu# tis%t%ha tis%t%ha bandha bandha hana hana daha daha garja garja visphot%aya visphot%aya sarvavighnavina#yaka#nmaha#gan%apatiji#vi- ta#ntakara#ya hu#m%^ phat% || homam% va#'pyathava# dhya#nam% ka#yava#kcittabhedanam {4. ##ASB## bhindanam% |} kartavyam% na#nyacittena idam% ma#ran%amuttam ||84|| vajrasattvam% maha#kru#ram% vikat%otkat%abhi#s%an%am | kut%ha#ramudgarahastam% dhya#tva# dhya#nam% prakalpayet ||85|| @084 || tatredam% maha#kru#rakrodhasamayam || s*vadha#tum% paripu#rn%am% tu sarvabuddhai: prabha#vayet | gha#titam% tena dus%t%ena {1. ##ASB## pu0 |} dhya#tva# mriyeta tatks%an%a#t ||86|| buddhais*ca bodhisattvais*ca paripu#rn%am% vibha#vayet | gha#titam% sarvadus%t%ena {2. ##ASB## dus%t%asattvena |} mriyate vajradhara: svayam ||87|| cintayetpurato mantri# ripum% buddha#paka#rin%am | bhi#tam% bhaya#kulam% cintet mriyate na#tra sam%s*aya: ||88|| ra#ks%asairvividhai: kru#rai: pracan%d%ai: krodhada#run%ai: | tra#sitam% bha#vayettena {3. ##BOI & CU## ta#n |} mriyate vajradhara: svayam ||89|| ulu#kai: ka#kagr%dhrais*ca s*r%m%ga#lairdi#rghatun%d%akai: | bhaks%itam% bha#vayam%stena {4. ##ASB## 0ye ttaistu |} dhruvam% buddho'pi nas*yati | kr%s%n%asarpam% maha#kru#ram% bhayasya#pi bhayapradam ||90|| dhya#tva# vis%a#grasamayam% lala#t%e tam% {5. ##ASB & CU## 0t%edam% |} vis*is%yate | bhaks%itam% tena sarpen%a dhruvam% buddho'pi nas*yati ||91|| das*adiksarvasattva#na#mi#te {6. ##CU## 0mi#nai0 |}s*copadravasya va# | {7. ##CU adds## bhayam% ##before##.} nipa#tanam% ripave s*res%t%hamidam% {8. ##CU omits.##} codanamuttamam ||92|| mudgaren%a pracan%d%ena urasi ta#d%ayedvrati# | nas*yati ji#vita#cchakra: vajradharmavaco yatha# ||93|| spha#lanam% kut%t%anam% cintet kut%ha#ra#dya#ddhi vajrin%a: | mriyate trika#yavarado vajrasattvopi da#run%a: ||94|| raks%a#dya#ni {9. ##ASB## 0dya#di#ni |} tu mantra#n%i devata#ni ca {10. ##ASB## 0ta#di#ni |} ki#layet | es%o hi ma#ran%a#gra#gra: samayo duratikrama: ||95|| skandhavajren%a ya#vanta: sattva#stis%t%hanti man%d%ale | dyotana#tmagata#m% {11. ##ASB## dha#0 |} cintedevam% tus%yanti na#nyatha# ||96|| @085 buddho vajradhara: s*a#sta# vajradharmo'pi cakrin%a: {1. ##ASB## va# yadi |} | mriyate vya#d%a+yogena {2. ##ASB & BOI## 0dhya#na0 |} cittavajravaco {3. ##ASB## dharo |} yatha# ||97|| itya#ha bhagava#n maha#kru#ra {4. ##BOI omits.##} samayavajrakrodha: | atha vajradharo ra#ja# sarva#ka#s*o {5. ##CU## 0ka#ra0 |} maha#muni: | sarva#bhis%ekasambuddho jn~a#navajramudi#rayat ||98|| aho svabha#vasam%s*uddham% vajraya#namanuttamam | anutpannes%u dharmes%u utpatti: kathita# jinai: ||99|| tatredam% ks%udrakarmarahasyam {6. ##ASB adds## vajra ##before##.} | khat%ika#n*ga#ren%a likhetsarpam% {7. ##BOI## sarva0 |} vikr%tam% tu bhayapradam | kr%s%n%ajva#la#kulam% kruddham% dvijihvam% dam%s%t%rama#linam ||100|| tatredam% kru#rana#gacodanahr%dayam | || kham%^ || vaktramadhyagatam% {8. ##ASB## cakra0 |} cintedvis%am% ha#la#halaprabham | tatredam% sarva#vis%a#kars%an%ahr%dayam | || hri#: || traidha#tukasthitam% sarvam% vis%am% vividhasambhavam | hr%tam% tu bha#vayettena patama#nam% vicintayet ||101|| sa bhavettatks%an%a#deva vis%odadhisuda#run%a: | spr%s%t%ama#tre jagatsarvam% na#s*ayenna#tra sam%s*aya: ||102|| itya#ha ca | man%d%u#kavr%s*cika#di#ni sarpa#n%i vividha#ni ca | kartavya#ni vidha#nena ya#gotpattikalaks%an%ai: {9. ##BOI## 0paks%ika0 |} ||103|| tatredam% sarvavis%amaha#sam%kraman%ahr%dayam | @086 || om%^ || dus%t%avajravis%a#di#ni ye ca#nye vis%ada#run%a#: | a#kr%s%ya {1. ##CU## 0s%yanti |} jn~a#nacakren%a {2. ##ASB## 0vajren%a |} preran%am% khavajraman%d%ale ||104|| itya#ha bhagava#n maha#vis%asamayavajra: | tatredam% {3. ##CU adds## 0samaya0 |} vis%acikitsanavajrahr%dayam {4. ##ASB## 0tsa# na#ma |} | || hu#m%^ || hr%daye tam% maha#vajram% sitavarn%am% vicintayet | ras*mimegham% maha#di#ptam% candra#m%s*umiva nirmalam {5. ##BOI## s*i#talam |} ||105|| catu: stha#naprayogen%a sam%haran tatra tis%t%hate {6. ##BOI## sam%haran tis%t%hati ks%an%a#t |} | dvitriva#ra#n prabha#vitva# chedayantam% vicintayet ||106|| khadha#tum% vis%asampu#rn%am% {7. ##ASB & BOI## 0mapi |} nirvis%am% kurute ks%an%a#t | itya#ha ca | tatredam% sarvavis%a#kars%an%ahr%dayam | || a#: || gan%d%apit%akalu#ta#s*ca {8. ##ASB## 0kairnr%n%a#m% |} ye ca#nye vya#dhaya: smr%ta#: | nas*yanti {9. ##ASB## bhavis%ya0 |} dhya#nama#tren%a vajrapa#n%ivaco yatha# ||107|| as%t%apatram% maha#padmam% s*as*a#n*kamiva nirmalam | tatra madhyagatam% cintetpan~caras*miprapu#ritam ||108|| {10. ##BOI## sam%ha#rakam% |} sam%haretkr%s%n%asamayam% codane {11. ##ASB## 0nai: ##CU## 0re |} sitasannibham | idam% dhya#napadam% guhyam% rahasyam% jn~a#nanirmalam || iti ||109|| tatrema#ni #hya#dhya#tmikavya#dhicikitsa#vajrahr%dayamantra#ks%arapada#ni | || jinajik || a#rolik | vajradhr%k || yadeva#ks%arapadamis%t%am% bhavedbhaktigun%a#vaham | bha#vayetta#dr%s*am% vya#dhim% {12. ##ASB & BOI## bimbam% |} vis*vavajrapracodanai: ||110|| @087 va#nara#ka#rasamayamathava# s*va#nasambhavam | svaka#yava#kcittapade {1. ##ASB## 0dena |} nis*carantam% {2. ##ASB## 0lanti |} vicintayet ||111|| cakram% va#'pyathava# vajram% dhya#tva# vajrapade sthita: | ka#yava#kcittasamayam% cu#rn%itam% {3. ##ASB## varn%itam% |} tena bha#vayet ||112|| tata: prabhr%ti sam%buddha# bodhisattva# maha#yas*a#: | adhis%t%ha#napadam% ramyam% dadanti hr%s%t%acaks%us%a: ||113|| itya#ha ca | svaka#yacittavajres%u buddhamegha#n vicintayet | vajrara#gamaha#megham% {4. ##ASB## 0jam% |} bha#vayedvya#dhimoks%an%am || iti ||114|| das*adiksarvabuddha#na#m% vajrasattvasudhi#mata#m {5. ##ASB## 0satva# dhi#mata#: |} | {6. ##BOI## 0ddha#n |} kruddhobha#vayatastasya {7. ##MSS## bha#vayettasya |} ma#ran%am% pa#rama#rthikam ||115|| anena dhya#nama#tren%a {8. ##ASB & BOI## 0ma#rgen%a |} karmajam% va#pi yatsmr%tam | s*ata#s%t%ajapayogena {9. ##ASB & CU## dinai: saptai: |} saptadinairvinas*yati ||116|| athava# svamantrara#jena vajradhya#navidhi: smr%ta: | es%o hi sarvavya#dhi#na#m% samayo duratikrama: ||117|| atha vajradharo ra#ja# jn~a#na#n*kus*amaha#dyuti: | ka#mamoks%amaha#vajra idam% vacanamabravi#t ||118|| svapnopames%u dharmes%u anutpa#dasvabha#vis%u | svabha#vas*uddhatattves%u bhra#ntivajra: pragi#yate ||119|| pas*yanti sa#dhaka# nityam% japadhya#na#rthatatpara#: | buddha#m%s*ca bodhisattva#m%s*ca dvidha#bhedena dars*anam ||120|| tatredam% maha#svapnasamayapadam | bodhi {10. ##ASB## prajn~a#0 |} jn~a#na#grasampra#ptam% pas*yati jn~a#nasuprabham {11. ##CU## buddha0 |} | buddhasambhogaka#yam% va# {12. ##ASB## ka#ryam% ca |} a#tma#nam% laghu pas*yati ||121|| @088 traidha#tukamaha#sattvai: pu#jyama#nam% sa pas*yati | buddhais*ca bodhasattvais*ca pan~caka#magun%airapi {1. ##ASB & CU## rdhruvam |} || pu#jitam% pas*yate bimbam% {2. ##CU## vis*vam% |} maha#jn~a#nasamaprabham ||122|| vajrasattvam% maha#bimbam% vajradharmam% maha#s*ayam {3. ##ASB## 0yas*a0 |} | svabimbam% pas*yate svapne guhyavajramaha#yas*a#: ||123|| pran%amanti maha#buddha# bodhisattva#s*ca vajrin%a: {4. ##ASB## cakri0 |} | draks%yate i#dr%s*am% svapnam% ka#yava#kcittasiddhidam ||124|| sarva#lan*ka#rasampu#rn%a#m% surakanya#m% manorama#m | da#rakam% da#rika#m% pas*yan sa siddhimadhigacchati ||125|| das*adiksarvabuddha#na#m% ks%etrastham% pas*yati dhruvam | dadanti hr%s%t%acitta#tma# dharmagan~jam% {5. ##BOI## 0ra#ja0 |} manoramam ||126|| dharmacakragatam% ka#yam% sarvabuddhai: parivr%tam | pas*yate yogasamaye dhya#navajrapratis%t%hita: ||127|| a#ra#modya#navividha#n surakanya#dyalan*kr%ta#n | pas*yati dhya#nasamaye sarvabuddhairadhis%t%hita#n ||128|| buddhais*ca bodhisattvais*ca abhis%iktam% {6. ##ASB## 0s%ekam% |} sa pas*yati | vidya#dharamaha#ra#jai: pu#jyama#nam% sa pas*yati ||129|| itya#ha ca || vividha#n vajrasambhu#ta#n svapna#n pas*yati nirmala#n | sidhyate'nuttaram% tasya ka#yava#kcittavajrajam ||130|| can%d%a#las*va#nayoga#di#n pas*yati yadi vajradhi#: {7. ##ASB## 0dhr%k |} | sidhyate cittanilayam% vajrasattvasya {8. ##ASB & CU## sattvosya |} dhi#mata: {9. ##ASB## va#0 |} ||131|| tatredam% svapnavica#ran%asamayahr%dayam | svacittam% cittanidhyaptau sarvadharma#: pratis%t%hita#: | khavajrastha# hyami# dharma# na dharma# na ca dharmata# ||132|| @089 atha bhagavanta: sarvatatha#gata# a#s*caryapra#pta# adbhutapra#pta#: {1. ##ASB omits##.} sarvatatha#gataka#yava#k- cittasam%s*ayaccheta#ram% {2. ##ASB adds## 0samaya0 |} vajrasattvam% papracchu: | kimidam% bhagavan- ni:svabha#ves%u {3. ##ASB omits.##} dharmes%u dharmatattvamuda#hr%tam | aho vismayasam%bhu#tama#ka#s*a#ka#s*abha#vanam || iti ||133|| atha bhagava#n ka#yava#kcittavajrapa#n%istatha#gata: sarvatatha#gata#nevama#ha | bhagavanta: sarvatatha#gata# a#ka#s*am% na kenaciddharmen%a sam%yuktam% na#pyasam%yuktam {4. ##ASB omits##} na ca#ka#s*asyaivam% bhavati | sarvagato'yam% {5. ##ASB## tatha#ga0 |} sarvatra#nudars*i# ca | evameva bhagavanta: sarvatatha#gata#: sarvadharma#: {6. ##BOI omits##} sva#pna#: svapnasamayasambhu#ta#s*ca#nugantavya#: | tadyatha#pi na#ma bhagavanta: sarvatatha#gata# a#ka#s*a- maniru#pyamanidars*anamapratipa#dyam {7. ##ASB omits; CU## apratigham% |} | evameva bhagavanta: sarvatatha#gata#: sarvadharma# anu- gantavya#: | tadyatha#pi na#ma bhagavanta: sarvatatha#gata#: {8. ##CU omits from here to## sarvatatha#gata#: ##below##.} sarvadharmaka#yava#kcittavajrapadasamayam% sarvatra#nugatamekasvabha#vam% yaduta cittasvabha#vam | yas*ca ka#yava#kcittadha#tura#ka#s*adha#tus*ca#- dvayametadvaidhi#karam | tadyatha#pi na#ma bhagavanta: sarvatatha#gata# a#ka#s*adha#tusthita#: sarvadharma#: {9. ##BOI & CU## 0sattva#: |} sa ca#ka#s*adha#turna ka#madha#tusthito na ru#padha#tusthito na#ru#padha#tusthita: {10. ##CU omits##.} | yas*ca dharmadha#tu- straidha#tuke {11. ##ASB omits## 0dha#tu0 |} na sthita: tasyotpa#do na#sti, yasyotpa#do na#sti na#sau kenacit dharmen%a sambha#vyate | tasma#tarhi bhagavanta: sarvatatha#gata# ni:svabha#va#: sarvadharma# iti | tadyatha#pi na#ma bhagavanta: sarvatatha#gata# bodhicittam% sarvatatha#gatajn~a#notpa#danavajra- padakaram | tacca bodhicittam% na ka#yasthitam% na va#ksthitam% na cittasthitam | yas*ca dharmastrai- dha#tuke na sthita: tasyotpa#do na#sti | idam% sarvatatha#gatajn~a#notpa#danavajrapadam | na ca bhagavanta: sarvatatha#gata#: svapnasyaivam% bhavati aham% traidha#tuke svapnapadam% dars*ayeyam | na ca purus%asyaivam% bhavati aham% svapnam% pas*yeyamiti | sa# ca traidha#tukakriya# svapnopama# svapnasadr%s*i# svapnasambhu#ta# | evameva bhagavanta: sarvatatha#gata# ya#vanto das*adiksarvalokadha#tus%u buddha#s*ca bodhisattva#s*ca ya#vanta: sarvasattva#: sarve te svapnara#tmya- padena#nugantavya#: | @090 tadyatha#pi na#ma bhagavanta: sarvatatha#gata#: cinta#man%iratnam% sarvaratnapradha#nam% sarva- gun%opetam | ye ca sattva#: pra#rthayanti suvarn%a va# ratnam% va# raupyam% va# tat sarva {1. ##ASB & BOI## cintita0 |} cinta#- ma#tren%aiva {2. ##BOI## 0vam% |} sampa#dayanti | tacca ratna#dyam% na cittasthitam% na cinta#man%isthitam | evameva bhagavanta: sarvatatha#gata#: sarvadharma# {3. ##BOI & CU add## buddhadharma# |} anugantavya#: | atha {4. ##ASB adds## te |} bhagavanta: sarvatatha#gata#: prahars%otphullalocana#: sarvatatha#gataka#yava#kcitta- vajram% tatha#gatamevama#hu: | a#s*caryam% bhagavan yatra hi na#ma a#ka#s*adha#tu {5. ##CU omits## 0dha#tu0 |} samavasares%u {6. ##ASB## 0ran%e |} sarvadharmes%u {7. ##BOI & CU add## buddhadharmes%u |} buddhadharma#: samavasaran%am% gacchanti | atha te sarvabuddhabodhisattva# bhagavanto vajrapa#n%estatha#gatasya pa#dayo: pran%i- patyaivama#hu: | yadbhagavata# sarvamantravajrasiddhisamuccayam% {8. ##CU omits## 0vajra0 |} bha#s%itam% ta#ni ca sarvamantra#vajra- samuccayasiddhi#ni kutra sthita#ni {9. ##ASB adds## kva sambhu#ta#ni ||} | atha vajrapa#n%istes%a#m% tatha#gata#na#m% bodhisattva#na#m% ca sa#dhuka#ram% dattva# ta#n sarvatatha#gata#nevama#ha | na ca bhagavanta: sarvatatha#gata#: sarvamantrasiddhi#ni sarvamantraka#yava#k- cittavajrasthita#ni | tatkasya heto: {10. ##BOI & CU omits## parama#rthata: .......siddhi#na#masam%bhava#t |} | parama#rthata: ka#yava#kcittamantrasiddhi#na#masambhava#t | kintu bhagavanta: sarvatatha#gata#: sarvamantrasiddhi#ni sarvabuddhadharma#n%i svaka#yava#k- cittavajrasthita#ni | tacca ka#yava#kcittam% {11. ##ASB adds## 0vajra0 |} na ka#madha#tusthitam% na ru#pam% {12. ##BOI## ru#pya0 |} dha#tusthitam% na{13. ##BOI## 0pya0 |} ru#padha#tusthitam | na cittam% ka#yasthitam% na ka#yas*cittasthita: na va#k cittasthita# na cittam% va#ksthitam | tatkasya heto: ? a#ka#s*avat svabha#vas*uddhatva#t | atha te sarvatatha#gata#: sarvatatha#gataka#yava#kcittavajram% tatha#gatamevama#hu: | sarva- tatha#gatadharma# bhagavan kutra sthita#: kva va# sambhu#ta#: | vajrasattva a#ha | svaka#yava#k- cittasam%sthita#: svaka#yava#kcittasambhu#ta#: | bhagavanta: sarvatatha#gata# a#hu: | svaka#ya- va#kcittavajram% kutra sthitam | a#ka#s*asthitam {14. ##ASB omits##.} | a#ka#s*am% kutra sthitam | na kvacit | atha te sarvabuddhabodhisattva# a#s*caryapra#pta# adbhutapra#pta# svacittadharmata#viha#ram% dhya#yam%stu#s%n%i#m%sthita# {15. ##CU## vya#pannam% |} abhu#vanniti | iti s*ri#sarvatatha#gataka#yava#kcittarahasya#tirahasye guhyasama#je maha#guhyatantrara#je sarvacittasamayasa#ravajrasambhu#tirna#ma pat%ala: pan~cadas*o'dhya#ya: | @091 s%od%as*a: pat%ala: atha bhagavanta: sarvatatha#gata#: puna: sama#jama#gamya bhagavantam% sarvatatha#gataka#yava#k- cittavajram% tatha#gatam% sarvatatha#gataka#yava#kcittavajrapadairadhyes%ya sarvatatha#gataratnavajrapu#ja#- vyu#hai: pu#jaya#ma#su: | atha bhagava#n vajrapa#n%istatha#gata: sarvavajraman%d%alasiddhisamayara#ja- vyu#ham% {1. ##ASB## 0sim%ha0, ##BOI## 0siddha0 |} na#ma sama#dhim% sama#padyedam% vajraka#yaman%d%alam% sarvabuddha#na#m% {2. ##CU## 0tatha#gata#na#m% |} svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa {3. ##ASB## uda#jaha#ra |} atha#ta: sam%pravaks%ya#mi ka#yaman%d%alamuttamam | cittavajraprati#ka#s*am% sarvaman%d%alamuttamam ||1|| s%od%as*ahastam% prakurvi#ta caturasram% sus*obhanam | man%d%alam% sarvabuddha#na#m% ka#yavajrapratis%t%hitam ||2|| {5. ##ASB## 0ram% cakram% |} tasya#bhyantaratas*cakrama#likhedvidhivajraya# {6. ##BOI & CU## 0dhina# |} | mudra#vajrapadam% kurya#nmantran%a#m% guhyamuttamam ||3|| madhye vairocanapadamaks%obhya#di#n sama#likhet | ka#yava#kcittavajra#gri#n {7. ##ASB## 0vajras*ri#0 |} sarvakon%e {8. ##ASB## 0n%es%u |} nives*ayet ||4|| krodha#n sama#likheddva#ri maha#balapara#krama#n | pu#ja#m% kurvi#ta mantrajn~o guhyavajraprabha#vita#m ||5|| es%o hi sarvakrodha#na#m% {9. ##ASB## cakra#n%a#m% |} samayo duratikrama: | avas*yameva da#tavyam% vin%mu#tra#dyam% vis*es%ata: ||6|| es%o hi sarvamantra#n%a#m% {10. ##ASB## dharma#n%a#m% |} samaya ka#yavajrin%am | || sarvatatha#gataka#yaman%d%alam || atha bhagava#n vajrapa#n%istatha#gata: sarvava#gvajrasamayameghavyu#ham% na#ma sama#dhim% sama#- padyedam% va#gvajraman%d%alam% svaka#yava#kcittavajrebhya uda#jaha#ra | atha#ta: sam%pravaks%ya#mi va#n*man%d%alamuttamam | cittavajraprati#ka#s*am% sarvaman%d%alamuttamam ||7|| @092 vim%s*atihastam% prakurvi#ta caturasram% vidha#nata: | catus%kon%am% caturdva#ram% su#trayedvajrabha#vanai: ||8|| svava#n*man%d%alapadam% {1. ##BOI & CU## 0ka#ya0 |} va#kyavajragun%a#vaham | vajradharmamaha#ra#jam% vidves%amavata#rayet ||9|| tasya madhye maha#cakrama#likhetpariman%d%alam | sarvamudra#m% sama#sena a#likhedvidhitatpara: ||10|| amita#yurmaha#mudra#m% tasya madhye nives*ayet | tadeva vajrapadam% ramyam% sarves%a#m% parikalpayet ||11|| parisphut%am% vidha#nena kr%tva# man%d%alamuttamam | guhyapu#ja#m% tata: kurya#devam% {2. ##BOI## kr%tva# evam% |} tus%yanti vajrin%a: ||12|| vin%mu#tras*ukrasamayai: pu#jya siddhirava#pyate | es%o hi sarvabuddha#na#m% samayo duratikrama: ||13|| || sarvatatha#gatava#n*man%d%alam || atha bhagava#n vajrapa#n%istatha#gata: samantameghavyu#ham% {3. ##BOI## 0sta0 |} na#ma sama#dhim% sama#padyedam% paramaguhyaman%d%alarahasyam% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | yasya vajradhara#grasya madhye bimbam% sama#likhet | bhavenman%d%alapadam% {4. ##ASB, BOI & CU## bhava0 |} tasya ka#yava#kcittaguhyajam ||14|| iti sarvatatha#gataka#yava#kcittavajrajn~a#narahasyo'yam% {5. ##BOI, CU & RASB## sya#dguhyasama#je |} paramaguhya: | atha bhagava#n vajrapa#n%istatha#gata: sarvaman%d%alacakrasambhavam% na#ma sama#dhim% sama#- padyedam% sarvaman%d%alaka#yava#kcittaguhyajam% svaka#yava#kcittavajrebhya uda#jaha#ra | tato man%d%alamantra: || mantra#ks%arahr%dayasu#tra#ks%arapada#ni {6. ##CU omits## hr%dayasu#tra#ks%ara |} || hu#m%^ om% a#: || pa#tanam% vajrasu#trasya rajasya#pi nipa#tanam | na ka#ryam% mantrasattvena ka#rayan bodhidurllabha: ||15|| @093 tasma#tsamayavidha#najn~o'vata#ryya {1. ##ASB & CU## 0vasa#rya |} mantradevata#n {2. ##BOI## samayadeva0, ##CU## samateva |} | adhis%t%ha#napadam% dhya#tva# man%d%ala#na#m% vikalpanam ||16|| vairocanamaha#ra#jam% locana#m% ca#vata#rayet | ka#yaman%d%alapadam% ramyam% ka#yavajragun%a#vaham ||17|| vajradharmamaha#ra#jam% sadharmam% ca#vata#rayet | idam% tatsarvamantra#n%a#m% {3. ##CU## buddha#na#m% |} rahasyam% paramas*a#s*vatam {4. ##CU## 0ma#dbhutam |} ||18|| {5. ##CU omits two lines.## |} vajrasattvamaha#ra#jam% ma#maki#m% ca#vata#rayet | idam% tatsarvamantra#n%a#m% {6. ##BOI## buddha#na#m% |} rahasyam% parama#dbhutam ||19|| evam% kr%tena sa#nnidhyam% svayameva mani#s%in%a: | a#gatya guhyaparamam% likhanti haris%a#nvita#: {7. ##ASB & RASB## hars%a#0 |} ||20|| itya#ha ca | kartavyam% mantrasiddhe ca {8. ##ASB, CU & RASBE## 0siddhena |} vajraguhyam% maha#dbhutam | a#kr%s%ya krodhara#jena sarvabuddha#m%stu pu#jayet ||21|| trika#lasamaye {9. ##BOI## 0ka#ya, ##RASB## 0s%ka#la |} pu#ja# trivajra#malavajrin%a: | kartavyam% trivajrayogena mantrasiddhipravartanam || iti ||22|| itya#ha ca | sarves%a#meva mantra#n%a#m% balim% dadya#nmaha#dbhutam | vin%mu#trama#m%satailam% ca pan~camam% cittasambhavam ||23|| s*ukren%a sarvamantra#n%a#m% pra#n%anam% {10. ##CU## 0s*ana, ##ASB## 0n%ena |} samuda#hr%tam | es%o hi samayas*res%t%ho buddhabodhiprapu#raka: ||24|| su#trasya pa#tanamidam% svayameva sama#caret | vairocanam% prabha#vitva# vajrasattvam% vibha#vayet ||25|| athava#'mr%tavajra#khyam% s*is%yam% {11. ##CU## likhyam% |} vajramaha#dyutim | vibha#vayetkarmapadam% sarvabuddhanis%evitam ||26|| @094 pan~cabuddhamaha#ra#jam% su#tram% vajragatam% nyaset | es%o hi sarvabuddha#na#m% rahasyam% parama#dbhutam ||27|| pan~cavim%s*atibhedena {1. raha0 |} rajasya#pi nipa#tanam | idam% tatsarvavajra#n%a#m% rahasyam% bodhimuttamam ||28|| sarves%a#meva mantra#n%a#m% vajrahu#m%^ka#rabha#vana# | ka#yava#kcittasamayam% {2. ##ASB adds## divyam% |} pan~castha#nes%u bha#vayet ||29|| evam% kr%tena sa#nnidhyam% trivajra#bhedyavajraja#: | kurvanti bhayasam%trasta# vajrasattvasya dhi#mata: ||30|| nya#sam% kalas*avajra#n%a#m% mantratantra#nvitai: {3. ##CU## tattva#0 |} smr%tam | vajrasattvam% sama#dhistham% kalpayet dr%d%habuddhima#n ||31|| homam% kurvi#ta mantrajn~a: sarvasiddhiphala#rthina: | vin%mu#trama#m%sataila#dyaira#hutim% pratipa#dayet ||32|| pu#rn%a#m% vajra#hutim% dadya#t trivajra#dyam% sama#caret | s*ukram% va# athava# vis%t%ha#mabhimantrya vidha#nata: {4. ##CU## 0bha#vata: |} ||33|| bhaks%ayedvajrayogena evam% siddhirna durlabha# | kr%tva# vajramaha#guhyam% {5. ##ASB, CU & RASB## yatra |} rahasyam% sarvavajrin%a#m ||34|| stri#ru#pamantracakren%a sthita#: sattva#rthacaryaya# | || tatredam% sarvavajraman%d%alamantra#ra#dhanarahasyam ||35|| hastima#m%sam% hayama#m%sam% {6. ##MSS add## s*va#nama#m%sam% |} maha#ma#sam% ca bhaks%ayet | dadya#dvai sarvamantra#n%a#mevam% tus%yanti na#yaka#: ||36|| pratyaham% vajras*is%yasya dars*ayet man%d%alam% budha: | vin%mu#trama#m%sakr%tyena vajraguhyapadena ca ||37|| om%^ka#ram% sarvamantra#n%a#m% dhya#tva# jvalati tatks%an%a#t | itya#ha ca bhagava#n maha#mantravajravidya#purus%avajra: | sa#dhanam% sarvasiddhi#na#m% maha#samayasa#dhanam | sa#dhani#yam% prayatnena buddhabodhimapi svayam ||38|| @095 antarddha#nam% balam% vi#ryam% vajra#kars%an%amuttamam | sidhyate man%d%ale sarvam% ka#yavajravaco yatha# ||39|| vin%mu#tram% ca {1. ##CU## vis%t%ha#mu#tram% |} maha#ma#m%sam% samabha#gam% tu ka#rayet | s*ara#vasamput%e stha#pya buddhai: saha ca sam%vaset ||40|| itya#ha ca | tatredam% sarvaguhyavajrakin*kara maha#sa#dhanapadam% varam | khavajramadhyagatam% cintet hri#: {2. ##BOI## hri#, ##CU## hri#m%^ |} ka#ram% jva#lasuprabham | khadha#tum% sarvabuddhaistu paripu#rn%am% vibha#vayet | ka#yava#kcittapadam% tes%a#m% {3. ##RASB## tata# |} tatra {4. ##CU## tantra |} mantre nipa#tayet ||41|| tatredam% ka#yava#kcittamantravajra#dhis%t%ha#napadam | || a#: kham%^ vi#: {5. ##BOI## a#m%^ kham%^ vi#m%^, ##CU## (1) vi#m%^, (2) vi# |} || vajrapa#n%imaha#bimbam% padmapa#n%imaha#dyutim | apara#jitamaha#bimbam% dhya#tva# guhyapadam% nyaset ||42|| tatredam% vajraguhyapadam | su#ryaman%d%alamadhyasthamaks%obhyam% va# prakalpayet | amita#yurmaha#bimbam% vajravairocanam% tatha# | codayed hr%daye sarva#n ti#vradu:khamaha#dyuti#n ||43|| tatredam% sarvavajrahr%dayavajasam%codanam | || a#m%^ || maha#s*u#lai {6. ##ASB## 0surai: |} rmaha#vajraran*kus*airvividhairbalai: {7. ##ASB## 0rai: |} | codayedvidhivadvajram% buddhabodhi: prasidhyati ||44|| itya#ha ca || parvates%u ca ramyes%u dvi#pes%u vividhes%u ca | paks%a#bhyantarapu#rn%ena dhruvam% buddhatvama#pnuya#t {8. ##CU## siddhimava#0 |} ||45|| s%at%trim%s*atsumeru#n%a#m% ya#vanta: parama#n%ava: | pariva#ragan%a#stasya sidhyante bodhivajrin%a: ||46|| @096 das*adiksarvabuddha#na#m% buddhaks%etra#n%i ka#rayet {1. ##BOI## ka#ma0, ##ASB & RASB## kra#ma0 |} | madhye {2. ##BOI & CU## 0'sya |} svadevata#bimbam% dhya#tva# vajren%a {3. ##ASB & RASB## vaks%e ni0 |} pa#tayet ||47|| itya#ha ca | dvayendriyaprayogen%a juhuya#dayutam% budha: | es%o hi sarvabuddha#na#m% samayo duratikrama: ||48|| vairocanaprayogen%a s*is%yam% trivajrasambhavam | a#:ka#ram% ka#yava#kcitte dhya#tva# vajren%a gr%hyate ||49|| vajrasattvo maha#ra#jo vairocano maha#yas*a#: | ka#yava#kcittasamayamadhis%t%ha#nam% dada#ti hi ||50|| tatredam% maha#man%d%alapraves*anavajrapadam | || a#: kham%^ vi#ra hu#m%^ || {4. ##BOI & CU add## iti sarvatatha#gataka#yava#kcitta vajraguhya#d guhyasama#je ##before## sarva0 |} sarvasamayaka#yava#kcittahr%dayamantravajro'yam {5. ##RASB## 0ja#pam% |} | tatredam% maha#vajra#bhis%ekaguhyajn~a#na- rahasyam | khadha#tum% sarvabuddhaistu paripu#rn%am% vibha#vayet | va#dyagandhamaha#meghairbha#vayedvajras*rotradhi#: {6. ##ASB & RASB have instead## va#dyagandha#disamayairmeghaugha#n bha#vayedbudha: |} ||51|| itya#ha ca | trivajraka#yamantraistu {7. ##CU## trika#yavajramedhaistu, ##BOI## 0mantraistu |} sars%apaista#d%ayet {8. ##CU & RASB## stotrayet |} vrati# | abhis%ekam% tada# tasya svayameva dadanti hi ||52|| athava# bha#vayet buddha#n vajrasattvasama#dhina# | kalas*a#n samaya#graistu dha#rita#n {9. ##BOI## va#cita#n ##CU## bha#s%ita#n |} bha#vayedbudha: {10. ##CU## vrati# |} ||53|| vajravairocanam% cintet s*is%yo dr%d%ha+matistada# {11. ##ASB & RASB## 0tim% sada# |} | nya#sam% kurvi#ta mantrajn~a: ka#yava#kcittavajrin%a: ||54|| tatredam% sarva#bhis%ekarahasyam% sarva#ca#ryava#gvajrodi#ran%am | @097 abhis%ekam% maha#vajram% traidha#tukanamaskr%tam | dada#mi sarvabuddha#na#m% triguhyalayasambhavam {1. ##CU## 0guhyam% vajra0, ##RASB## 0guhyavajra0 |} ||55|| tatredam% sarva#bhis%eka {2. ##ASB## sarvas*is%ya0 |} maha#vajrapra#rthana#vidhirahasyam | bodhivajren%a buddha#na#m% yatha# datto maha#maha: | mama#pi tra#n%ana#rtha#ya khavajra#dyam% dada#hi me ||56|| abhis%ekam% tada# tasya dadya#t prahr%s%t%acetasa: | devata#bimbayogena hr%daye'dhipatim% nyaset ||57|| mantra#ks%arapadam% dattva# samayam% ca vidha#nata: | dars*ayenman%d%alam% tasya vajras*is%yasya dhi#mata: ||58|| samayam% s*ra#vayedguhyam% sarvabuddhairuda#hr%tam | pra#n%inas*ca tvaya# gha#tya# vaktavyam% ca mr%s%a# vaca: ||59|| adattam% ca tvaya# gra#hyam% sevanam% yos%ita#mapi {3. ##CU## 0yet yos%ita# api |} | anena vajrama#rgen%a vajrasattva#n pracodayet ||60|| es%o hi sarvabuddha#na#m% samaya: paramas*a#s*vata: || itya#ha ca | mantram% dadya#t tada# tasya mantracodanabha#s%itai: ||61|| sama#dhim% mantrara#jasya dattva# guhyam% sama#rabhet {4. ##After this BOI & CU repeat a long portion from## s*ukram% va# athava# vis%t%ha#m% ##etc. (P. 94) to## buddhaks%etra#n%i ka#rayet (##P. 96##).} dharmam% s*r%n%oti ga#mbhi#ryyam% buddhabhu#mim% {5. ##BOI## bodhim% |} ca pra#pnuya#t ||62|| itya#ha ca bhagava#n maha#samayavajraha#sa: {6. ##RASB## 0ha#ra: |} | tatredam% {7. ##CU## sattva0 |} sarvakin*karaguhyavajrarahasyam | vajrasattvamaha#jn~a#nam% va#kyavajradharam% tatha# | ka#yavajramaha#nya#sai: {8. ##RASB## 0ma#sai: |} kin*karam% codayetsada# ||63|| tatredam% vajrajn~a#nacakram% {9. ##BOI & CU add## 0vajramantra0 |} catu:samayapadam | samayacodanam% samayapreran%am% samayamantran%am% samayabandhanam% ceti | @098 khadha#tum% vimalam% s*uddham% sarvadharmavivarjitam | kurvanti pin%d%aru#pen%a trivajra#dbhutaru#pin%a: ||64|| itya#ha bhagava#n sarvabuddhaikaputro maha#vajradhara: {1. ##BOI & CU## vajramaha#sattva: |} | buddham% va# vajrasattvam% va# yadi#cched vas*ama#nitum | cintayedidam% maha#guhyam% trivajra#gradharam% mahat ||65|| khavajramadhyagatam% cintenman~juvajram% {2. ##BOI & CU## maha#vajram% |} maha#balam | pan~caba#n%aprayogen%a mukut%a#gram% {3. ##BOI## romaku#pa#gre |} tu sam%smaret ||66|| pan~castha#nes%u mantrajn~a: kru#ravajren%a {4. ##BOI## gha#0 |} pa#tayet | mu#rcchitam% {5. ##CU## 0ta#n |} bha#vayet trastam% {6. ##CU## 0sta#n |} ba#labuddhim% {7. ##CU## 0ddhi#n |} maha#yas*a#: ||67|| paks%amekamidam% dhya#nam% kartavyam% guhyacodanai: | rahasyam% sarvamantra#n%a#m% gi#tam% vajra#rthabuddhina# ||68|| khavajramadhyagatam% cintedbuddhaman%d%alamuttamam | hu#m%^ka#ravajramantra#dyai: trivajra#di#n prabha#vayet ||69|| om%^ka#ram% caks%urgatam% {8. ##ASB## ca#kra0 |} dhya#tva# dars*ayeta {9. ##ASB## 0yedidam% |} vidha#nata: | pas*yeta sarvamantra#n%a#m% bimbam% trika#yavajrin%a#m ||70|| ks%uttr%s%a#dyairmaha#kles*airidam% yogam% vicintayet | nas*yanti {10. ##ASB & CU## bhras*yante |} sarvadu:kha#ni cittavajravaco yatha# ||71|| vairocanamaha#bimbam% dhya#tva# sarva#rthasampadam | vam%ka#ram% vaktragatam% dhya#tva# om%^ka#ram% jihva#gram% nyaset ||72|| a#layam% sarvabhaks%ya#n%a#m% cinta#man%ivibhu#s%itam | sarvadu:khaharam% s*a#ntam% jn~a#navajraprabha#vitam ||73|| itya#ha bhagava#n cinta#man%ivajra: | atha bhagava#n vajrapa#n%istatha#gata: {11. ##BOI & CU add## 0vajra0 |} maha#vi#ravajratatha#gatam% vajrabha#vana#vajra pada#gram% va#gvajrebhyo nis*ca#raya#ma#sa {12. ##ASB## 0layet, ##CU & RASB## rayat ##or## 0rayet |} | @099 || vi#: || khavajramadhyagatam% cintedbuddhaman%d%alasuprabham | trivajraka#yayogena nis%pa#dyedam% vicintayet ||74|| sarva#lan*ka#rasampu#rn%am% pi#tam% vajravijr%mbhitam | jat%a#mukut%adharam% s*a#ntam% dhya#tva# sarvam% sama#rabhet ||75|| || vi#ravajrormima#la# na#ma sama#dhi: || atha bhagava#n vajradhara: samantanirghos%avajram% na#ma sama#dhim% sama#padyedam% maha#vajra- bha#vana#padam% svaka#yava#kacittavajrebhyo nis*ca#raya#ma#sa | || cum%^ {1. ##ASB omits, BOI & CU## vu#m%^ |} || khavajramadhyagatam% cintetsu#ryaman%d%alamuttamam | buddhamegha#n vidha#nena trivajra#tma# maha#yas*a#: ||76|| pa#tanam% ka#yava#kcitte cundavajri#m% {2. ##ASB## candra0, ##BOI & CU## bu#nda0 |} vibha#vayet | sarva#lan*ka#rasampu#rn%a#m% sitavarn%a#m% vibha#vayet ||77|| vajrasattvamaha#ra#jam% dhya#tva# mantrapadam% nyaset | || vajraras*mijn~a#nasamayam% {3. ##ASB, CU & RASB## vajrasamayajn~a#naras*mima#la# |} na#ma sama#dhi: ||78|| atha bhagava#n vajrapa#n%istatha#gata: sarva#s*a#vajrasambhogam% na#ma sama#dhim% sama#padyedam% sama#dhivajranayam% {4. ##BOI & CU## 0cakra0 |} svaka#yava#kcittavajrabhyo nis*ca#raya#ma#sa || || jam%^ || khavajramadhyagatam% cintedbuddhaman%d%alamuttamam | sarvabuddha#n vidha#nena pa#tayedvajrabha#vanai: ||79|| nis%pa#dayenmaha#yaks%am% jambhalam% dravyasa#dhakam | yaks%aru#padharam% s*a#ntam% jat%a#mukut%avajrin%am ||80|| pan~cabuddha#n vidha#nena pan~castha#nes%u bha#vayet | vajra#mr%todakam% tasya dadya#ddhya#napade sthita: ||81|| @100 vajrasattvam% vidha#nena mukut%e tasya cintayet | evam% tus%yati yaks%endro jambhalendro maha#dyuti: ||82|| || vajrasamayadravya#ra#dhanaketus*ri#rna#ma sama#dhi: || atha bhagava#n vajrapa#n%istatha#gato vajraka#mopabhogas*riyam% na#ma sama#dhi sama#padyedam% sarvayaks%in%i#samayavajrapadam% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | || ks%im%^ {1. ##CU## ks%am% |} || khavajradha#tumadhyastham% caturasram% sus*obhanam | catu#ratnamayam% sarvam% pus%pagandhasama#kulam ||83|| khadha#tum% sarvayaks%in%yai: paripu#rn%am% vicintayet {2. ##BOI & CU add## pa#tayet trivajrayogena bimbamekam% vicintayet | trikarmavajrayogena dhya#nam% tasya vicintayet | man~juvajra: sama#dhistho mukut%e krodham% prabha#vayet |} | hr%dayamantrapadam% dhya#tva# vajrayogam% sama#rabhet ||84|| || sarvayaks%in%i#samata#viha#rabha#vanavajro na#ma sama#dhi: || atha bhagava#n vajrapa#n%istatha#gata: {3. ##BOI & CU## 0vajra0 |} sarvabuddhamantrasiddhivijr%mbhitavajram% na#ma sama#dhim% sama#padyema#m% hi#nasiddhim% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | ka#yava#kcittasam%siddha# {4. ##CU## 0s*uddho, ##BOI## 0s*uddha# |} buddharu#padharaprabha#: | ja#mbu#nadaprabha#ka#ra# hi#nasiddhisama#s*rita#: ||85|| antarddha#na#disam%siddhau bhavedvajradhara: prabhu: | yaks%ara#ja#disam%siddhau bhavedvidya#dhara: prabhu: {5. ##CU omits this line.## |} ||86|| tatrema#ni sarvavajresiddhiru#paguhyamantrasiddhi#ni | sarva#n%i ca#ruru#pa#n%i mantrasiddhimani#s%itai: | pri#n%ayanti dars*anena lokadha#tum% samantata: ||87|| us%n%i#s%a: sarvasiddhi#na#m% bhaveccinta#man%iprabhu: | buddhabodhikaram% s*res%t%ham% buddhavajraprabha#vitam ||88|| itya#ha bhagava#n sarva#s*a#paripu#rakavajra: | @101 atha bhagava#n vajrapa#n%i: sarvatatha#gata#dhipati: sarvatatha#gataka#yava#kcittavajra- vidya#vratasama#da#nacaryam% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | ka#yava#kcittavajra#n%a#m% {1. ##ASB omits## |} ka#yava#kcittabha#vanam | svaru#pen%aiva tatka#ryameva {2. ##CU## 0ryen%aiva |} siddhirava#pyate ||89|| tatredam% svaka#yava#kcittavidya#vratam | jat%a#mukut%adharam% bimbam% sitavarn%anibham% mahat | ka#rayet vidhivat sarvam% mantrasam%varasam%vr%tam ||90|| s%od%as*a#bdika#m% gr%hya sarva#lan*ka#rabhu#s%ita#m | ca#ruvaktra#m% vis*a#la#ks%i#m% pra#pya vidya#vratam% caret ||91|| locana#padasam%bhogi# {3. ##BOI & CU## 0gai: |} vajracihnam% tu {4. ##BOI & CU## cinhaistu |} bha#vayet | mudra#mantravidha#najn~o mantratantrasus*iks%ita#m ||92|| ka#rayetta#tha#gati#m% bha#rya#m% buddhabodhipratis%t%hita#m | guhyapu#ja#m% prakurvi#ta catu:sam%dhyam% maha#vrati# ||93|| kandamu#laphalai: sarvam% bhojyam% bhaks%yam% sama#caret | evam% buddho bhavecchri#ghram% maha#jn~a#nodadhi: prabhu: ||94|| s%an%ma#senaiva tatsarvam% pra#pnuya#t na#tra sam%s*aya: || iti || parasvaharan%am% nityam% gha#tanam% ca maha#dbhutam ||95|| ra#gavajrapadam% guptam% {5. ##BOI, CU & RASB## bhum%kte |} idam% sam%varasam%vr%tam | ra#gavajra#n*kus*i#m% bha#rya#m% {6. ##CU## ka#rya#m% |} ma#maki#m% gun%amekhala#m ||96|| va#gvajra#gracittebhya idam% pu#jayati sarvatha# | svamudra#m% va#'thava# cinteddhya#nam% tryaks%aravajrin%a#m ||97|| pan~cabuddha#s*ca sarvajn~a#: {7. ##BOI## pan~cabuddha#s*ca sam%buddha#:; ##BOI & CU## evam% buddha#pi |} pri#n%ante na#tra sam%s*aya: | vane {8. ##CU## vanes%u |} bhiks%a#m% bhramennityam% sa#dhako dr%d%ha+nis*caya: ||98|| dadanti bhayasam%trasta# bhojanam% divyaman%d%itam | atikramedyadi {9. ##BOI & CU## tri0 |} vajra#tma# na#s*am% vajra#ks%aram% bhavet ||99|| @102 suri#m% na#gi#m% maha#yaks%i#masuri#m% ma#nus%i#mapi | pra#pya vidya#vratam% ka#ryam% trivajrajn~a#nasevitam ||100|| idam% tatsarvamantra#n%a#m% guhyam% tattvam% maha#nayam | trivajrajn~a#nasambhu#tam% {1. ##CU## 0cakra0 |} buddhabodhipraves*akam ||101|| itya#ha bhagava#n sarvatatha#gatavidya#vratasamayatattvavajra: | iti s*ri#sarvatatha#gataka#yava#kcittarahasya#tirahasye guhyasama#je maha#guhyatantrara#je sarvasiddhiman%d%alavajra#bhisambodhirna#ma pat%ala: s%od%as*o'dhya#ya: || @103 saptadas*a: pat%ala: atha bhagavanta: sarvatatha#gata#: puna: sama#jama#gamya bhagavantam% sarvatatha#gataka#yava#k- cittavajram% tatha#gatamanena stotrara#jena#dhyes%itavanta: | aks%obhyavajra maha#jn~a#na vajradha#tu maha#budha: | traman%d%ala trivajra#gra ghos%avajra {1. ##BOI & CU## |} namo'stu te ||1|| vairocana maha#s*uddha {2. ##BOI## s*a#nta |} vajras*a#nta maha#rata | prakr%tiprabha#svara#n dharma#n des*a vajra namo'stu te ||2|| ratnara#jasuga#mbhi#ryam% khavajra#ka#s*anirmala | svabha#vas*uddhanirlepa ka#yavajra namo'stu te ||3|| vajra#mitamaha#ra#ja {3. ##BOI## 0mr%ta |} nirvikalpa khavajradhr%k | ra#gapa#ramita#pra#pta bha#s%a vajra namo'stu te ||4|| amoghavajra sambuddha {4. ##BOI & CU## amoghasiddhivajra |} sarva#s*a#paripu#raka | s*uddhasvabha#vasam%bhu#ta vajrasattva namo'stu te ||5|| ebhi: stotrapadai: s*a#ntai: sarvabuddhapracoditai: | sam%stu#ya#dvajrasam%bhoga#t {5. ##RASB## 0ga#m% |} so'pi vajrasamo {6. ##BOI## 0buddha0 |} bhavet ||6|| atha vajradhara: s*a#sta# sarvabuddha#nukampaka: | vajraguhyapadam% s*uddham% va#gvajram% samudi#rayat ||7|| aho hi sarvabuddha#na#m% dharmadha#tu maha#ks%aram | prakr%tiprabha#svaram% s*uddham% khadha#tumiva nirmalam || iti ||8|| atha vajrapa#n%i: sarvatatha#gata#dhipatiridam% sarvabuddhaka#yavajrasamayam% svaka#yava#k- cittavajrebhyo nis*ca#raya#ma#sa || samayacatus%t%ayam% raks%yam% {7. ##BOI## raks%et0 |} buddhairjn~a#nodadhiprabhai: | maha#ma#m%sam% sada# bhaks%yamidam% samayamuttamam ||9|| @104 atha vajrapa#n%i: sarvatatha#gata#dhipatiridam% sarvabuddhava#gvajrasamayam% svaka#yava#kcitta- vajrebhyo nis*ca#raya#ma#sa | samayacatus%t%ayam% raks%yam% va#kyavajramaha#ks%arai: | vin%mu#tram% ca sada# bhaks%yamidam% guhyam% maha#dbhatam ||10|| atha vajrapa#n%i: sarvatatha#gata#dhipatiridam% vajradharacittavajrasamayam% svaka#yava#k- cittavajrebhyo nis*ca#raya#ma#sa || samayacatus%t%ayam% raks%yam% vajrasattvairmaharddhikai: | rudhiram% s*ukrasam%yuktam% sada# bhaks%yam% dr%vrad%hatai: ||11|| ka#yava#kcittavajra#n%a#m samayo'yam% maha#dbhuta: | s*a#s*vatam% sarvabuddha#na#m% sam%raks%yo vajradha#ribhi: {1. ##BOI & CU## 0ca#rin%ai: |} ||12|| yas*cemam% {2. ##ASB## yas*camam%0 |} samayam% raks%edvajrasattvo maha#dyuti: | ka#yava#kcittagatam% tasya buddho bhavati tatks%an%a#t ||13|| atha vajrapa#n%i: sarvatatha#gata#dhipati: pratyekabuddhasamayavajram% svaka#yava#kcitta- vajrebhyo nis*ca#raya#ma#sa | des*ana# ka#yiki# tes%a#m% ka#yavajrapratis%t%hita# | sattva#vata#ran%am% s*i#lasamaya: paramas*a#s*vata: ||14|| atha vajrapa#n%i: sarvatatha#gata#dhipati: s*ra#vakas*iks%a#samayam% {3. ##BOI## brahma, ##RASB## s*is%ya0 |} svaka#yava#kcitta- vajrebhyo nis*ca#raya#ma#sa | das*akus*ala#n karmapatha#n kurvanti jn~a#navarjita#: {4. ##BOI## 0vajrin%a: |} | hi#na#dhimuktika#ssarve samayo'yam% maha#dbhuta: ||15|| atha vajrapa#n%i: sarvatatha#gata#dhipatibrahmasamayam% svaka#yava#kcittebhyo nis*ca#ra- ya#ma#sa | mohama#tren%a yatkarma karoti bhayabhairavam | buddhabodhipran%eta#ram% bhavate {5. ##CU## 0ne |} ka#yavajrata# {6. ##BOI## 0varjita# |} ||16|| atha vajrapa#n%i: sarvatatha#gata#dhipati: rudrasamayam% svaka#yava#kcittebhyo nis*ca#ra- ya#ma#sa | @105 traidha#tukasthita#m% sarva#man*gana#m% suratavihvala#m {1. ##BOI & CU## trivajrasambhava#m |} | ka#mayedvividhairbha#vai: {2. ##CU## tri0 |} samaya: parama#dbhuta: ||17|| atha vajrapa#n%i: sarvatatha#gata#dhipati: vis%n%usamayam% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa || ya#vanta: sattvasam%bhu#ta#: {3. ##ASB## sarva0 |} trivajra#bhedyasam%sthita#: {4. ##BOI & CU## 0ka#ya#0 |} | ma#rayeddhya#navajren%a vajradha#tumapi svayam ||18|| atha vajrapa#n%i: sarvatatha#gata#dhipati: trivajrasamayam% svaka#yava#kcittebhyo nis*ca#raya#ma#sa || ka#yavajro bhaved brahma# va#gvajrastu mahes*vara: | cittavajradharo ra#ja# saiva vis%n%urmahardhika: ||19|| atha vajrapa#n%i: sarvatatha#gata#dhipati: sarvayaks%in%i# samayam% svaka#yava#kcitta- vajrebhyo nis*ca#raya#ma#sa | asr%kpis*ita#ha#ra# nityam% ka#mapara#: striya: | a#ra#dhayenmaha#vajrasamayairebhirdura#sadai: {5. ##ASB## 0ratidu0 |} ||20|| atha vajrapa#n%i: sarvatatha#gata#dhipati: sarvabhujagendrara#jn~i#samayam% svaka#yava#kcitta- vajrebhyo nis*ca#raya#ma#sa || pais*unyaks%i#rita#ha#ra#: {6. ##ASB## ks%i#ra#0 |} ka#magandhapara#s*ca ta#: | sa#dhayetsamayairebhiranyatha# klis*yate dhruvam ||21|| atha vajrapa#n%i: sarvatatha#gata#dhipatirasurakanya#samayam% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa || kru#ra# ma#nabhara#kra#nta# {7. ##CU## ma#rasama#0, ##BOI## ma#rara#gavara#0 |} gandhapus%popabhogaja#: {8. ##CU## 0ka#: |} | samayo vajrapa#tra#li: {9. ##BOI## 0pa#ta#le, ##CU## yos%ita#m% |} durda#nta# {10. ##ASB## 0s*ca#ti0 |} vajrabhairava#: ||22|| atha vajrapa#n%i: sarvatatha#gata#dhipati: ra#ks%asastri#samayam% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | @106 kapa#la#sthidhu#patailavasaya# pri#n%anam% mahat | samaya: sarvabhu#ta#na#m% pavitro'yam% {1. ##BOI & CU## 0vajra0 |} maha#rthakr%t ||23|| atha vajrapa#n%i: sarvatatha#gata#dhipati: sarvavajrad%a#kini#samayam% svaka#yava#kcitta- vajrebhyo nis*ca#raya#ma#sa | vin%mu#trarudhiram% bhaks%et {2. ##CU## bhaks%yam% |} madya#di#m%s*ca pibet sada# | vajrad%a#kini#yogena ma#rayet padalaks%an%ai: ||24|| svabha#venaiva sam%bhu#ta# vicaranti tridha#tuke | a#caretsamayam% kr%tsnam% sarvasattvahitais%in%a# {3. ##ASB## 0siddhi0 |} ||25|| sarvatraidha#tukasamayasamavasaran%o {4. ##BOI & CU add## vajram% |} na#ma sama#dhi: | atha vajrapa#n%i: sarvatatha#gata#dhipati: ka#yasiddhisamayavajram% ka#yava#kcittavajrebhyo nis*ca#raya#ma#sa || ka#yikam% trividham% sarvam% ka#rayedvajrasambhavam | buddhaka#ryakaram% nityam% sattvadha#to: samantata: ||26|| atha vajrapa#n%i: sarvatatha#gata#dhipatirva#ksiddhisamayavajram% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa || va#kyakarmakr%tam% {5. ##ASB & CU## 0padam% |} kr%tsnam% trailokya#malaman%d%alam | va#ksiddhipadaramyo'yam% samayo {6. ##ASB## 0yo'pi, ##RASB## 0yo'yam% |} duratikrama: ||27|| atha vajrapa#n%i: sarvatatha#gata#dhipati: cittasiddhivajrasamayam% svaka#yava#kcitta- vajrebhyo nis*ca#raya#ma#sa || manovajramayam% sarvam% bha#vayed dr%d%havajradhr%k | es%o hi samaya: prokta: trivajra#bhedyavajrin%a#m ||28|| itya#ha bhagava#n samantabhadro {7. ##ASB## samantrasundaro |} vajrasattva: | atha vajrapa#n%i: sarvatatha#gata#dhipati: sarvamantravajrasa#rasamayam% svaka#yava#kcitta- vajrebhyo nis*ca#raya#ma#sa || @107 buddha#m%s*ca bodhisattva#m%s*ca pratyekas*ra#vaka#m%statha# {1. ##For this line BOI & CU read## na buddha#n bodhisattva#m%s*ca pratyekajinas*ra#vaka#n |} | ka#yava#kcittasam%yogairvandayan {2. ##BOI & CU## 0rdas*am%0 |} na#s*a#ma#pnuya#t ||29|| atha vajrapa#n%i: sarvatatha#gata#dhipati: sarvatatha#gataka#yava#kcittavajradhya#nasamayam% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa || vajrasattvasya sarvatra ka#yava#kcittaman%d%ale | dhya#nam% trivajrayogena dhya#tavyam% mantraja#pina# ||30|| atha {3. ##CU omits from here to## samayo vajrasambhava: ##below.## |} vajrapa#n%i: sarvatatha#gata#dhipati: sarvamantravajrasa#dhanasamayasambaram% svaka#ya- va#kcittavajrebhyo nis*ca#raya#ma#sa || sattvadha#tum% sama#sena dhya#navajren%a codayet | trivajravandana#gra#grya: samayo vajrasambhava: ||31|| atha vajrapa#n%i: sarvatatha#gata#dhipati: {4. ##ASB## sarva0 |} seva#sa#dhanopasa#dhanamaha#sa#dhana {5. ##CU omits## 0maha#sa#dhana0 |} samaya- sambaram% {6. ##BOI & CU## 0sambhavam% |} svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa || khadha#tum% vin%mu#travajren%a {7. ##CU## yogena |} paripu#rn%am% vicintayet | dadya#t triyadhvabuddhebhya: samaya: paramas*a#s*vata: ||32|| atha vajrapa#n%i: sarvatatha#gata#dhipati: sarvavajra#ntardha#nasamayam% svaka#yava#k- cittavajrebhyo nis*ca#raya#ma#sa || ka#mayetpratidinam% vajri# {8. ##BOI & CU## mantri# |} catu: sandhyam% yathottamam | dravyam% copa {9. ##BOI## va#pi, ##CU## ca#pi |} harennityam% samayo vajrapu#raka: ||33|| atha vajrapa#n%i: sarvatatha#gata#dhipati: khavidya#dharasamayam% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa || ka#yava#kcittavajra#n%a#m% mukut%e dhya#nam% vicintayet | trivajrasamayai: sarvai: kruddhai {10. ##BOI & CU## 0rai: |} rjetum% na s*akyate ||34|| @108 atha vajrapa#n%i: sarvatatha#gata#dhipati: sarvamantradhara#dikarmikasamayam% svaka#yava#k- cittavajrebhyo nis*ca#raya#ma#sa || bhajane {1. ##ASB## bho0 |} ka#yavajrasya bahirvajradharasya ca | vajradharmai: {2. ##BOI## dharmavajram% |} sada# ka#rya# {3. ##BOI## ka#rya |} su#trodgha#t%avidhikriya# ||35|| itya#ha bhagava#n svabha#vas*uddhavajra: | atha vajrapa#n%i: sarvatatha#gata#dhipati: sarvavajradharasvaka#yava#kcittahr%dayavajrasamata#m% vicintya tu#s%n%i#mabhu#t || atha khalvanabhila#pya#nabhila#pyabuddhaks%etra sumeruparama#n%uraja:sama# bodhisattva# maha#sattva#: sarvatatha#gata#n pran%ipatyaivama#hu: | kimayam% bhagava#n sarvatatha#gata#dhipatirvajradhara: sarvatatha#gatabodhisattvapars%anman%d%alamadhye tu#s%n%i#mbha#vena#dhiva#sayati | atha bhagava#n sarvatatha#gata#dhipatista#n sarvabodhisattva#nevama#ha | ka#yava#kcitta- vajra#nupalabdhisvabha#va#ks%arapadam% kulaputra# ayam% sarvatatha#gataka#yava#kcittavajra#dhipati: ni:svabha#va#ks%arapadam% vica#rya tu#s%n%i#m% {4. ##BOI## tus%n%i#bha#vena |} vyavasthita: || asya ca kulaputra#: sarvatatha#gata#dhipate: cintaya# etadabhu#t || ka#ya#ks%aramanutpannam% va#kcittapadalaks%an%am | khavajrakalpana#bhu#tam% mithya#sam%grahasam%graham || iti ||36|| atha man~jus*ri#pramukha# maha#bodhisattva#: ta#nsarvatatha#gata#nevama#hu: | ma# bhagavanta: sarvatatha#gata# va#gvajrapadam% mithya#samudayena kalpayatha | tatkasma#ddheto: | sarvatatha#gatavajra- dha#tus%vavacaritagata#nugatiko'yam% {5. ##BOI## svabha#ve, ##CU## svabha#va0 |} sarvatatha#gataka#yava#kcittavajra#dhipati: | tatkasma#ddheto: | santi brahma#dya# maha#bodhisattva# maha#bhijn~a#jn~a#nasam%pra#pta#: sarvadharmalaks%an%asvabha#vamaja#nanta evam% vikalpayanti || kimayam% sarvatatha#gatamaha#vajra#tma# sarvatatha#gatadharmavajratattvamanabhijn~a#ya {6. ##BOI## 0mavi0 |} guhya#ks%aram% nirdis*ati#ti | atha bhagavanta: sarvatatha#gata#sta#n bodhisattva#nevama#hu: | tis%t%hantu ta#vat bhavanto maha#bodhisattva# vayamapi sarvatatha#gataka#yava#kcittavajraguhya#ks%aram% pra#pya ka#yava#kcitta- bodhim% na ja#ni#mahe | tatkasma#ddheto: | ni:svabha#va#ks%arasambhu#ta anutpa#davajra#bhi- @109 sam%bodhirya#vanta: kulaputra#: sattva#: sattvasam%grahen%a sam%gr%hi#ta#: sarve te bodhipratis%t%hita#: buddhavajra#: {1. ##BOI## 0kruddha0 |} | tatkasma#ddheto: | ka#yava#kcittavajrajn~a#napra#pta#:ba ta#mi# sattva#strika#ya- vajradharmata#mupa#da#ya {2. ##BOI## 0vacana#0, ##CU## 0varan%a#0 |} | atha vajrapa#n%i: sarvatatha#gataka#yava#kcittavajra#dhipatista#n sarvatatha#gatabodhi- sattva#m%s*caivama#ha || svabha#vas*uddhanaira#tmye dharmadha#tunira#laye | kalpana# vajrasambhu#ta# gi#yate na ca gi#yate ||37|| atha bhagavanta: sarvatatha#gata# bhagavantam% maha#vajrapa#n%im% sarvatatha#gatasva#minam% {3. ##RASB## sarvatra |} namaskr%tyaivama#hu: | kuta ima#ni bhagavan sarvatatha#gataka#yava#kcittavajrasiddhi#ni samava- saranti ? kva va# pratis%t%hita#ni | sarvatatha#gata#dhipatirvajradhara: pra#ha | svaka#yava#kcittavajrasamata#santa#navajra- pratis%t%hita#ni {4. ##BOI## vajra#dhipati |} bhagavanta: sarvatatha#gata#: sarvasiddhi#ni sarvavajrajn~a#nani sarvam% ya#vat traidha#tukamiti | sarvatatha#gata#: procu: | sarvata tha#gataka#yava#kcittavajrasiddhi#ni {5. ##BOI & CU omit## 0vajra0 |} sarvam% traidha#tukam% ca bhagavan kutra sthitam ? sarvatatha#gatajn~a#na#dhipati: {6. ##ASB adds## vajra0 |} pra#ha | a#ka#s*adha#tupratis%t%hita#ni bhagavanta: sarvatatha#gata#: sarvatatha#gataka#yava#kcittavajrasiddhi#ni sarvam% traidha#tukam% ca | sarva- tatha#gata#: procu: | a#ka#s*am% bhagavan {7. ##ASB & RASB omit.##} kutra sthitam ? vajradhara: procu: (prova#ca) | na kvacit {8. ##ASB omits this sentence.##} | atha te sarvatatha#gata# bodhisattva# a#s*caryapra#pta# adbhutapra#pta# irma dharmaghos%ama- ka#rs%u: | aho vajra aho vajra aho vajrasya des*ana# | yatra na ka#yava#kcittam% tatra ru#pam% vibha#vyate ||38|| atha vajradhara: s*a#sta# sarvabuddhanamaskr%ta: | trivajra#gryo maha#gra#gryastrivajra: parames*vara: ||39|| bha#s%ate sarvasiddhi#na#m% vidya#purus%abha#vana#m | khavajradha#tumadhyastham% bha#vayedbuddhaman%d%alam ||40|| ka#yavajram% prabha#vitva# vajra mu#rdhni prabha#vayet | trimukham% trika#yasambhu#tam% visphurantam% vicintayet ||41|| vajracakradhara: dhya#tva# s*i#ghram% bodhimava#pnuya#t | @110 kulabhedena {1. ##BOI## 0dharmen%a |} sarves%a#midam% guhyam% vicintayet | anyatha# bha#vana# tes%a#m% siddhirbhavati nottama# {2. ##MSS## na co0 |} ||42|| itya#ha ca bhagava#n vidya#purus%avajraguhya: || dha#tubhu#ta#m% {3. ##ASB & RASB## va#nta0 |} maha#ra#jn~i#m% pri#n%ayanti#m% vicintayet | evam% tus%yanti te vr%s%abha#: vajraka#yatrilaks%an%a#: {4. ##ASB## triraks%ita#:, ##BOI & CU## trilaks%ita#: |} ||43|| yas*cedam% bha#vayekas*cidbodhisattvo maha#yas*a#: | trika#yasiddhima#pnoti sapta#hena maha#dyuti: ||44|| atha bhagava#n vajrapa#n%i: sarvatatha#gata#dhipati: punarapi ka#yava#kcittavajrasamuccaya- guhyarahasyam% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | ka#yava#kcittasamayam% maha#mudra#rthakalpana#m | bha#vayedvidhivatsarva#n ks%an%a#dbuddhatvama#pnuya#t ||45|| atha vajrapa#n%i: sarvatatha#gata#dhipati: punarapi sarvasa#dhakaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa || hastamudra#m% na badhni#ya#t yadi#cchetsiddhimuttama#m {5. ##BOI & CU## 0bodhi0 |} | samaya: sarvamantra#n%a#m% na#tikramyo jinairapi {6. ##BOI & CU## budhai: |} ||46|| atha vajrapa#n%i: sarvatatha#gata#dhipati: punarapi sarvabuddhasamayam% svaka#yava#kcitta- vajrebhyo nis*ca#raya#ma#sa || vin%mu#tras*ukrarakta#na#m% jugupsa#m% naiva ka#rayet | bhaks%ayedvidhina# nityamidam% guhyam% trivajra {7. ##BOI## 0guhya0 |} jam ||47|| atha vajrapa#n%i: sarvatatha#gata#dhipati: punarapi va#gvajrasamayam% svaka#yava#kcitta- vajrebhyo nis*ca#raya#ma#sa || traidha#tukapathe ramye ya#vantyo yos%ita: smr%ta#: | ka#mayedvadhivat sarva# va#gvajrairna jugupsyate ||48|| atha vajrapa#n%i: sarvatatha#gata#dhipati: punarapi cittavajrasamayam% svaka#yava#kcitta- vajrebhyo nis*ca#raya#ma#sa || @111 ya#vanta: sarvasamaya#strivajraka#yasam%sthita#: {1. ##BOI & CU## 0jn~a#na0 |} | pri#n%ayanti {2. ##ASB## 0nte |} vajrasamayai: cittavajram% na jugupsayet ||49|| itya#ha bhagava#n trivajrasamaya: {3. ##BOI adds## vajra: |} | atha vajrapa#n%i: sarvatatha#gata#dhipati: punarapi sarvatatha#gataguhyavajra svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | pan~caskandha#: sama#sena pan~cabuddha#: praki#rtita#: | vajra-a#yatana#nyeva bodhisattva#gryaman%d%alamiti ||50|| atha vajrapa#n%i: sarvatatha#gata#dhipati: punarapi traidha#tuka {4. ##CU## 0samaya0 |} samuccavajram% {5. ##BOI & CU## cakram% |} svaka#ya- va#kcittavajrebhyo nis*ca#raya#ma#sa | pr%thivi# locana# khya#ta# abdha#turma#maki# smr%ta# | pa#n%d%ara#khya# bhavettejo {6. ##ASB, BOI & RASB## tejodha#tustu pa#n%d%ara#khya#ta# |} va#yusta#ra# praki#rtita# ||51|| khavajradha#tusamaya: saiva vajradhara: smr%ta: | itya#ha bhagava#n sarvatatha#gatabhuvanes*varo maha#vajrasattva: | atha bhagava#n sarvatatha#- gataka#yava#kcittavajrastatha#gata: sarvatatha#gatasamata#viha#ram% na#ma sama#dhim% sama#panna: | sama#padya ca sarvatatha#gatapars%anman%d%alamavalokya tu#s%n%i#mabhu#t | atha khalu maitreyo bodhisattvo maha#sattva: sarvatatha#gata#n pran%ipatyaivama#ha | {7. ##ASB adds## rahasyam%0 |} sarvatatha#gataka#yava#kcittavajraguhyasama#ja#bhis%ikto {8. ##BOI## 0bhijn~o |} bhagava#n vajra#ca#rya: sarvatatha#gatai: sarvabodhisattvais*ca katham% dras%t%avya: ? sarvatatha#gata#: pra#hu: | bodhicitto vajra iva kulaputra sarvatatha#gatai: sarvabodhisattvais*ca dras%t%avya: | tatkasma#ddheto: ? bodhicittas*ca#rya#s*ca#dvaya- metadadvaidhi#ka#ram | ya#vat {9. ##BOI & CU## evam% |} kulaputra sam%ks%epen%a kathaya#ma: | ya#vanto das*adiglokadha#tus%u buddha#s*ca bodhisattva#s*ca tis%t%hanti dhriyanti ya#payanti ca sarve te tris%ka#lama#gatya {10. ##BOI## 0ma#lavya |} tama#ca#ryam% sarvatatha#gatapu#ja#bhi: sam%pu#jya svasvabuddhaks%etram% punarapi prakra#manti, evam% ca va#gvajra#ks%arapadam% nis*ca#rayanti | pita#sma#kam% sarvatatha#gata#na#m% ma#ta#sma#kam% {11. ##CU## ya#vaccha#sta#sma#kam% |} sarvatatha#- gata#na#m | tadyatha#pi na#ma kulaputra ya#vanto buddha# {12. ##ASB & RASB omit.##} bhagavanto {12. ##ASB & RASB omit.##} das*asu diks%u viharanti tes%a#m% ca buddha#na#m% bhagavata#m% ya#vat ka#yava#kcittavajraja: pun%yaskandha: sa ca pun%yaskandha @112 a#ca#ryasyaiva {1. ##ASB## 0ka0 |} romaku#pa#gravivare vis*is%yate | tatkasya heto: ? bodhicittam% kulaputra sarvabuddhajn~a#na#na#m% {2. ##ASB## 0buddha#na#m% |} sa#rabhu#tamutpattibhu#tam% ya#vat sarvajn~ajn~a#na#karamiti | atha khalu maitreyo bodhisattvo maha#sattvo bhi#ta: santrastama#nasastu#s%n%i#mabhu#t {3. ##ASB## santapta0 |} | atha khalu aks%obhyastatha#gato ratnaketustatha#gato'mita#yustatha#gato'moghasiddhi- statha#gato vairocanastatha#gata: sarvadharmasiddhisamaya#lambanavajram% {4. ##BOI & CU## sarvavajjadhara: |} na#ma sama#dhim% sama#padyaita#n sarvabodhisattva#na#mantrayate sma | s*r%n%vantu bhagavanta: sarvabodhisattva#: ye'pi {5. ##ASB## pathi |} te das*asu diks%u buddha# bhagavantastrya#dhvavajrajn~a#nasam%bhu#ta#ste'pi sarve {6. ##BOI & CU omits.##} guhyasama#ja#bhis%iktama#ca#ryama#gatya pu#jayanti namaskurvanti ca | tatkasma#ddheto: ? s*a#sta# sarvabuddhabodhisattva#na#m% sarvatatha#- gata#na#m% ca sa eva bhagava#n maha#vajradhara: sarvabuddhajn~a#na#dhipatiriti | atha {7. ##BOI omits the whole paragraph.##} te sarve {8. ##ASB omits.##} maha#bodhisattva#: ta#n sarvatatha#gata#nevama#hu: | sarvatatha#gataka#yava#kcittasiddhi#ni bhagavanta: kutra sthita#ni kva va# sam%bhu#ta#ni ? sarvatatha#gata#: pra#hu: trika#yaguhyam% sarvatatha#gataka#ya- va#kcittam% {9. ##CU## triguhyaka#ya0 |} vajra#ca#ryasya ka#yava#kcittavajre sthitam | maha#bodhisattva# a#hu: | ka#yava#kcittaguhyavajram% kutra sthitam ? sarvatatha#gata#: pra#hu: | a#ka#s*e sthitam | maha#bodhisattva#: pra#hu: | a#ka#s*am% kutra sthitam ? sarvatatha#gata#: pra#hu: | na kvacit | atha te maha#bodhisattva# a#s*caryapra#pta# adbhutapra#pta#: tu#s%n%i#m%sthita# abhu#van | atha bhagava#n vajrapa#n%istatha#gata: sarvatatha#gataka#yava#kcittaguhyavajrasama#dhe- rvyuttha#ya {10. ##ASB & RASB add## vajjadhara |} sarvatatha#gata#n sarvabodhisattva#m%s*ca#mantrayate sma | s*r%n%vantu bhagavanta: sarvatatha#gata#: sarvabodhisattva#s*ca sarvatatha#gata {11. ##ASB## 0to |} bodhisattvasam%bhavajra na#ma maha#man%d%alam | atha khalu sarvatatha#gata# bodhisattva#s*ca kr%ta#n~jaliput%a# bhagavantam% vajradharamevama#hu: | des*ayatu bhagava#n des*ayatu sugato maha#man%d%alamiti | khadha#tumadhyagatam% cinteccaturasram% sus*obhanam | buddhaman%d%alayogena dhya#navajram% pracodayet ||52|| vajraman%d%aladhya#nena a#sanam% sarvacakrin%a#m {12. ##BOI & CU## bajri0 |} | pu#ja#m% tenaiva vidhina# kurvi#ta matima#n sada# ||53|| @113 a#ca#rya hr%daye dhya#tva# abhis%ekam% sama#rabhet | khadha#tum% sarvabuddhaistu paripu#rn%am% vicintayet ||54|| pa#tayedvidhivat sarva#n abhis%ekapadaistribhi: | anena bodhima#pnoti sarvasattvahitais%in%i#m || siddhyati ka#yava#kcittam% sarvasiddhimaha#dbhutam ||55|| || sarvabuddhabodhisattvasamayacakram% na#ma dhya#naman%d%alam || atha khalu vajrapa#n%i: sarvatatha#gata#dhipati: punarapi sarvatatha#gatavajrayogam% {1. ##ASB & RASB## yogavajram% |} na#ma ka#yava#kcittaguhyam% {2. ##BOI & CU## samayavajram% |} svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | ||hu#m%^ hri#m% {3. ##RASB## hri#m%^ |} kham%^ || khadha#tumadhyagatam% cintedasthima#m%sa#diman%d%alam | trika#yava#kcittahr%daye vajrasattvam% vibha#vayet {4. ##BOI & CU## 0sattvasya |} ||56|| kru#ram% vikr%tam% sam%kruddham% ni#lotpalasamaprabham | caturbhujam% vidha#nena kapa#lahastam% {5. ##ASB## kara0 |} vibha#vayet ||57|| pan~caras*miprabhodyota#m% svajihva#m% bha#vayedvrati# | dhya#namantraprayogen%a rudhira#kars%an%amuttamam ||58|| tris*u#lam% vajrasamayam% ki#lakam% da#run%ottamam {6. ##BOI & CU## 0me |} | pi#d%ayedvajrayogena buddhaka#yamapi {7. ##BOI## 0rya |} svayam || iti ||59|| atha vajrapa#n%i: sarvatatha#gata#dhipati: punarapi vajra#ha#rasamayakr%tya#rtha svaka#ya- va#kcittavajrabhyo nis*ca#raya#ma#sa | annam% va# athava# pa#nam% yatkin~cidbhaks%ayedvrati# | vin%mu#trama#m%sayogena vidhivatparikalpayet ||60|| atha vajrapa#n%i: sarvatatha#gata#dhipati: punarapi sarvatatha#gataka#yava#kcittavajra- pu#ja#gryam% svaka#yava#kcittavajrabhyo nis*ca#raya#ma#sa | pan~copaha#rapu#ja#grai: pu#janam% ca prakalpayet | es%o hi sarvavajra#n%a#m% {8. ##BOI & CU## mantra#0 |} samayo duratikrama: ||61|| @114 atha vajrapa#n%i: sarvatatha#gata#dhipati: punarapi sarvatatha#gataka#yava#kcittapu#ja#- rahasyam% {1. ##CU adds## 0vajra0 |} svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | dvayendriyaprayogen%a svas*ukra#diparigrahai: | pu#jayedvidhivatsarva#n buddhabodhimava#pnuya#t ||62|| atha vajrapa#n%i: sarvatatha#gata#dhipati: punarapi sarvatatha#gataka#yava#kcittasambaram% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | sattvadha#toranantasya ma#ta#m% {2. ##ASB## ma#tra#m% |} samayadha#rin%i#m {3. ##CU## 0ra0 |} | ka#ye trivajrasamayai: {4. ##BOI & CU## ka#mayet trivajrasamayai: |} sambaro'yam% maha#dbhuta: ||63|| atha vajrapa#n%i: sarvatatha#gata#dhipati: punarapi sarvasa#dhakasambaravajram% svaka#ya- va#kcittavajrebhyo nis*ca#raya#ma#sa | {5. ##BOI omits from here to## nis*ca#raya#ma#sa ##below.##} ka#yava#kcittasam%bhogam% triguhya#layavajrajam | sa#dhaya#mi aham% bhadram% sam%s*ayo na#tra sarvatha# ||64|| atha vajrapa#n%i: sarvatatha#gata#dhipati: punarapi sarvasa#dhakavajrasattvasambaram% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | vitastima#tramatikramya mu#rdhni man%d%alakalpana# | om%ka#ram% madhyagatam% dhya#tva# pan~ca#mr%tanipa#tanam ||65|| anena vajrayogena tejasvi# bhavati ks%an%a#t | ka#yava#kcittasausthityam% bhavati na#tra sam%s*aya: ||66|| atha vajrapa#n%i: sarvatatha#gata#dhipati: punarapi sarvaman%d%ala {6. ##CU## 0mantra0 |} dharaka#yava#kcitta- guhyasvaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | caityakarma na kurvi#ta na ca pustakava#canam | man%d%alam% naiva kurvi#ta na trivajra#gravandanam ||67|| atha vajrapa#n%i: sarvatatha#gata#dhipati: sarvavis%apariha#ra {7. ##BOI and CU## 0vis%a#paha#ra0 |} stambhana#kars%an%aguhyam% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | @115 || bhrum%^ || cakramadhyagatam% stha#pya sita#m%s*ujva#lama#linam | pi#ta#m%s*uras*migahanam% bha#vayet pi#tasannibham | trivajraras*misamayairbi#jo'yam% {1. ##CU## 0vijayam% |} guhyasambhava: ||68|| atha vajrapa#n%i: sarvatatha#gata#dhipati: ka#yava#kcittaraks%a#cakramantram% vajrasam%yuktam% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | um%^ hu#lu# hu#lu# tis%t%ha tis%t%ha bam%dha bam%dha hana hana daha daha amr%te hu#m%^ phat% sva#ha# | bhu#rjapatra#dis%u cakram% karmavajrapratis%t%hitam | {2. ##ASB & RASB## hum%; ##CU## 0hem%0 |} haka#ramadhyagam% kr%tva# {3. ##BOI## dhya#tva# |} na#mamadhye sama#likhet ||69|| mantra#ks%arapadai: samyak man%d%itam% stha#payet sada# | es%o hi sarvamantra#n%a#m% triguhya#layasambhava: ||70|| atha vajrapa#n%i: sarvatatha#gata#dhipati: vajra#n~janapadam% svaka#yava#kcittavajrebhyo nis*ca#raya#ma#sa | catus%pathaikavr%ks%e ca ma#tr%stha#ne s*iva#laye | vajra#n~janapadam% tatra kapa#le pa#tayetsada# ||71|| maha#tailarudhiram% {4. ##CU## bhairavam% |} vis%t%ham% padmasu#tramarkatu#lena {5. ##ASB## 0na#le0 |} varti kr%tva# kr%s%n%acaturdas*ya#marddhara#trau vajra#n~janam% pa#tayedbudha: tatraiva#s%t%as*ata#bhimantritam% kr%tva# | trividha#siddhirbhavati itya#ha bhagava#n samantabhadra: | atha bhagavanta: sarvatatha#gata# vajrapa#n%im% sarvatatha#dhipatimevama#hu: | katibhi- rbhagavan guhya#ks%arai: samanva#gata#ste bodhisattva# maha#sattva# ya idam% sarvatatha#gatacarya#vajram% sarvatatha#gataguhyasamayam% {6. ##BOI & CU omit.##} s*raddha#syanti bha#vayis%yanti ca | atha {7. ##CU omits from here to## bha#vayis%yanti ca |} vajrapa#n%i: sarvatatha#gata#dhipati: ta#n sarvatatha#gata#nevama#ha | triguhya#ks%arai- rbhagavanta: sarvatatha#gata#: samanva#gata#ste bodhisattva# maha#sattva# ya idam% sarvatatha#gata- @116 bodhicarya#vajram% s*raddha#syanti bha#vayis%yanti ca | sarvatatha#gata#: pra#hu: | katamaistribhi: ? vajradhara: pra#ha | yaduta sarvatatha#gataka#yavajren%a, sarvatatha#gatava#gvajren%a, sarvatatha#gata- cittavajren%a, ebhistribhi: | atha te sarvatatha#gata# bhagavato vajrapa#n%e: pa#dayornipatya tu#s%n%i#m%sthita# abhu#van | atha vajrapa#n%i: sarvatatha#gata#dhipati: ta#n sarvatatha#gata#n bodhisattva#m%s*ca#- mantrayate sma | bhu#tapu#rva bhagavanta: sarvatatha#gata# anabhila#pya#nabhila#pyabuddhaks%etrasumeru- parama#n%uraja: sama#: kalpa#: ks%i#n%a# ya#vad bhagavato di#pan*karasya tatha#gatasya#rhata: samyak- sambuddhasya#tikra#ntasya ka#s*yapasya#pi maha#munerabhisambuddhasya na bha#s%itam | tatkasma#ddheto ? abhavya# {1. ##BOI## asevya# |} bhagavanta sattva# asya maha#guhyapada#rthasya tena {2. ##ASB adds## maya# |} ka#lena tena {3. ##ASB omits.##} samayena maya# na bha#s%itam | api tu bhagavanta: sarvatatha#gata# asmin guhyasama#je buddhabodhim% ks%an%alavamuhu#rtenaiva nis%pa#dayanti | yadanekairgan*ga#nadi#ba#luka#samai: {4. ##BOI & CU## 0kopamai: |} kalpai: ghat%ayanto vya#yacchanto bodhisattva# bodhim% na pra#pnuvanti | tadihaiva janmani guhyasama#ja- bhirato bodhisattva: sarvatatha#gata#na#m% buddha iti sam%khya#m% gacchati | atha te maha#bodhisattva# idam% va#gvajraks%a#rapadam% s*rutva# prarodaya#ma#su: | atha te sarvatatha#gata#sta#nbodhisattva#nevama#hu: | ma# bhagavanta: maha#bodhisattva#: prarodayata ma# ca tridu:kham% samutpa#dayata | atha te maha#bodhisattva#sta#n sarvatatha#gata#nevama#hu: | katham% te bhagavanta: sarvatatha#gata# na praroda#mahe ? katham% na du:khamutpa#daya#mahe ? tatkasma#t heto: ? abhavya# bhagavanta: triguhya#ks%aran | abhavya# bhagavanto'ntas*o na#ma s*ravan%ena#pi | sarvatatha#gata#: pra#hu: | sa#ma#nya#ks%arapadam% kulaputra# yatha# bhavadbhirna jn~a#tam% na s*rutam% tatha#sma#bhirapi sarvatatha#gatai: sarvabuddhabodhisattvais*ca kulaputra#ste guhya#ks%ara# na sam%pra#pta# na#bhisambuddha#s*ca tatkasma#ddheto: ? triguhya#ks%aravis*uddhatva#t | atha te sarve bodhisattva#: tu#s%n%i#m% vyavasthita# {5. ##CU## 0bhu#ta# |} abhu#van | atha bhagavanta: sarvatatha#gata#: sarvatatha#gataka#yava#kcittavajrayos%idbhages%u vijaha#ra | atha# sa# sarvatatha#gatacittadayita# ma#maki# bhagavantam% sarvatatha#gata#dhipatim% maha#- vajradharam% ebhirvajradharaka#maratipu#ja#gra#ks%arapadai: pri#tya# sam%stu#ya#ma#sa {6. ##CU## stuva0, stanu0 |} | @117 "tvam% vajracitta bhuvanes*vara sattvadha#to tra#ya#hi ma#m% ratimanojn~a maha#rthaka#mai: || ka#ma#hi ma#m% janaka sattvamaha#grabandho yadicchase ji#vitam% man~juna#tha ||72||" atha sa# buddhalocana# sarvatatha#gataka#yadayita# bhagavantam% sarvatatha#gata#dhipatim% maha#vajradharamebhi: sarvavajraka#maratipu#ja#gra#ks%arapadai: sukhasaumanasyapri#tya# sam%stu#ya#ma#sa | "tvam% vajraka#ya bahusattvapriya#n*kacakra buddha#rthabodhiparama#rthahita#nudars*i# {1. ##ASB## 0darbhi# |} | ra#gen%a ra#gasamayam% {2. ##ASB & CU## 0ya#m%, ##RASB## 0yai0 |} mama ka#mayasva yadicchase ji#vitam% man~juna#tha ||73||" atha sa# lokes*varadayita# ka#ya#vasthinetri# {3. ##BOI & CU## ka#yava#kcittavajranetri# |} bhagavantam% sarvatatha#gata#dhipatim% maha#vajradharam% ka#mopabhogasamayai: sam%stu#ya#ma#sa || "tvam% vajrava#ca sakalasya hita#nukampi# loka#rthaka#ryakaran%e sada sam%pravr%tta: | ka#ma#hi ma#m% suratacarya samantabhadra yadi#cchase ji#vitam% man~juna#tha ||74||" atha sa# sarvatatha#gataka#yava#kcittasamayavajradayita# bhagavantam% sarvatatha#gata#dhipatim% maha#vajradharamanaya# sarvatatha#gatasukhasaumanasyapri#tya# sam%stu#ya#ma#sa | "tvam% vajraka#ya {4. ##BOI & CU## 0ma |} samaya#gra maha#hita#rtha sam%buddhavam%s*atilaka: samata#nu {5. ##CU## sugata#0 |} kampi# | ka#ma#hi ma#m% gun%anidhim% bahuratnabhu#tam% yadi#cchase ji#vitam% man~juna#tha ||75||" atha bhagava#n vajrapa#n%istatha#gata: sarvaka#mopabhogavajras*riyam% na#ma sama#dhim% sama#pannasta#m% sarvatatha#gatadayita#m% samayacakren%a ka#mayan tu#s%n%i#mabhu#t | @118 atha#yam% sarva#ka#s*adha#tu: sarvatatha#gataka#yava#kcittavajrasamayas*u {1. ##ASB## ca0 |} kren%a paripu#rn%o vajrodakaparipu#rn%akumbhaiva {2. ##RASB## kumbhes%vava0 |} sam%sthito'bhu#t | atha#sminvajra#ka#s*adha#tau ye sattva#strika#yasamayasambhu#ta#strivajras*riya# sam%spr%s%t%a#: {3. ##BOI## 0dhyasta#: |} sarve te {4. ##CU## 0atha te sarva0 |} tatha#gata# arhanta: samyaksambuddha#strivajrajn~a#nino'bhu#van | tata: prabhr%ti sarvasattva#: samantabhadra {5. ##BOI adds## iti |} samantabhadra iti sarvatatha#gataka#yava#kcittavajren%a#bhis%ikta# abhu#van | atha vajrapa#n%istatha#gata {6. ##BOI & CU## 0ssarvatatha#gata#dhipati0 |} sta#nsarvatatha#gata#nevama#ha | dr%s%t%a# bhagavanta: sarvatatha#gata#: sarvabuddhadharmasamata# | atha te sarvatatha#gata# vajrapa#n%im% sarvatatha#gata#dhipatimevama#hu: | dr%s%t%a# {7. ##CU omits from have to## tatha#gatamevama#hu: ##below.##} bhagavan dr%s%t%a# sugata {8. ##BOI adds## sarvatatha#gata ##before.##} vajrajn~a#nasamata# vajrajn~a#nacaryeti | atha bhagavanta: sarvatatha#gata#: sarva- tatha#gatayos%idbhages%vabhinis%kramya bhagavantam% maha#vajrapa#n%im% sarvatatha#gata#dhipatim% tatha#gatameva- ma#hu: | a#s*carya bhagavanna#s*carya sugata yatra hi na#ma ra#ga#ks%arapadai: buddhabodhiranugantavyeti | atha vajrapa#n%i: sarvatatha#gata#dhipatista#nsarvatatha#gata#nevama#ha | ma# bhagavanta: sarvatatha#gata# evam% vadatha | tatkasma#ddheto: ! khavajrasamayatulyatva#t sarvadharma#n%a#m% na ru#pa- skandho na vedana#skandho na sam%jn~a#skandho na sam%ska#raskandho na vijn~a#naskandho na dha#turna#- yatanam% na ra#go na dves%o na moho na dharmo na#dharma iti | atha te sarvatatha#gata#stu#s%n%i#mabhu#van | atha bhagava#nvajrapa#n%i: ta#nsarvatatha#gata#nbodhisattva#m%s*ca#mantrayate sma | a#loca- yantu bhagavanta: sarvatatha#gata#: sarvalokadha#tus%vidam% sarvatatha#gataka#yava#kcittavajraguhyam | tatkasma#ddheto: ! bhavya# bata#mi# das*adiksam%sthita# bodhisattva# maha#sattva# asya dharmaparya#yasya | atha vajrapa#n%i: sarvatatha#gata#dhipati: vajradharmama# {9. ##BOI & CU## 0pa#n%i0 |} mantrayate sma | udgr%ha#n%a kulaputra idam% sarvatatha#gatasamayatattvam% tvam% hi sarvatatha#gatairdharmes*vara vajragaja ityabhis%ikta: | atha vajradharmo bodhisattvo maha#sattvastatha# {10. ##ASB## evam0 |} stviti kr%tva# tu#s%n%i#mabhu#t | atha te bhagavanta: sarvatatha#gata#: trivajratattva#ks%ares%u ka#yava#kcittam% praves*aya#ma#su: | atha vairocanastatha#gata: sarvatraidha#tukaka#yavajres%u viharan sarvatatha#gataka#yasamata#madhya#lambya @119 tu#s%n%i#mabhu#t | atha va#gvajra: tatha#gata: sarvatraidha#tukava#gvajres%u viharan sarvatatha#gatava#k- {1. ##ASB## va#gvajra0 |} samata#madhya#lambya tu#s%n%i#mabhu#t | atha vajrapa#n%istatha#gata: sarvatraidha#tukacittavajres%u viharan sarvatatha#gatacittasamata#madhya#lambya {2. ##CU## 0dayita#0 |} tu#s%n%i#mabhu#t | idamavocat bhagava#n | iti sarvatatha#gataka#yava#kcittaguhyarahasya#tirahasye s*ri#guhyasama#je maha#guhya- tantrara#je sarvatatha#gatasamayasambaravajra#dhis%t%ha#napat%ala: saptadas*o'dhya#ya: | @120 as%t%a#das*a: pat%ala: atha khalu maitreyaprabhr%tayo maha#bodhisattva#: sarvatatha#gata#bhis%ekaka#yava#kcitta- guhyanirdes*am% sarvabha#vena yatha#vad yatha#samayam% dr%s%t%va# s*rutva# ca#dhigamya ta#n sarvatatha#gata#n dr%s%t%adha#rmika#nevama#hu: | aho samantabhadrasya ka#yava#kcittanirn%aya: | viharanti trivajren%a trivajres%u samantata: ||1|| sarvasattva#: {1. ##ASB## atha |} samutpanna#stryadhvavajrasvabha#vata: | bodhivajrapadam% pra#pta# buddhavajramahardhika#: ||2|| aho suvismayamidamaho s*a#ntamati#ndriyam | aho paramanirva#n%amaho sam%sa#rasantati: ||3|| tataste sarvatatha#gata#sta#n bodhisattva#n maha#sattva#nevama#hu: | {2. ##ASB & RASB## maha#bo0 |} evameva bodhi- sattva# evameva {3. ##CU omits##.} maha#sattva# {4. ##ASB & RASB## bodhi0 |} iti | atha te sarve bodhisattva# maha#sattva#: puna: sama#jama#gamya ta#nsarvatatha#gata#n guhyetarapu#ja#bhi: sam%pu#jya pran%ipatyaikakan%t%henaivama#hu: {5. ##BOI## kan%t%haiva |} | aho sudurlabhamidamupa#yam% bodhisa#dhanam | tantram% guhyasama#ja#khyam% tantra#n%a#muttarottaram ||4|| adhyes%aya#mastva#m% na#tha yaduktam% bhu#tava#dina# | tadgu#d%ha#vabodhana#rtha#ya {6. ##BOI & CU## 0d%ha#0 |} sattva#na#m% hitaka#myaya# ||5|| atha te sarvatatha#gata#sta#n bodhisattva#nevama#hu: | sa#dhu sa#dhu maha#sattva#: sa#dhu sa#dhu gun%a#kara#: | yatsugud%hapadam% tantre {7. ##BOI## 0ntram% |} tatsarvam% pr%cchatecchaya# ||6|| @121 atha te- sarve maha#bodhisattva#: praha {1. ##ASB & RASB## 0rs%ito0 |} rs%otphullalocana#: | pr%cchanti#ha svasandeha#n pran%ipatya muhurmuhu: ||7|| guhyetyatra {2. ##ASB## guhyatantra, ##CU## guhyehyatra |} kimucyeta sama#jeti kimucyate | ki#dr%s*astatra {3. ##ASB & RASB## tantra |} sambandha: yogetyatra kimucyate ||8|| tattvam% katividham% proktam% guhyam% katividham% tatha# | rahasyeti kimucyeta paramam% katividham% bhavet ||9|| bodhicitteti kim% jn~eyam% vidya#purus%eti kim% tatha# | vajradhr%giti kim% jn~eyam% jinajigiti kim% tatha# ||10|| ratnadhr%giti kim% tatra a#roligiti kim% tatha# | prajn~a#dhr%giti kim% jn~eyam% kulamityatra kim% tatha# ||11|| moha iti kimucyeta dves%etyatra kimucyate | ra#ga iti kimucyeta vajramatra kimucyate ||12|| rati#tyatra kimucyeta katham% sampaditi smr%tam | yama#ntakr%t kimarthena kintat prajn~a#ntakr%ttatha# {4. ##RASB## 0kam% |} ||13|| padma#ntakr%tkatham% na#ma katham% vighna#ntakr%ttatha# {5. ##RASB## 0kam% |} | samanta {6. ##ASB & RASB## sarvamantra0 |} caryeti kim% jn~eyam% mantracaryeti kim% tatha# ||14|| japamityatra kim% jn~eyam% kima#mudran%amucyate {7. ##ASB## 0dre0 |} | dharmodayam% katham% bha#vyam% sambaram% ki#dr%s*am% tatha# ||15|| dves%amohamaha#ra#gai: sattva#rtham% kurute katham | man%d%aleti kimucyeta mudra#nya#sam% katham% bhavet ||16|| pus%pamityatra kim% jn~eyam% caityam% ceti kimucyate | jn~a#nacakram% katham% jn~eyam% padamatra kimucyate ||17|| codanam% ca katham% na#tha#: preran%am% ca katham% bhavet | a#mantran%am% katham% tes%a#m% bandhanam% kathamatra vai ||18|| @122 abhis%ekam% katham% deyam% katam% vidya#vratam% tatha# | pan~ca#mr%tam% katham% bhaks%yam% pan~cavi#ryam% katham% tatha# ||19|| {1. ##BOI & CU omits this line.##} ki#dr%s*am% siddhisa#ma#nyamuttamam% ki#dr%s*am% tatha# | upa#ya#: katividha#statra upeya: {2. ##BOI & CU## 0upa#yam% |} ki#dr%s*astatha# ||20|| kathama#jn~a#m% prayacchanti yogina: sarvavajrin%a#m | katham% kurvanti na#na#tvam% {3. ##BOI & CU## samayam% |} tatsarvam% kathaya#s*u ca {4. ##ASB & RASB## karma#graprasara#n%i ca |} ||21|| atha te sarvatatha#gata#stes%a#m% bodhisattva#na#m% maha#sattva#na#m% pras*nava#kyamupas*rutya muhu#rtam% maha#bodhisattvam% {5. ##BOI & CU omit## maha#vajradhara0 |} maha#vajradharama#lambya tu#s%n%i#mabhu#van | atha te- sarve maha#bodhisattva#: prahr%s%t%a#: karun%a#tmana: | sambuddha#n sugata#t na#tha#n pracodanti {6. ##ASB## 0dayanti |} puna: puna: ||22|| atha te sarvatatha#gata#sta#n {7. ##BOI & CU## maha#vo0 |} bodhisattva#nevama#hu: | ka#yava#kcittavajren%a ka#yava#kcittavajrin%a: | sattva#rtham% {8. ##BOI & CU## samucca#rya |} bodhisattvendra#: {9. ##BOI## 0sendra#: |} s*r%n%vantu pras*navistara#n {10. ##BOI & CU## s*r%n%u guhyamavista#ram |} ||23|| atha te sarve maha#bodhisattva#stes%a#m% sarvatatha#gata#na#manugrahavacanamupagr%hya {11. ##BOI & CU## paramaguhyavacanamupas*rutya, ##RASB## pragr%hya |} maha#bodhisattvasya maha#vajradharasya ka#yava#kcittavajram% svaka#yava#kcittavajraira#lambya {12. ##BOI & CU## vajrava#kyai: sa#dhuka#ramadadu: |} sa#dhu sa#dhu bhagavanta: sa#dhu sa#dhu sugata# {13. ##BOI & CU## sarvatatha#gata# |} iti tu#s%n%i#mabhu#van | {14. ##CU omits from## tata: ...das*a sapta trayodas*am ##below##.} tataste sarvatatha#gata# maha#karun%a#tma#na: sahr%dya#lambya#dhitis%t%han tes%a#m% maha#bodhi- sattva#na#mekakan%t%henaiva ta#n pras*na#n {15. ##BOI has instead## sarve militva# ekamatenaikasvaren%a |} nirdis*anti sma {16. ##BOI adds## atha te sarvatatha#gata#stes%a#m% bodhisattva#na#m% maha#sattva#na#m% pras*nava#kyamupas*rutya muhu#rta maha#bodhisattvam% vajradharama#lambya uva#ca |} | trividham% ka#yava#kcitam% guhyamityabhidhi#yate | {17. ##BOI omits this line.##} sama#jam% mi#lanam% proktam% sarvabuddha#bhidha#nakam ||24|| @123 pan~camam% {1. ##BOI## as%t%amam% |} navamam% caiva das*a sapta trayodas*am {2. ##BOI## das*amam% tatra s%od%as*am% |} | buddha#na#m% bodhisattva#na#m% des*ana# sa#dhanam% mahat ||25|| caturtham% s%od%as*am% caiva as%t%amam% dva#das*am% tatha# | a#ca#ryakarmasa#ma#nyam% {3. ##BOI## varn%anam% na#ma, ##CU## varn%ana#manya |} siddhis*ra vratasambaram ||26|| as%t%amam% ca {4. ##BOI## saptamam%, ##CU## s%as%t%ham% caiva |} dviti#yam% ca das*a pan~ca caturdas*am | hat%hamanura#gan%am% caiva upasa#dhanasambaram ||27|| saptamam% ca tr%ti#yam% ca das*aika#das*apan~camam {5. ##BOI & CU## seva#sa#dhanamuttamam |} | siddhiks%etranimitam% ca seva#sa#dhanasambaram {6. ##ASB## sattva0 |} ||28|| sarvatatha#gatakarma nigraha#nugrahaks%amam | da#ntadaurda#ntasaumya#na#m% sattva#na#meva ta#ran%am {7. ##ASB & RASB## 0mavata#ran%a# |} ||29|| utpattikamasambandham% {8. ##BOI## kramas*am% caiva |} seva#vajravidhis*catu: | guru#n%a#m% mantrama#rgen%a {9. ##ASB## ma#mantrya |} s*is%ya#n%a#m% paripa#canam ||30|| suvratasya#bhis%iktasya sus*is%yasya maha#tmana: | buddha#na#m% bodhisattva#na#m% des*ana# parimocana# ||31|| prajn~opa#yasama#pattiryoga ityabhidhi#yate | yonisvabha#vata: {10. ##BOI & CU## ya#bhi: santis%t%hate |} prajn~a# upa#yo bhavalaks%an%am ||32|| prabandham% tantrama#khya#tam% tat prabandham% tridha# bhavet | a#dha#ra: prakr%tis*caiva asam%ha#ryyaprabhedata: ||33|| prakr%tis*ca#kr%terheturasam%ha#ryaphalam% tatha# | a#dha#rastadupa#yas*ca tribhistantra#rthasam%graha: ||34|| pan~cakam% trikulam% caiva svabha#vaikas*atam% kulam {11. ##CU## 0vaikam% kulam% tatha# |} | sahoktirbodhivajrasya sottaram% tantramis%yate ||35|| tattvam% pan~cakulam% proktam% trikulam% guhyamucyate | adhidevo rahasyam% ca paramam% s*atadha# kulam ||36|| @124 ana#dinidhanam% s*a#ntam% bha#va#bha#va#ks%ayam% vibhum | s*u#nyata#karun%a#bhinnam% bodhicittamiti smr%tam ||37|| ka#yava#kcittavajren%a {1. ##BOI## 0vajra#n%a#m% |} bhedya#bhesvabha#vata: {2. ##ASB & BOI## bhedyateyam% svabha#vata: |} | vidyaya# saha sam%yukto vidya#purus%a ucyate ||38|| pan~ca hetis*ca vetis*ca {3. ##ASB## ce0 |} vajramityabhidhi#yate | dha#ran%am% dhr%giti khya#tam% vijn~a#nam% vajradhr%n*mana: ||39|| sadasanmadhyamam% khya#tam% bhu#tabhautikasambhavam | vigraha: sarvasattva#na#m% jinajigjananam% jina: ||40|| cittam% ratnamiti khya#tamarthai: sarvai: samudbhavam | vedakena dhruvam% vedyam% vedana# ratnadhr%n*mana: ||41|| laks%yalaks%an%abha#vaistu sarvam% sarven%a sarvata: | raman%am% laks%an%am% laks%yama#roligiti kathyate ||42|| prakars%akr%tavijn~a#nam% yat tat prajn~eti {4. ##BOI## 0kr%ti |} bhan%yate | sam%ska#racetana#m% dha#ryam% prajn~a#dhr%giti kathyate ||43|| kulamanvayama#khya#tamanvayaira# {5. ##BOI & CU## 0yama#0 |} dirucyate | avina#s*amanutpannam% yanna#ma {6. ##BOI & CU## 0tham% |} tat prakathyate ||44|| vijn~a#nam% dves%ama#khya#tam% deti {7. ##ASB## heti, ##CU## dehi |} veti dvayairdvis%a#m | ru#pam% mohamiti khya#tam% jad%abandhasvabha#vata: ||45|| vedana# ghat%t%ama#na#khya# ahan*ka#rasvabha#vata: | sam%jn~a# sam%ra#gama#tma#nam% vastuta: s*aktilaks%an%am ||46|| sam%ska#rastu sada# i#rs%ya# prati#tya preran%a#tmana#m | svabha#vam% bodhicittam% tu sarvatra bhavasambhavam ||47|| ka#mam% cittamiti proktam% ra#gadves%atamo'nvitam | samayam% vis*vasan*ka#s*a#bhimukham% karmajam% phalam ||48|| advayajn~a#nadharmers%ya# {8. ##BOI## 0dharmes%va0 |} 'han*ka#ro moha ucyate | anyonyaghat%t%anam% tatra dves%a ityabhidhi#yate ||49|| @125 laks%an%am% ra#gama#sakti: {1. ##RASB## 0sama# |} jn~a#no'yam% vajramucyate | patiratyantasam%bhogam% sampada: stri#sukham% param ||50|| moho dves%astatha# ra#ga: sada# vajre rati: {2. ##BOI & CU## 0jrarati |} sthita# | upa#yastena buddha#na#m% vajraya#namiti smr%tam ||51|| avina#s*a#tmaka# dharma# anutpa#dasvabha#vata: | samaya: sarvabha#va#na#m% tenaiva#ntakakr%dyama: ||52|| avijn~a#na#tmaka# dharma#: parama#rthavis*uddhita: {3. ##CU## 0ks%ara0 |} | samaya: sarvacitta#na#m% tena prajn~a#ntakr%jjina: ||53|| ava#cya#tmaka# dharma# {4. ##ASB## dharmo'bha#va: |} abha#vana#maru#padhi#: | samaya: sarvadharma#n%a#m% tena padma#ntakr%dvibhu: ||54|| nirvikalpa#tmaka# dharma#: prakr%tya# s*a#ntabha#vata: | samaya: sarvavajra# {5. ##CU## 0dharma#0 |} n%a#m% tena vighna#ntakr%t prabhu: ||55|| avina#s*amavijn~eyamava#cyamavikalpitam | buddhabodhiridam% jn~a#nam% jn~a#tva# sukhamava#pnute ||56|| moho mohopabhogena ks%ayamoho yama#ntakr%t | ka#ya#nta {6. ##ASB & BOI## skandha#0 |} kr%dbhavettena tatha# {7. ##RASB## na te, ##CU## tena |} jn~eya#ntakr%dbhavet ||57|| dos%o dos%opabhogena ks%ayados%a: prajn~a#ntakr%t | citta# {8. ##RASB## vighna#0 |} ntakr%dbhavettena tatha# kles*a#ntakr%dbhavet ||58|| ra#go ra#gopabhogena ks%ayara#ga: padma#ntakr%t | va#gantakr%dbhavettena sama#pattyantakr%ttatha# ||59|| sarvakles*aks%ayam% yattatsarvakarmaks%ayantatha# | sarva#varan%aks%ayam% jn~a#nam% vighna#ntakr%diti smr%tam ||60|| kles*avajra#vr%te s*uddhe sarvam% karma vis*udhyate | sarvakarmavis*uddhatva#t vis*uddham% karmajam% phalam ||61|| grahan%am% ra#gan%am% caiva a#ka#ranis*calam% tatha# | hetutvan~ca phalatvan~ca s%ad%bhis*cittasamudbhava: ||62|| @126 t%akkira#ja#daya: s%at%ka#: krodhendra# iti vis*ruta#: | bhu#tabhautikavikhya#ta# vidya#ra#jeti vis*ruta#: ||63|| ru#pavajra#daya: s%at%ka# vajra#dhipataya: smr%ta#: | samayavajra#daya: s%at%ka#: pr%thivya#dis%u pan~caka#: ||64|| cittava#kka#yavajraistu {1. ##ASB## cittam% ca ka#yava#gvajrai: |} sambhavanti maha#tmana: | pra#jn~opa#yodbhavam% skandhadha#tva#yatanavigraham ||65|| nis*citya yogato mantri# nis%pannakramayogata: | sarvas*uddhyadhimoks%en%a sarvasantra#savarjita: ||66|| sim%havadvicarenmantri# nirvis*an*kena cetasa# | na#ka#ryyam% vidyate hyatra na#bhaks%yam% vidyate tatha# ||67|| na#va#cyam% vidyate kin~cinna#ci {2. ##BOI## 0ni0 |}ntyam% vidyate sada# || asama#hitayogena nityameva sama#hita: ||68|| sarvacittes%u ya# carya# samantacaryeti {3. ##BOI & RASB## mantracaryeti |} kathyate || prati#tyotpadyate yadyadindriyairvis%a {4. ##CU## 0na0 |} yairmana: ||69|| tanmano mananam% {5. ##BOI & CU## manomatam% |} khya#tam% ka#raka {6. ##BOI & CU## taka#ram% |} tra#n%ana#rthata: || loka#ca#ravinirmuktam% yaduktam% samayasambaram ||70|| pa#lanam% sarva {7. ##BOI## samaya0 |} vajraistu mantracaryeti kathyate || svakasvakasvabha#vantu vica#rya manasa# hr%di ||71|| jatam% tu sr%s%t%isam%ha#ram% mantramucca#rya bhedata: || vis*vavajra#tmaka#n buddha#n jn~a#nabi#jena sam%haret ||72|| bodhinaira#tmyabi#jena nira#tma#m% bha#va {8. ##ASB## dha#ra0 |} yedvrati# || sam%sphared vis*vavadvis*vam% tryadhvabi#jena tam% japet ||73|| japam% jalpanama#khya#tam% sarvava#n*mantramucyate || mantram% mantramiti proktam% tattvam% codana {9. ##ASB## tat va#dan0 |} bha#s%an%am ||74|| @127 yathaiva hr%dyadhis%t%ha#nam% sama#dhim% ca tathaiva ca | tes%a#m% mu#rdhnyabhis%ekam% ca {1. ##BOI## 0ken%a |} tatha# pu#ja#m% ca sarvata: ||75|| vidyaya# vidyate yogam% yasya {2. ##BOI & CU## cakra0 |} vajradharasya ca | tasya bhoga#s*caturjn~eya#: sva#dhis%t%ha#na#dibhistatha# ||76|| vi#ra#n%a#mekavaktra#n%a#mekaikam% {3. ##ASB## vajra#n%a#m% |} mu#rdhni secanam | hr%nmudra# mantrama#rgen%a {4. ##BOI & CU## 0tre0 |} mudryate svakulakramai: ||77|| phalena hetuma#mudrya phalama#mudrya hetuna# | vibha#vyamanyatha# siddhi: kalpakot%irna ja#yate ||78|| caturbhogasama#yuktam% vidya#purus%avajrin%am {5. ##BOI & CU## 0n%a: |} | ka#yava#kcittabhedena trikon%es%u vibha#vayet ||79|| das*a#ram% cakrama#pi#tam% tatra madhye vibha#vayet | sarva#res%u das*akrodha#n das*ajn~a#na#tmakodaya#n ||80|| bha#vayennirodhacakren%a {6. ##BOI## 0vajren%a, ##CU## 0vajrin%o |} nis%pannena#graca#run%a# {7. ##ASB## ru#pin%a# |} | vajrajva#la#m% spharenmeghairbhramantam% nis*calopamam ||81|| iti dharmodayajn~a#nam% prakr%tya# nirmalam% s*ivam | bha#vitena ks%an%enaiva buddhacaks%u: praja#yate ||82|| kramadvayamupa#s*ritya vajrin%a#m% tatra des*ana# | krama {8. ##BOI## 0s*ot0 |} mautpattikam% caiva kramamautpannakam% {9. ##BOI## 0s*otpattika |} tatha# ||83|| sa#dhanam% pratipattis*ca samayasambaram% tatha# | sarva tadvistaram% pu#rvam% {10. ##ASB## vi0 |} bhidyate kramabhedata: ||84|| ru#pas*abda#daya: ka#ma#: sukhadu:khobhaya#tmaka#: | janayanti hr%daye nityam% ra#gadves%atamodayam ||85|| ra#ge ra#gamayam% {11. ##BOI & CU## 0samam% |} vajram% vajravadratnasambhavam | ratnavajja#yate samayam% ka#ma#ste samayopama#: ||86|| @128 {1. ##BOI## a#karam% nikaram% caiva, ##CU## a#ka#ram% ca nikaram% ca |} sa#ka#ram% ca nira#ka#ram% sarvagam% tryaks%ara#tmakam | karan%am% haran%am% caiva spha#ran%am% kurya#t svaja#pata: ||87|| evam% dves%am% ca moham% ca nis%pa#dya bhuvanatrayam | a#mudrya {2. ##BOI & CU## amudra# |} guhyasam%s*uddhamartha kurvanti vajrin%a: ||88|| nis%pa#dya dves%acakram% tu dves%ayogena yogina#m | vida#hya {3. ##ASB## vidha#tya |} kru#ravajren%a {4. ##BOI## 0yogen%a |} sam%haredjn~a#navajrin%a: ||89|| ta#m%stu sam%spha#rya sam%bodhya {5. ##ASB## bodhena |} tadvatsam%haran%am% puna: | abhyasedyogamevantu dves%avajra: svayam% bhavet ||90|| ma#ran%am% ji#vanam% caiva traidha#tukamas*es%ata: | karoti ks%an%ama#tren%a vyaktas*aktirna sam%s*aya: ||91|| nis%pa#dya mohacakram% tu mohayogena yogina# | bhu#s%an%a#dya#ni yatkin~cittatsarvam% codayetsada# ||92|| mohacittodadhim% {6. ##ASB## stha#pya |} bha#vyam% sarvaratnai: prapu#ritam | da#navars%a pravars%eta sarves%a#m% mohacakrin%a#m ||93|| prada#nam% haran%am% caiva sarvadravyamas*es%ata: | karoti ks%an%ama#tren%a cittavajrasthiren%a vai ||94|| nis%pa#dya ra#gacakram% tu ra#gayogena yogina# | apahr%tya sarvadevebhya: ka#mayet {7. ##ASB## ka#ra0 |} ka#mayogata: ||95|| ratipri#tisukhairhars%ai: ka#makri#d%a#vikurvitai: | prada#tavyam% tata: {8. ##BOI## pas*ca#t |} pan~cadevebhya: sarvacakrin%a# ||96|| traidha#tukasamutpanna# bha#rya# deva#sura# api | ka#mayanti ks%an%enaiva ma#nus%ya: kim% puna: striya: ||97|| man%d%alamabhis%ekam% ca karma#graprasara#n%i ca | anus%t%ha#namadhis%t%ha#nam% siddha#na#m% gatiranyatha# ||98|| bhagam% man%d%alama#khya#tam% bodhicittam% ca man%d%alam | deham% man%d%alamityuktam% tris%u man%d%alakalpana# ||99|| @129 mudritam% mudraya# sarvam% skandha#yatanadha#tuna# | tena mudra#m% sada# nyasta# {1. ##BOI## 0bhyasta# |} man%d%aleti vinirdis*et ||100|| an*kus*am% dan%d%as*u#lam% {2. ##CU## ru#pam% |} ca khad%gam% kon%es%u vinyaset | t%akkidan%d%abalam% ba#lam% cakram% sumbhamadhodrdhvata: {3. ##BOI & CU## s*astra0 |} ||101|| vidya#ra#ja#divajra#n%a#m% mudra# s%at%cakravartina#m | pr%thivya#dis%u sattva#na#m% mudra#man%d%alakam% svakam ||102|| a#dars*a vi#n%a#m% s*an*kham% ca pa#tram% bimbapat%a#m%statha# | dharmodaya#khya# mudrais%a# vajra#dhipativajrin%a#m ||103|| buddha#s*ca bodhisattva#s*ca krodhara#ja#bhimudrita#: | tato'nya# ekavi#ra#stu kulavarn%ena kalpita#: ||104|| pus%pamityabhidhi#yante navayos%itkhadha#tava: | ka#yava#kcittabhedena nya#sam% kurya#t kulakramai: ||105|| caityam% ca sarvabuddha#na#ma#layastha#namucyate | jn~a#nasattvena yatsr%s%t%am% {4. ##ASB## pr%s%t%ham% |} jn~a#nacakramiti smr%tam ||106|| bi#ja#ks%arapadam% proktam% trivajra#ks%aramaks%aram | codanam% bodhanam% proktam% ka#yava#kcittabha#vata: {5. ##BOI & CU## 0tattvata: |} ||107|| preran%am% ras*misan~ca#ram% das*adiglokadha#tus%u | a#mantran%am% sarvavajra#n%a#m% sarvavajranimantran%am ||108|| ras*mina# sarvavajra#n%a#m% sarvavajra#n%i tatpade | sam%hr%tyam% pin%d%aru#pen%a bandho {6. ##BOI## vajra0 |} bandhanamucyate ||109|| ka#yava#kcittavajren%a ka#yava#kcittaman%d%ale | a#mudrya ka#yava#kcittam% kalpayellekhyaman%d%alam {7. ##ASB## 0kha0 |} ||110|| abhis%ekam% tridha# bhedamasmintantre prakalpitam | kalas*a#bhis%ekam% prathamam% dviti#yam% guhya#bhis%ekata: ||111|| prajn~a#jn~a#nam% tr%ti#yam% tu caturtham% tatpunastatha# | mantrayogya#m% vis*a#la#ks%i#m% {8. ##RASB## su0 |} sapus%pa#m% s*ukrasambhava#m ||112|| @130 guhyaguhya#bhis%ekam% tu dadya#cchis%yasya {1. ##RASB## 0s%ye |} mantrin%a: | khadha#tumadhyagatam% kr%tva# vin%mu#tramajjasam%yutam ||113|| vajrapadmaprayogen%a sarvavajra#n {2. ##RASB## 0vajrasamo |} sama#jayet | sarva#m%sta#n hr%daye pa#tya ka#yava#kcittavajrata: ||114|| utsr%jya vajrama#rgen%a s*is%yavaktre {3. ##CU## vajre |} nipa#tayet | idantatsarvavajra#n%a#mabhis%ekapadam% param {4. ##BOI## 0varam% padam |} ||115|| siddhyanti sarvamantra#n%i karma#graprasara#n%i ca | atis*raddha#m% {5. ##BOI## 0s*raddha#m%, ##RASB## s*ra#ddho |} maha#pra#jn~i#m% suru#pa#m% sa#dhakapriya#m ||116|| ekayogakriya#bhyasta#m% samayi#m% {6. ##ASB## omits.} samapas*ya vai | daks%in%a# ca {7. ##ASB, BOI & CU## 0ya |} prada#tavya# gurave sa#dhakena vai ||117|| adhyes%ya gurun%a# tasya da#tavya# sa#dhakasya tu | mu#d%he moha#tmakam% yogam% moharatya# {8. ##ASB & RASB## 0kta#m% |} samanvitam ||118|| {9. ##BOI## 0s*o0 |} ni:seka#nmohadha#ra#bhirmohavajra: svayam% bhavet | dvis%t%e dves%a#tmakam% yogam% dves%aratya# samanvitam ||119|| {10. ##BOI## 0s*es%a#0 |} ni:seka#ddves%adha#ra#bhirdves%avajra: svayam% bhavet | rakte ra#ga#tmakam% yogam% ra#garatya# samanvitam ||120|| ni:seka#dra#gadha#ra#bhi# ra#gavajra: svayam% bhavet | prajn~a#jn~a#na#tmakam% yogam% vajraratya# samanvitam ||121|| ni:seka#d jn~a#nadha#ra#bhi: prajn~a#jn~a#na: svayam% bhavet | ta#meva devata#m% vidya#m% gr%hya s*is%yasya {11. ##ASB, BOI & CU## guhya#bhis%eka0 |} vajrin%a: ||122|| pa#n%au pa#n%i: prada#tavya: sa#ks%i#kr%tya tatha#gata#n | hastam% dattva# s*ire s*is%ya {12. ##BOI## s*is%yas*irasi |} mucyate guruvajrin%a# ||123|| na#nyopa#yena buddhatvam% tasma#d vidya#mima#m% vara#m | advaya#: sarvadharma#stu dvayabha#vena laks%ita#: ||124|| @131 tasma#d viyoga: sam%sa#re na ka#ryo bhavata# sada# | idam% tatsarvabuddha#na#m% vidya#vratamanuttamam ||125|| atikramati yo mu#d%ha: siddhistasya na {1. ##BOI## tatho0 |} cottama# | prakr%tya# dehadharmes%u bhra#jate malapan~cakam ||126|| pan~cajn~a#nairadhis%t%ha#na#tpan~ca#mr%tamiti smr%tam | {2. ##BOI## jva0 |} jva#lanam% ta#panam% caivodyotanam% ru#padars*anam ||127|| mantramu#rtiprayogen%a bhaks%etpan~ca#mr%ta#mr%tam | antariks%agatam% cinte {3. ##CU & RASB## 0rajra0, ##BOI## dhyeyam% |} dvajrahu#n*ka#rasambhavam ||128|| {4. ##ASB & BOI omit this line.##} adhasta#ttu tatra bha#ge {5. ##CU## 0ttatra bha#vena |} {6. ##CU## padma#0 |} padmama#ka#rasambhavam | om%^ka#ra#n*kitamamr%tam% {7. ##BOI, CU & RASB## 0namr%ta#n |} tatra madhye nives*ayet ||129|| vajrapadmasama#yoga#jjva#lya {8. ##RASB## jn~a#nam%, ##BOI & CU## jva#la0 |} santa#pya {9. ##ASB## santa#pa0, ##RASB## santus%ya |} yogina# | udyate {10. ##ASB & CU## udyota0 |} sphat%ika#ka#ram% jn~a#nasu#ryamiva#param ||130|| a#kr%s%ya parama#stren%a das*adiglokadha#tus%u | amr%tam% tatra sampa#tya {11. ##ASB## 0pra#pya, ##CU## 0yojya, ##BOI## 0pa#dya |} bhaks%ed bhaks%an%ayogata: ||131|| pan~cavi#rya tatha# bhaks%yam% sa#dhyasiddhividha#nata: | nis%pa#dyatryaks%arairbi#jairanyatha# naiva siddhida#: ||132|| antarddha#na#daya: siddha#: sa#ma#nya# iti ki#rtita#: | siddhiruttamamitya#hurbuddha# buddhatvasa#dhanam {12. ##ASB## 0bha#vanam% |} ||133|| caturvadhimupa#yantu bodhivajren%a varn%itam | yogatantres%u sarves%u s*asyate {13. ##BOI## ca#khya#tam% sampa#ta0, ##CU## va# khya#tam% sam%khya# te |} yogina# sada# ||134|| seva#vidha#nam% prathamam% dviti#yamupasa#dhanam | sa#dhanam% tu tr%ti#yam% vai maha#sa#dhanam% caturthakam ||135|| @132 sa#ma#nyottamabhedena seva# tu dvividha# {1. ##ASB, BOI & CU## caturvidha#0 |} bhavet | vajracatus%ken%a sa#ma#nyamuttamam% jn~a#na#mr%tena ca ||136|| prathamam% s*u#nyata#bodhim% dviti#yam% bi#jasam%hr%tam | tr%ti#yam% bimbanis%pattis*caturtham% nya#samaks%aram ||137|| {2. ##This and the next line are omitted in BOI & CU-GOS.##} ebhirvajracatus%ken%a seva#sa#ma#nyasa#dhanam | uttame jn~a#na#mr%te caiva ka#ryam% yogas%ad%an*gata: ||138|| seva#s%ad%an*gayogena {3. ##BOI## s%ad%bhirebhi: seva#yogai: |} kr%tva# sa#dhanamuttamam | sa#dhayadenyatha# naiva ja#yate siddhiruttama# ||139|| pratya#ha#rastatha# dhya#nam% pra#n%a#ya#mo'tha dha#ran%a# {4. ##BOI & CU## 0n%am |} | anusmr%ti: sama#dhis*ca s%ad%an*go yoga ucyate ||140|| das*a#na#mindriya#n%a#ntu svavr%ttistha#na#ntu {5. ##RASB## s*r%n%vantu tis%t%hantu |} sarvata: | pratya#ha#ramiti proktama#ha#ra pratipattaye {6. ##ASB## ka#ma#ha#ram% prati-prati |} ||141|| pan~caka#ma#: sama#sena pan~cabuddhaprayogata: | kalpanam% {7. ##CU## 0na# |} dhya#namucyeta taddhya#nam% pan~cadha# bhavet ||142|| vitarka ca vica#ram% ca pri#tis*caiva sukham% tatha# | cittasyaika#grata# caiva pan~caite dhya#nasam%graha#: ||143|| guhyatantres%u sarves%u vividha#: pariki#rtita#: | guhyam% tarkodayam% tarka vica#ram% tat prayogata: {8. ##RASB## prabha#gata# |} ||144|| tr%ti#yam% pri#tisan*ka#s*am% caturtha sukhasam%graham | svacittam% pan~camam% jn~eyam% jn~a#nam% {9. ##CU## jn~eyam% jn~a#no0 |} jn~eyodayaks%amam ||145|| sarvabuddhamayam% s*a#ntam% sarvaka#mapratis%t%hitam | pan~cajn~a#namayam% s*va#sam% {10. ##RASB## tra#sam% |} pan~cabhu#tasvabha#vakam ||146|| nis*ca#rya pin%d%aru#pen%a na#sika#gre tu kalpayet | pan~cavarn%a maha#ratnam% pra#n%a#ya#mamiti smr%tam ||147|| @133 svamantram% hr%daye dhya#tva# pra#n%abindugatam% nyaset | nirudhya cendriyam% ratnam% dha#rayan dha#ran%a# smr%tam ||148|| nirodhavajragate citte nimittamupaja#yate | pan~cadha# tu nimittam% tad bodhivajren%a bha#s%itam ||149|| prathamam% mari#cika#ka#ram% dhu#mra#ka#ram% dviti#yakam | tr%ti#yam% khadyota#ka#ram% {1. ##ASB BOI & CU## 0taka#0 |} caturtha di#pavajjvalam ||150|| pan~camam% tu sada#lokam% nirabhram% {2. ##RASB## niyatam%, ##BOI## niratam% |} gaganasannibham | sthirantu vajrama#rgen%a spha#rayi#ta khadha#tus%u ||151|| vibha#vya yadanusmr%tya# tada#ka#rantu sam%smaret | anusmr%tiriti jn~eya# pratibha#so'tra ja#yate ||152|| prajn~opa#yasama#pattya# sarvabha#va#n sama#sata: | sam%hr%tya pin%d%ayogena bimbamadhye vibha#vanam ||153|| jhat%iti jn~a#nanis%patti: sama#dhiriti sam%jn~ita: | pratya#ha#ram% sama#sa#dya {3. ##RASB## 0pa0 |} sarvamantrairadhis%t%hyate ||154|| dhya#najn~a#nam% sama#padya pan~ca#bhijn~atvama#pnuya#t | pra#n%a#ya#mena niyatam% bodhisattvairadhis%t%hyate {4. ##ASB, BOI & CU## 0rniri#ks%yate |} ||155|| dha#ran%a#nubala#nnityam% {5. ##BOI, CU & RASB## 0ntu |} vajrasattva: sama#vis*et | anusmr%tisama#yoga#tprabha#man%d%ala ja#yate ||156|| sama#dhivasita#ma#tre nira#varan%ava#nbhavet | taccittam% hr%daye laks%ya {6. ##ASB, BOI & CU## candrava0 |} caturvajraprayogata: ||157|| a#kr%s%ya parama#stren%a cittam% mantramayi#kr%tam | mantramu#rtiprayogen%a bodhiga#tha#muda#haret ||158|| khaman%d%alasama#ru#d%ham% {7. ##BOI & CU## vidhi0 |} bodhisam%yogabha#vanai: | taccittam% jn~a#nabimbena bha#vanamupasa#dhanam ||159|| dars*anam% ca dvidha# ya#vat ta#vat s%an%ma#sabha#vanam | sarvaka#mopabhogaistu kartavyam% sarvata: sada# ||160|| @134 dars*anam% yadi s%an%ma#sairyaduktam% naiva ja#yate | a#rabheta tribhirva#rairyathoktavidhisambarai: {1. ##BOI## 0sambhavai: |} ||161|| dars*anam% tu kr%te'pyevam% sa#dhakasya na ja#yate | yada# na siddhyate bodhirhat%hayogena sa#dhayet ||162|| jn~a#nasiddhistada# tasya {2. ##BOI & CU## tasya#vas*yame0 |} yogenaivopaja#yate | kulabhedaprayogen%a vajraki#lena ki#layet ||163|| vas*i#karan%araks%a#m% ca tata: kurya#tprayogata: | maha#ra#ganayenaiva sam%hr%tya jn~a#nacakrin%am {3. ##RASB## 0vajri0 |} ||164|| yos%itam% spha#rya navadha# sa#dhya#ya# vigrahe nyaset | parivartya caturmudra#m% man%d%alam% tatra kalpayet ||165|| a#tmamadhyagatam% kr%tva# sam%haretsarvacakrin%am {4. ##RASB## 0vajri0 |} | sarvavajramayam% kr%tva# tada# bodhim% vibha#vayet ||166|| caturbhis*codana#gi#tairdevi#bhis*codite {5. ##RASB## 0ti codate |} hr%di | tryadhvavajramayam% cinted {6. ##RASB## citta |} jn~a#navaddehabha#vanam ||167|| madena bhidyate varn%a rasena hr%dayam% tatha# | svaheturabhis%eken%a phalama#dha#rabhedata: ||168|| mantren%a bhidyate carma {7. ##RASB## dha0 |} vidya#pi dharmamudraya# | s%at%cakravartino ra#jn~a us%n%i#s%a#ttu vini:sr%ta# ||169|| vidya# ra#jn~i#ti vikhya#ta# caturbhoga# mahardhika# | sarvaka#meti vijn~eya# vajra#dhipatayastatha# ||170|| dhya#navajren%a sarves%a#mabhis%eka: pras*asyate | anena vidhiyogena jn~a#nena saha vigraham ||171|| ka#yava#kcittavajren%a#dvayi#karan%asa#dhanam {8. ##BOI## 0n%a vas*i#0 |} | pu#rvoktena#nusa#ren%a vidya#purus%avajrin%a: ||172|| a#tmavanman%d%alasr%s%t%irmaha#sa#dhanamucyate | seva#ka#le mahos%n%i#s%am% bimbama#lambya yogata: ||173|| @135 upasa#dhanaka#le tu bimbamamr%takun%d%alam | sa#dhane devata#yogam% kurya#nmantri# vidha#navit {1. ##ASB## 0ta: |} ||174|| maha#sa#dhanaka#le ca bimbam% buddha#dhipam% vibhum | idam% tat sarvavajra#n%a#m% {2. ##BOI & CU## buddha#na#m% |} rahasyam% paramayogina#m ||175|| iti buddhva# vibha#gena sa#dhayetsiddhimuttama#m | anyatha# naiva sam%siddhirja#yate uttamam% s*ivam ||176|| kalpakot%isahasre'pi buddha#na#mapi ta#yina#m | sa#dhyasa#dhanasam%yogam% yattat seveti bhan%yate ||177|| vajrapadmasama#yogamupasa#dhanamucyate | sa#dhanam% ca#lanam% proktam% hu#m%^ phat%ka#rasamanvitam ||178|| khabha#vam% khamukham% s*a#ntam% maha#sa#dhanamucyate | sarvabuddha#dhipa: s*ri#ma#n maha#vajradharai: {3. ##RASB## 0dharo, ##BOI & CU## 0dhari#0 |} padam ||179|| upeya: sarvabuddha#na#m% dharma#n%a#m% saiva dharmata# | yadyatkarma#nuru#pen%a {4. ##RASB## sam%sa#ren%a |} yogama#lambya {5. ##RASB## 0labhya |} yogina: ||180|| nis%pa#dya man%d%alam% tatra s*ra#vayetsamayada#run%am | samayam% raks%ayetpu#rvam% ka#yava#kcittavajrin%a: ||181|| athavos%n%i#s%asamayi# {6. ##BOI## 0yai: |} yathoktavidhisambhavai: {7. ##BOI## 0bha#vanai: |} | tattat {8. ##ASB## tattva0 |} karma#nuru#pen%a {9. ##ASB & RASB## sa0 |} svacakra#jn~a#m% tu di#yate ||182|| sa#dhyama {10. ##RASB## sa#dhaka0 |} sya#pi yaddeham% man%d%alena vibha#vayet | aparam% {11. ##BOI## 0ra#dham% |} s*ravayettasya tes%a#m% dehasthacakrin%a#m {12. ##RASB## 0vajrin%a# |} ||183|| tasya pa#tam% tata: kr%tva# nis%kra#nta#n pravibha#vayet | a#kr%s%ya sarvabha#vena svacakre {13. ##RASB## 0n%a |} ta#n praves*ayet ||184|| kr%tva# pratikr%tim% tasya yathoktadravyasambhavai: | lin*gama#kramya pa#dena krodha#vis%t%ena cetasa# ||185|| @136 gr%hi#ta#jn~a#n {1. ##RASB## 0tva# tu |} tata: krodha#n na#na#bhi#tagan%airvr%ta#n | pres%ayet {2. ##CU## gha#t%a0, ##BOI## dyota0 |} gha#tana#rtha#ya sa#dhyasa#dhakavajrin%a: ||186|| bandhitam% ta#d%itam% tena krodhara#jena ves%t%itam | santaptam% tra#sa sambhu#tam% sa#dhyama#kars%ayettata: ||187|| pa#tayepratikr%tau tasya trivajrasya tu mantrin%a: | ki#layetki#lamantren%a mu#rdhni kan%t%he tatha# hr%di ||188|| i#tis*copadrava#n roga#n {3. ##ASB & RASB## 0na#ga#0 |} na#na#vis%asamudbhava#n | nipa#tya tatra bimbes%u tes%a#mapi suki#layet ||189|| tata: sarvaprayogen%a {4. ##BOI & CU## tata: sarvatra yoges%u |} yathoktavidhisambhavai: | yantra mantraprayoga#di#n yojayetkarmabhedata: ||190|| japam% va# {5. ##CU## sva0 |} lin*gama#kramya homam% va# krodhaman%d%ale | dhya#nam% va# kru#rasattvaistu kha#dyama#nam% prakalpayet ||191|| s*a#ntike s*a#ntacittam% tu paus%t%ike {6. ##BOI & CU## pus%t%a0 |} pus%t%ima#nasam | vas*ye raktam% mana: kr%tva# krodhe kruddham% {7. ##ASB, BOI & CU## krodha#n kru#ra#n |} prasa#dhayet ||iti ||192|| atha bhagavanta: sarvatatha#gata#stes%a#m% bodhisattva#na#m% maha#sattva#na#m% sam%s*ayacchedam% {8. ##RASB## 0tta#ram% |} kr%tva# sarvasam%s*ayacchetta#ram% ka#yava#kcittavajram% {9. ##ASB## 0vajram% |} svaka#yava#kcittavajres%u viharantam% svaka#ya- va#kcittena#lambya tu#s%n%i#mavasthita# abhu#van | atha te sarve bodhisattva# maha#sattva#sta#nsarvatatha#gata#n anena stotrara#jena stuvanti sma | namaste sarvaka#yebhya: sarvava#gbhyo namo nama: | {10. ##CU omits this line.## |} namaste sarvacittebhya: sattvahr%dbhyo namo nama: ||193|| ka#yava#kcittavajra#n%a#m% ka#yava#kcittabha#vata: {11. ##BOI & CU## 0la#bhata: |} | sattva#samasama# buddha#: ka: sa#dhya: kas*ca sa#dhaka: ||194|| sarvabuddhavigha#tena sa#dhakasya {12. ##ASB & CU## 0kendra, ##RASB## 0kendro |} maha#tmana: | katham% na lipyate pa#pairyadi lipta: phalam% katham ||195|| @137 atha te sarvatatha#gata#stes%a#m% maha#bodhisattva#na#m% sa#dhuka#ramadadu: | sa#dhu sa#dhu maha#sattva#: sa#dhu sa#dhu maha#mune {1. ##ASB## 0tmana: |} | sa#dhu sa#dhu maha#ghos%a#: sa#dhu sa#dhu maha#maha#: {2. ##BOI## 0s*aya#: |} ||196|| sarvabuddha#dhipa: s*ri#ma#na#ca#ryo bodhivajrin%a: | ma#ya#vatsarvabha#va#nvai sr%s%t%isam%ha#raka#raka: ||197|| tena tasya na pa#pam% sya#tpun%yam% naiva tathaiva ca | yasya na pun%yam% pa#po'sti tasya bodhi: pragi#yate ||198|| van~canam% tasya na#thasya na#s*anam% sarvadehina#m | durgatirnaiva ja#yeta bodhis*ca#pi na durlabha# ||199|| pu#rven%a kr%takarmen%a ghoren%a yadi {3. ##RASB## ma#0 |} na#rakam | jantu#na#m% ja#yate tes%a#m% na#raka#n%a#m% mahatphalam ||200|| jn~a#nena mudrita# bhonti sa#dhyo'yam% bodhivajrin%a#m | parama#nugraho jn~eya: sattva#na#m% tena yogina#m ||201|| nigraha#nugraham% karma tena kr%tyam% maha#tmana#m | maha#sa#dhanaparyantam% kr%tva# karma sama#rabhet ||202|| atha te sarve bodhisattva# maha#sattva#: sarvavajra#n%a#m% maha#karun%a#nayadharma {4. ##BOI## 0rmatattvam% |} s*rutva# tus%t%a#: pratus%t%a#: santus%t%a#: sa#dhuka#ramadadu: | sa#dhu sa#dhu maha#na#tha#: sa#dhu sa#dhu maha#mune | sa#dhu sa#dhu maha#dharma#: sa#dhu sa#dhu maha#kr%pa#: ||203|| aho samantabhadrasya kr%pa#paramanirmala# | kru#rakarme'pi dus%t%a#na#m% buddhatvaphalada#yika# ||204|| atha te sarvatatha#gata#stes%a#m% bodhisattva#na#m% maha#sattva#na#mevama#hu: | tena hi kulaputra# asminsarvatatha#gata#bhis%ekaguhyasama#je'bhis%iktena mantrin%a# na trasitavyam% na sam%trasitavyam% na sam%tra#sama#ptavyam | tatkasya heto: ? bodhivajra#bhisambhu#ta# dves%avajra#dayo maha#: {5. ##ASB, BOI & RASB## 0n, ##CU## nta: |} | pratiks%epo na kartavya: prabandhe mantrasam%grahe ||205|| @138 atha te bodhisattva# maha#sattva#sta#n sarvatatha#gata#nekakan%t%hena#bhirga#tha#bhi: stuvanti sma | yam% tryadhvavajramudayam% bhavamoks%abhu#tam% s*a#ntam% nira#varan%a s*uddhakhadha#tubha#vam {1. ##ASB## 0vya |} | buddha#dibuddhaparames*vavarabodhivajram% tam% {2. ##MSS. add## va#k ##which is redundant and disturbs the metre-GOS.## |} ka#yacittavacanai: {3. ##BOI## 0vajra0 |} satatam% nama#ma: ||206|| yadru#pavedanasam%jn~asusam%skr%tam% ca vijn~a#nama#yatanas%at%kas%ad%indriyam% ca | aptejava#yupr%thivi#gaganam% ca sarva#t ta#n bodhicittasadr%s*a#n vipula#n {4. ##ASB & RASB## satatam% |} nama#ma: ||207|| yanmoha dves%a tatha ra#ga savajradharma#n vidya#prayogajanita#n satatam% pradharma#n | na#na#vicitrarati vihvalabha#vabhu#ta#n ta#n bodhicittasadr%s*a#n vipula#n nama#ma: ||208|| sam%gra#han%am% rati tatha kr%tinis*calam% ca hetuphalaprakr%ticittagata#nudharma#n | bhrama {5. ##ASB## tatram0, ##BOI & CU## tama0 |} dos%a ra#ga tatha a#varan%an~ca vajra#n ta#n bodhivajra {6. ##ASB, BOI & CU## citta0 |} sadr%s*a#n vipula#n nama#ma: ||209|| dhya#yanti ye imu {7. ##RASB## imam% |} vis*uddhamana#dibha#vam% prajn~a#-upa#yajanitam% vigatopamam% ca | guhya#bhis%ekavratasambarayoganityam% ta#n bodhivajra iva laks%ya sada# nama#ma: ||210|| ye bha#vayanti imu uttamasiddhyupa#yam% seva# {8. ##RASB repeats##.} vidha#namupasa#dhanasa#dhanena {9. ##RASB## 0nasya |} | ye maha#sa#dhanamatinis*cita {10. ##ASB, BOI & CU## nis*cala0 |} sa#dhakendra#- sta#n bodhivajra iva laks%ya sada# nama#ma: ||211|| @139 {1. ##Lacunae begins in ASB and continues up to## bodhisattva# maha#yas*a#:-##GOS.##} ye sa#dhayanti kr%tasandhyacatus%kavajrai- rantarhita#di vividha#niha hi#nasiddhi#n {2. ##RASB## 0mam%tra#: |} | avinas%t%ama#rga imu buddhaguruprasa#dai- sta#n bodhivajra iva laks%ya sada# nama#ma: ||212|| s*r%n%vanti ye imu sama#jasuguhyatantram% sva#dhya#m% karonti {3. ##BOI & CU## karoti |} ca pat%hanti ca cintayanti | pu#ja#m% karonti ca likhanti ca lekhayanti ta#n bodhivajra iva laks%ya sada# nama#ma: ||213|| sva#dhya#m% ca ye {4. ##BOI & CU## dhya#tva#pa#ya (?) |} imu abhiyuktasusa#dhakendra#: {5. ##BOI & CU## 0kaistai: |} s*a#ntya#dikarmaprasaren%a sukalpitena | yantren%a mantraviditena tatha mudritena ta#n bodhivajra iva laks%ya sada# nama#ma: ||214|| ye {6. ##CU & BOI## das*a0 |} des*ayanti ca spr%s*anti ca sam%smaranti s*r%n%vanti sa#dhakavibho: khalu na#mama#tram | s*raddha#m% karonti {7. ##BOI## kurvanti, ##CU## karoti |} ca vasanti ca ekades*e ta#n bodhivajra iva laks%ya sada# nama#ma: ||215|| ebhi: stotrapadai: s*a#ntaistanuya#t sarvana#yaka#n | anumodayanti te na#tha# bodhisattva# maha#maha#: {8. ##BOI## 0das*a#: |} ||216|| subha#s%itamidam% tantram% sarvatantra#dhipam% param | sarvata#tha#gatam% guhyasama#jam% guhyasambhavam ||iti {9. ##RASB ends here.##} ||217|| idamuktva# te sarvatatha#gata#ste ca bodhisattva# maha#sattva#: svaka#yava#kcitta- vajres%u viharantam% ka#yava#kcittavajrasya ka#yava#kcittam% svaka#yava#kcittena#lambya tu#s%n%i#mabhu#van ||iti|| iti s*ri#sarvatatha#gataka#yava#kcittarahasya#tirahasye guhyasama#je maha#guhyatantrara#je sarvaguhyanirdes*avajrajn~a#na#dhis%t%ha#nam% na#ma pat%alo's%t%a#das*a: || || sama#pto'yam% s*ri#guhyasama#jasya tantrara#jasya pu#rva#rddhaka#ya: || @140 [##BLANK##] @141 sama#dhisu#ci# aks%obhyasamayaka#ya#bhisambodhivajra 37 apara#jitavajravyu#ha 60 amitavajraprabha#vas*ri# 37 amitasambhavavajra 67 amr%tasamayasambhavavajra 61 amoghavajra 17 amoghasamayaras*mijn~a#na#grasambhava 38 amoghasamayam%sambhavaketuvajra 67 a#ka#s*asamata#dvayavajra 16 us%n%i#s%avidya#calacakra 62 ka#yava#kcittavajra#ntarjva#lasambhavavyu#hama#li# 36 ka#yava#kcitta#lambanasambodhivajra 38 ka#yavijr%mbhitavajra 74 khabha#nuras*mimeghavajra#hla#danavati# 59 khavajradha#tusamayapada#kra#nta 62 khavajrasamayavyu#ha#laya 36 gaganasamayasambhavavajra 71 cakrasamaya 41 cakrasamaya#jn~a#vajra 52 cittavijr%mbhitavajra 75 jagadvijayas*a#ntivajra 55 jn~a#napradi#pavajra 17 jn~a#napradi#pavajra 3 jn~a#nama#la#mbuvajra 69 tribalavajra 62 dharmadha#tusvabha#vavajra 12 dharmasattvasamayasam%bhavavajra 59 dharmasamayatattva#bhisambodhivajra 60 dharmasamayameghavyu#ha 55 dhya#navajrasambodhirati 61 padmasamata# 41 @142 pa#ramita#mantranayavajra 31 buddhasamayameghavyu#ha 55 buddhiras*mivajra 66 bodhisattvajn~a#nasamaya candravajra 36 bha#va#bha#vasamayavajra 64 maha#ra#gasamaya#valokana 64 maha#vairocanavajra 6 maha#samayatattvotpattivajra 70 maha#samayavajrakrodha 77 yama#ntakasphu#ran%a#vabha#savyu#ha 60 ratnasamayameghavyu#ha 56 ripumaha#paha#ra 54 locana#samaya#jn~a#nahasta#gravati# 59 vajraka#mopabhogas*ri# 100 vajradan%d%asamaya#gravati# 62 vajrapurus%ottama 34 vajramantraratnapradyotakara 53 vajrasamata# 41 vajrasamayameghavyu#ha 56 vajrasamayas*umbhavajra 63 vajrasamaya#jn~a#cakra 52 vajrodadhipada#kra#nta 53 va#kcittaguhyavajra 17 va#gvijr%mbhita 74 vimalaras*mimeghavyu#havajra 65 virajapadavajra 17 s*a#ntisamaya#gra 64 samantanirgha#tavajra 68 samantanirghos%avajra 99 samantameghavyu#ha 92 samantameghas*ri# 68 samantavijr%mbhitajn~a#navajra 71 samantasambhavavajra 65 samayata#ra#gravati# 60 @143 samayaras*mighana#gra 66 samayavajra#mr%tama#lini# 44 samayavijr%mbhitavajra 69 sarvakhan*gottama 41 sarvatattvaroga#panayanavajrasambhava- 54 sarvatatha#gataka#yaras*mivyu#ha 35 sarvatatha#gataka#yava#kcittaguhyavajra-17 sarvatatha#gataka#yava#kcittanibandhanavajra 73 sarvatatha#gataka#yava#kcittavajra 7 sarvatatha#gataka#yava#kcittavajra 36 sarvatatha#gataka#yava#kcittavisamva#danavajra 6 sarvatatha#gataka#yava#kcittavajrasamayodbhavavajra 2 sarvatatha#gataks%ayavajra 8 sarvatatha#gatajn~a#na#rci: pradi#pavajra 9 sarvatatha#gatadharmavas*an*kari 6 sarvatatha#gatanaira#tmyavajra 9 sarvatatha#gatamaha#ra#gavajra 2 sarvatatha#gatamaha#ra#gasambhavavajra 4 sarvatatha#gataratnadhara#nura#gan%avajra 5 sarvatatha#gataratnasambhavavajras*ri# 4 sarvatatha#gatara#gadhara#nura#gan%avajra 6 sarvatatha#gatavajradhara#nura#gan%asamaya 4 sarvatatha#gatava#gvajrasamayasambhava 35 sarvatatha#gatasamata#dvayavajra 17 sarvatatha#gatasamayatattvajn~a#navajra#dhis%t%ha#nahetu 35 sarvatatha#gatasamayasambhavavajra 3 sarvatatha#gatasphuran%ameghavyu#ha 11 sarvatatha#gata#nura#gan%avajra 5 sarvatatha#gata#bhibhavanavajra 2 sarvatatha#gata#bhibhavanavajra 9 sarvatatha#gata#bhisamayavajra 8 sarvatatha#gata#bhisambodhinayavajra 8 sarvatatha#gata#bhisambodhivajra 6 sarvatatha#gata#bhisambodhivajra 6 sarvatatha#gata#moghasamayasambhavavajra 4 @144 sarvatorthaprava#distambhanavajra 53 sarvabuddhamantrasiddhivijr%mbhitavajra 100 sarvaman%d%alacakrasambhava 92 sarvava#gvajrasamayameghavyu#ha 91 sarvasamayajn~a#navajra#ha#ra 44 sarvasamayasambhavayama#kasma#nyatrika#ya#jn~a#vajra 52 sarvasainyastambhana 54 sarva#s*a#vajrasambhoga 99 hayagri#votpattisambhavavyu#ha 61 @145 s*lokasu#ci# pr%0 sam%0 aks%obhyajn~a#navajra#di#n 38 aks%obhyavajramaha#jn~a#na 103 aks%obhyasamaka#yena 37 an*kus*am% dan%d%as*u#lam% ca 129 an*ga#ra#rdragatam% proktam% 83 atikra#mati yo bhu#: 130 atha buddha#: prahr%s%t%a#tma#: 80 athabuddha#strika#ya#gra#: 75 atha vajracatus%ken%a 46 atha vajradhara: s*a#sta# khavajra- 48 atha vajradhara: s*a#sta# triloka- 13 atha vajradhara: s*a#sta# sarvadharmes*vara: 81 atha vajradhara: s*a#sta# sarvabuddha- atha vajradhara: s*a#sta# sarvabuddhanumaskr%ta: 109 atha vajradhara: s*a#sta# sras%t%a# 80 atha vajradhara: s*ri#ma#n sarvatattva#rtha-19 atha vajradhara: s*ri#ma#n sarvata#tha# 18 atha vajradharo ra#ja# 85 atha vajradharo ra#ja# jn~a#namoks%a 28 atha vajradharo ra#ja# jn~a#na#- 87 atha vajradharo ra#ja# triloka#- 33 atha vajradharo ra#ja# trivajra#- 29 atha vajradharo ra#ja# ra#gamoha- 29 atha vajradharo ra#ja# vajramantra#- 29 atha vajradharo ra#ja# sarvakles*a#nta- 31 atha vajradharo ra#ja# sarvatatha#- 82 atha vajradharo ra#ja# sarvata#tha#- 33 atha vajradharo ra#ja# sarva#ka#s*a- 25 atha vajradharo ra#ja# sarva#ka#s*a- 28 atha vajradharo ra#ja# sarva#ka#s*a- 76 atha vajradharo ra#ja# sarva#ka#s*o 58 athava# bha#vayet buddha#n 96 @146 athava#'mr%tavajra#khyam% 93 athava# sarvakrodha#na#m% 72 athava# sphuran%a ka#rya 49 athava# svamantrara#jena 87 athavaus%n%i#s%asamayi# 136 atha#ta: sam%pravaks%ya#mi ka#ya- 91 atha#ta: sam%pravaks%ya#mi citta- 13 atha#ta: sam%pravaks%ya#mi va#k-91 atha#nugamaja#pena 49 atha#smingi#tama#tre tu 66 atha#sminbha#s%itama#tre sarvakanya# 70 atha#sminbha#s%itama#tre sarvadus%t%a#gra- 68 atha#sminbha#s%itama#tre sarvabuddha#: 69 atha#sminbha#s%itama#tre sarve deva#: 69 atha#sminbha#s%itama#tre sarve na#ga#: 68 atha#sminbha#s%itama#tre sarve buddha# 66 atha#sminbha#s%itama#tre sarve buddha# 65 atha#sminbha#s%itama#tre sarve vajra#: 73 atha#sminvini:sr%tama#tre 67 atha#sya#m% gi#tama#tra#ya#m% trivajra# 64 atha#smingi#tama#tra#ya#m% vajra 64 atha#sya#m% gi#tama#tra#ya#m% sarvabuddha# 65 atha#sya#m% gi#tama#tra#ya#m% sarvavidya# 72 atha#sya#m% gi#tama#tra#ya#m% sarvasampat 64 atha#sya#m% bha#s%itama#tra#ya#m% na#ga- 71 advayajn~a#nadharmers%ya# 124 adhasta#ttu tatra bha#ge 131 adhives%t%ya ca ta#m% prajn~a#m% 14 adhis%t%ha#napadam% dhya#tva# 27 adhis%t%ha#ya maha#mudra#m% 80 adhyes%aya#mastva#m% na#tha- 120 adhyes%ya gurun%a# tasya 130 anaya# mantravidyaya# 71 ana#dinidhanam% s*a#ntam% 124 anutpanna# ime bha#va#: 9 @147 anutpannes%u dharmes%u na bha#vo 9 anutpannes%u dharmes%u svabha#va# 48 aneka#gragatena#pi 82 anena krodhamantren%a 69 anena khalu yogena 43 anena guhyavajren%a 28 anena ta#tha#gatam% ka#yam% 24 anena dharmama#ha#tmyam% 59 anena dhya#nama#tren%a 87 anena dhya#navajren%a dus%pu#ro'pi 54 anena dhya#navajren%a dus%pu#ro'pi 55 anena dhya#navajren%a mantra#ra#dhana 81 anena pra#pnuya#dbodhim% 33 anena buddhama#ha#tmyam% 58 anena bodhima#pnoti 113 anena vajrama#rgen%a 97 anena vajrama#ha#tmyam% 58 anena vajrayogena 114 anena hanyate va#pi 78 antariks%agatam% cintet 131 antariks%agatam% vajram 54 antarddha#nam% balam% vi#ryam 95 antarddha#na#daya: siddha#: 131 antarddha#na#disam%siddhau 100 antarddha#nes%u sarves%u 45 antraman~ja#rudhira#dyam% 56 annam% va# athava# pa#nam% 113 anyatha# bha#vana# tes%a#m% 110 anyena dhya#navajren%a 54 anyonyaves%t%ana#ka#ram% 44 abhaktiva#dina: sattva# 51 abhava#: sarvadharma#ste 9 abha#ve bha#vana#bha#vo 8 abhis%ekam% katham% deyam% 122 abhis%ekam% tada# tasya dadya#t 97 @148 abhis%ekam% tada# tasya buddha- 55 abhis%ekam% tridha# bhedam% 129 abhis%ekam% maha#vajra 97 abhedyam% sarvabuddha#na#m% 40 amita#ni sama#dhi#ni 58 amita#yurmaha#bimbam% 95 amita#yurmaha#mudra#m% 92 amoghavajra sam%buddha- 103 aridva#re'thava# gra#me 73 ala#bhe sarvama#m%sa#na#m% 44 ava#cya#tmaka# dharma#: 125 avijn~a#na#tmaka# dharma#: 125 avina#s*amavijn~eyam% 125 avina#s*a#tmaka# dharma#: 125 as%t%apatram% maha#padmam% 86 as%t%amam% ca dviti#yam% ca 123 asama#hitayogena 126 asr%kpis*ita#ha#ra#: 105 astamite tu vajra#rke 77 aham% vajradhara: s*ri#ma#n 52 aho guhyapadam% s*res%t%ham% 75 aho dharma aho dharma 16 aho buddha aho dharma 9 aho buddhanayam% divyam% 48 aho vajra aho vajra 109 aho samantabhadrasya ka#ya- 120 aho samantabhadrasya kr%pa# 137 aho sudurlabhamidam% 220 aho suvismayamidamaho guhya- 80 aho suvismayamidamaho s*a#nta 120 aho svabha#vasam%s*uddham% 85 aho hi samantabhadrasya 8 aho hi sarvabuddha#na#m% dharma 103 aho hi sarvabuddha#na#m% bodhi- 3 @149 a# a#:ka#ragut%ika#m% dhya#tva# 42 a#ka#s*aka#yasambhu#ta 16 a#ka#s*adha#tumadhyastham% bha#vayeccakra 82 a#ka#s*adha#tumadhyastham% bha#vayeccandra 44 a#ka#s*adha#tumadhyastham% bha#vayet jn~a#na 26 a#ka#s*adha#tumadhyastham% bha#vayetpadma 29 a#ka#s*adha#tumadhyastham% bha#vayetpadma 19 a#ka#s*adha#tumadhyastham% bha#vayedbuddha 35 a#ka#s*adha#tumadhyastham% bha#vayedbuddha 32 a#ka#s*adha#tumadhyastham% bha#vayedbuddha 29 a#ka#s*adha#tumadhyastham% bha#vayedbuddha 29 a#ka#s*adha#tumadhyastham% bha#vayet ratna 19 a#ka#s*adha#tumadhyastham% bha#vayet ras*mi 29 a#ka#s*adha#tumadhyastham% bha#vayet samaya 29 a#ka#s*adha#tumadhyastham% bha#vayet su#rya 18 a#ka#s*adha#tumadhyastham% vajraman%d%ala 12 a#kr%s%ya parama#stren%a cittam% 133 a#kr%s%ya parama#stren%a das*a 131 a#greyaman%d%alastham% tu 56 a#ca#rya hr%daye dhya#tva# 113 a#ca#ryanindanapara# naiva 15 a#ca#rya nindanapara# maha# 72 a#tmamadhyagatam% kr%tva# 133 a#tmavanman%d%alasr%s%t%i: 135 a#dars*a vi#n%a#m% s*an*kham% ca 129 a#dars*amiva sambhu#tam% 58 a#nantaryaprabhr%taya: 15 a#bha#sayati vajra#tma# 45 a#ra#modya#navividha#n 88 a#layam% sarvabhaks%ya#n%a#m% 98 a#likhet pu#rvadva#re tu 14 a#ves*anavidhim% sarva 81 @150 i iti dharmodayajn~a#nam% 127 iti buddha# vibha#gena 135 idantat samaya#gra#myam% 39 idantat sarvabuddha#na#m% trika#ya# 29 idantat sarvabuddha#na#m% mantra 33 idantat sarvabuddha#na#m% rahasyam% 20 idantat sarvabuddha#na#m% va# 29 idantat sarvabuddha#na#m% vidya# 129 idantat sarvamantra#n%a#m% ka#ya 27 idantat sarvamantra#n%a#m% ki#lanam% 75 idantat sarvamantra#n%a#m% guhyatattvam% 102 idantat sarvamantra#n%a#m% guhyam% trika#ya 51 idantat sarvavajra#n%a#m% 129 idantat sarvasiddhi#na#m% 44 indrani#laprabha#ka#ram 11 iyam% sa# dharmata# s*uddha# 16 i# i#tis*copadrava#n roga#n 135 u ucca#rayan spharedvajram% 49 uttis%t%hanti bhayatrasta#: 82 utpattikramasambandham% 123 upasa#dhanaka#le tu 135 upasa#dhanasiddhyagre 46 upeya: sarvabuddha#na#m% 135 ulu#kai: ka#kagr%dhrais*ca 84 us%n%i#s%a: sarvasiddhi#na#m% 100 e ekayoga kr%pa#bhyasta#m% 130 ekalin*gaika vr%ks%e va# 73 eka#ks%aram% mahos%n%i#s%am% 57 ebhirvajracatus%ken%a 131 ebhi: stotrapadai: s*a#ntaistanu 139 ebhi: stotrapadai: s*a#ntai: sarva 103 @151 evam% kr%tena sa#nnidhyam% trivajra# 94 evam% kr%tena sa#nnidhyam% svayame 93 evam% dves%am% ca moham% ca 128 evam% buddho bhavet s*i#ghram% 101 es%o hi sarvakrodha#na#m% 91 es%o hi sarvabuddha#na#m% 97 ai aika#ram% stobhanam% proktam% 82 o om%ka#ram% caks%urgatam% dhya#tva# 98 om%ka#ram% jn~a#nahr%dayam% 34 om%ka#ragut%ika#m% dhya#tva# 41 au aurasa#: sarvabuddha#na#m% 28 ka katham% kurvanti na#na#tvam% 122 kathama#jn~a#m% prayacchanti 122 kapa#lam% nirvran%am% pra#pya 66 kapa#lam% paripu#rn%am% va# 73 kapa#la#sthidhu#patailavasaya# 106 karn%ika#rasya kusumam% 26 kartavyam% mantrasiddhe ca 96 kartavyam% siddhivajren%a 81 karpu#rakun*kumairyukta#m% 80 karpu#racandanairyukta#m% 80 karmavajramaha#di#ptam% 78 kalas*a#bhis%ekam% prathamam% 129 kalpakot%isahasre'pi 135 kalpodda#hamaha#cakram% 71 ka#mam% cittamiti proktam% 124 ka#madha#tusthita#m% kanya#m% 80 ka#madha#tvi#s*varo loke 20 ka#mayet pratidinam% vajri# 107 ka#ma#rtham% vihvali#bhu#ta#n 49 @152 ka#yavajram% prabha#vitva# 109 ka#yavajra#bhisambodhim% 49 ka#yavajro bhavet brahma# 105 ka#yava#kcittanidhyapte: 18 ka#yava#kcittanilaye 55 ka#yava#kcittavajrasya 11 ka#yava#kcittavajra#n%a#m% ka#ya 31 ka#yava#kcittavajra#n%a#m% ka#ya 101 ka#yava#kcittavajra#n%a#m% ka#ya 137 ka#yava#kcittavajra#n%a#m% mukut%e 107 ka#yava#kcittavajra#n%a#m% samayo 104 ka#yava#kcittavajren%a amita#yu: 37 ka#yava#kcittavajren%a ka#ya 122 ka#yava#kcittavajren%a ka#ya 129 ka#yava#kcittavajren%a bhedya# 124 ka#yava#kcittavajren%a ratna 37 ka#yava#kcittavajren%a vajra 38 ka#yava#kcittavajren%a vairocana 38 ka#yava#kcittavajren%a#dvayi#karan%a# 135 ka#yava#kcittavajren%a man~ju 40 ka#yava#kcittavajrastu 53 ka#yava#kcittasam%yogam% 28 ka#yava#kcittasam%yogam% trivajra# 28 ka#yava#kcittasam%s*uddha 16 ka#yava#kcittasam%siddha#: 100 ka#yava#kcittasam%siddhau 24 ka#yava#kcittasamayam% cu#rn%itam% 87 ka#yava#kcittasamayam% maha# 110 ka#yava#kcittasambhogam% 114 ka#yava#kcittasausthityam% pra#pya 21 ka#yava#kcittasausthityam% bhavati 11 ka#yasvabha#vam% ka#yena 51 ka#ya#ks%aramanutpannam% 108 ka#yikam% trividham% sarvam% 106 ka#rayetta#tha#gatim% bha#rya#m% 101 @153 ki#dr%s*am% siddhisa#ma#nyam% 122 ki#lanam% sarvabuddha#na#m% 75 kut%ha#ram% pa#n%au vibha#vitva# 78 kun%d%ala#mr%tavajren%a 74 kulabhedena sarves%a#m% 110 kulamanvayama#khya#tam% 124 kula#na#m% sarvamantra#n%a#m% 48 kula#nusmr%tiyogena 22 kr%tva# tu gr%hyate s*i#ghram% 83 kr%tva# pratikr%tim% tasya 135 kr%s%n%aru#padharam% ti#ks%n%am% 62 kr%s%n%asarpam% maha#kru#ram% 84 kekaram% vikr%tam% kruddham% 62 kramadvayamupa#s*ritya 127 kru#ram% vikr%tam% sam%kruddham% 113 kru#ram% vikr%takes*a#gram% 61 kru#ra# ma#nabhara#kra#nta# 105 krodha#ka#ram% trivajra#gra#n 53 krodha# dves%a#laye ja#ta#: 50 krodha#n sama#likhed dva#ri 91 kles*avajra#vr%te s*uddhe 125 ks%uttr%s%a#dyairmaha#kles*ai: 98 kha khat%ika#n*ga#ra#dibhirlekhya 85 khat%ika#n*ga#ren%a likhet sarpa 85 khadha#tum% locana#grais*ca 55 khadha#tum% vin%mu#travajren%a 107 khadha#tum% vimalam% s*uddham% 8 khadha#tum% vis%asampu#rn%am% 67 khadha#tum% saburvaddhaistu paripu#rn%a 53 khadha#tum% sarvapaks%in%yai: 100 khadha#tu padmamadhyastham% 42 khadha#tu paripu#rn%am% tu 84 khadha#tu bhavanam% ramyam% 55 khadha#tu madhyagam% cakram% 52 @154 khadha#tu madhyagam% cintet dharma khadha#tu madhyagam% cintet vajracandra# 55 khadha#tu madhyagam% cintet vajraman%d%ala 58 khadha#tu madhyagam% cintet s*a#nti 55 khadha#tu madhyagam% cintet svaccha 58 khadha#tu madhyagam% dhya#tva# 36 khadha#tu madhyagam% vajram% 51 khadha#tu madhyagatam% kr%tva# 129 khadha#tu madhyagatam% cintet asthi 113 khadha#tu madhyagatam% cintet catu 112 khadha#tu madhyagatam% cintet buddha 37 khadha#tu madhyagatam% cintet buddha 37 khadha#tu madhyagatam% cintet buddha 37 khadha#tu madhyagatam% cintet buddha 38 khadha#tumapi nis*ces%t%a 82 khadha#tu ratnamadhyastham% 42 khadha#tu vajramadhyastham% 42 khadha#tu samabhu#tes%u 40 khadha#tu samayamadhyastham% 43 khadha#tu svacchamadhyastham% 42 khabha#vam% khamukham% s*a#ntam% 135 khaman%d%ala sama#ru#d%ham% 133 khavajram% ra#ks%asai: kru#rai: 56 khavajradha#tumadhyastham% caturasram% 100 khavajradha#tumadhyastham% bha#vayet dharma 39 khavajradha#tumadhyastham% bha#vayet vajra 39 khavajradha#tumadhyastham% bha#vayet svaccha 39 khavajranetri#m% maha#ra#jn~i#m% 57 khavajramadhyagam% cintet cakra 59 khavajramadhyagam% cintet candra 59 khavajramadhyagam% cintet dharma 59 khavajramadhyagam% cintet dharma 58 khavajramadhyagam% cintet dharma 59 khavajramadhyagam% cintet buddha 38 khavajramadhyagam% cintet buddha 52 @155 khavajramadhyagam% cintet man%d%alam% 34 khavajramadhyagam% cintet ma#hendra 55 khavajramadhyagam% cintet vajra 35 khavajramadhyagam% cintet siddha 60 khavajramadhyagam% cintet su#rya 60 khavajramadhyagam% cintet su#rya 60 khavajramadhyagam% cintet su#rya 60 khavajramadhyagam% cintet su#rya 61 khavajramadhyagam% cintet su#rya 61 khavajramadhyagam% cintet su#rya 61 khavajramadhyagam% cintet su#rya 62 khavajramadhyagam% cintet su#rya 62 khavajramadhyagam% cintet su#rya 62 khavajramadhyagam% cintet su#rya 62 khavajramadhyagam% cintet svaccha 35 khavajramadhyagam% dharma 53 khavajramadhyagatam% cintet buddha 98 khavajramadhyagatam% cintet buddha 99 khavajramadhyagatam% cintet buddha 99 khavajramadhyagatam% cintet man~ju 98 khavajramadhyagatam% cintet su#rya 99 khavajramadhyagatam% cintet hri#:ka#ram% 95 ga gan*ga#va#lukasam%khyais*ca 45 gan*ga#va#lukasama#n buddha#n 45 gan*ga#va#lukasamai: kalpai: 45 gan*ga#va#lukasamai: ka#ryai: 45 gan*ga#va#lukasamai: ks%etrai: ka#ya: 45 gan*ga#va#lukasamai: ks%etrai: ye 45 gan%d%apit%akalu#ta#s*ca 86 gandham%jn~a#tva# tu trividham 21 guhyatantres%u sarves%u 132 guhyetyatra kimucyeta 121 gr%hi#ta#jn~a#n tata: krodha#n 136 goma#m%sahayama#m%sena 82 @156 goma#m%sena ca sam%yukta#m% 79 gorika#m% khat%ika#m% va#pi 71 grahan%am% ra#gan%am% caiva 125 ca cakram% vajram% maha#padmam% 56 cakrapadmakara#bhya#m% tu 32 cakrapadmamaha#vajrai: 70 cakramadhyagatam% stha#pya 115 cakravajramaha#meghai: 12 cakra#di#na#m% vis*es%en%a 19 can%aka#sthi prama#n%am% tu 19 can%d%a#laveguka#ra#dya# 15 can%d%a#las*va#nayoga#di#n 88 caturtham% s%od%as*am% caiva 123 caturdas*ya#m% tatha#s%t%amya#m% 78 caturbhis*codana#gi#tai: 134 caturbhogasama#yuktam% 127 caturvidhamupa#yantu 131 catus%pathaika vr%ks%e ca 115 catus%pathaika vr%ks%e va# 43 catu: sandhya prayogen%a 46 catu: stha#na prayogen%a 86 catu#ratnamayam% caityam% 26 ca#ruvaktra#m% vis*a#laks%i#m% nat%a 76 ca#ruvaktra#m% vis*a#la#ks%i#m% na#na# 59 ca#ruvaktra#m% vis*a#la#ks%i#m% na#na# 60 ca#ruvaktra#m% vis*a#la#ks%i#m% ni#lo 59 cittam% tatha#gatam% buddham% 10 cittam% tatha#gatam% s*res%t%ham% 16 cittam% ratnamiti khya#tam% 124 cittanidhyaptinaira#tmyam% 18 cittavajradhara: s*ri#ma#n 47 cittavajradharo ra#ja# 15 cittava#kka#yavajraistu 126 cittasamayasam%bodhi: 49 @157 cintayetpurato mantri# 84 caityam% ca sarvabuddha#na#m% 129 caityakarma na kurvi#ta 114 codanam% ca katham% na#tha#: 121 ja japam% tu sr%s%t%i sam%ha#ram% 126 japam% va# jalpanama#khya#tam% sarva 126 japam% va# lin*gama#kramya 136 japamityatra kim% jn~eyam% 121 japena#s%t%as*atena#yam% 68 ja#pama#traprayogen%a 68 ja#mbu#nada prabha#ka#ram% 11 jihva# vajraprayogen%a 44 jihva#samayavajra#gre 44 jn~a#nasiddhistada# tasya 134 jn~a#nenamudrita# bhonti 137 jn~a#nodadhim% striyam% stha#pya 26 jha jhat%iti jn~a#na nis%patti: 133 t%a t%akkira#jam% maha#krodham% 57 t%akkira#ja#daya: s%at%ka#: 126 ta tata: pravr%tti sambuddha#: vo 87 tata: sarvaprayogen%a 136 tatredam% sarva tatha#gatamantra 78 tatredam% svaka#yava#k citta 101 tattvam% katividham% proktam% 121 tattvam% pan~cakulam% proktam% 123 tatha#gatamaha#bha#sa#m% 22 tadeva vidhi sam%yogam% 76 tanmano mananam% khya#tam% 126 tasma#t samayavidha#najn~o 93 tasya pa#tam% tata: kr%tva# 135 tasyamadhye maha#cakram% 92 tasya madhye likhetvajram% 14 @158 tasya#bhyantaratas*cakram% alikhet pari 13 tasya#bhyantaratas*cakram% alikhet vidhi 91 ta#m% ta#m% tacchaktika#m% pra#pya 22 ta#m%stu sam%spha#rya sambodhya 128 ta#meva devata#m% vidya#m% 129 ta#lapatre'thava#nyatra 73 tis%t%het trikalpasamayam% 41 ti#ks%a#jva#la#rcirvapus%am% 63 tr%ti#yam% pri#ti san*ka#s*am% 132 tejora#s*i jayos%n%i#s%am% 58 tena tasya na pa#pam% sya#t 137 trikalpa#sam%khyeyastha#nam% 54 trika#lasamaye pu#ja# 93 trimukham% ra#gin%am% cintet 56 trimukham% vajrin%am% cintet 56 trimukham% vairocanam% cintet 56 trimukham% sphulin*gagahanam% 57 triyogamantrapurus%am% 43 trivajram% tatha#gatam% s*uddham% 17 trivajraka#yamantraistu 96 trivajrasamayam% tattvam% 49 trivajrasamaya sidhyartham% 44 trivajra#ks%a#mantra#grai: 34 trividham% ka#yava#k cittam% 122 trividham% sphuran%am% ka#ryam% 48 tris*u#lam% vajrasamayam% 113 tris*u#lajn~a#na#n*kus*a#daya: 43 traidha#tukapatheramye 110 traidha#tukamaha#pu#jyo 41 traidha#tukamaha#sattvai: 88 traidha#tukasamutpanna#: 128 traidha#tukasthitam% sarvam% 85 traidha#tukasthita#m% sarva#m% 105 traidha#tukasthita#nsarva#n 51 tryadhvasamayasambhu#tam% 51 @159 tryadhvasamayasambhu#ta#n 52 tvam% vajraka#ya bahusattva 117 tvam% vajraka#yasamaya#gra 117 tvam% vajracitta bhuvanes*vara 117 tvam% vajrava#ca sakalasya 117 da dam%s%t%ra#mudra#m% tato baddhva# 78 dadanti bhaya sam%trasta#: 101 dada#di ca prahr%s%t%a#tma# 56 dadya#tpratidinam% pra#jn~o 26 dadya#tspars*asama#yogam% 27 dadya#dvai sarvabuddha#na#m% 26 dars*anam% ca dvidha# ya#vat 133 dars*anam% tu kr%te'pyevam% 134 dars*anam% yadi s%an%ma#sai: 134 das*akus*ala#n karmapatha#n 104 das*adik sam%sthita# buddha#: 47 das*adik sam%sthita# buddha#: 47 das*adik sam%sthita# buddha#: 47 das*adik sarvabuddha#na#m% ka#ya 72 das*adik sarvabuddha#na#m% ks%etrastham% 88 das*adik sarvabuddha#na#m% buddha 96 das*adik sabbuddha#na#m% vajra 87 das*adik sarvasattva#na#m% 84 das*a#na#mindriya#n%a#ntu 132 das*a#ram% cakrama#pi#tam% 127 dinatrayamidam% ka#ryam% 77 dina#ni sapta paks%am% ca 46 dus%karairniyamaisti#vrai: 21 dus%t%avajra vis%a#di#ni 86 des*ana# ka#yiki# tes%a#m% 104 dos%o dos%opabhogena 125 dvayendriya prayogen%a juhuya#t 96 dvayendriyaprayogen%a sarva#sta#n 77 @160 dvayendriyaprayogen%a svas*ukra#di 114 dvayendriyasama#patya# kros*varam% 23 dvayendriyasama#patya# vajrasattvam% 23 dvayendriyasama#patya# svaretastu 23 dvayendriyasama#patya# buddhabimbam% 22 dvayendriyasama#patya# buddhabimbam% 23 dvayendriyasama#patya# buddhasiddhim% 22 dvayendriyasama#patya# vajradharma 22 dvayendriyasama#patya# vajrasattvam% 23 dva#das*ahastam% prakurvi#ta 13 dva#das*a#bdika#m% kanya#m% 76 dva#das*a#bdika#m% sam%pra#pya 24 dves%amohamaha#ra#gai: 121 dves%o mohastatha#ra#ga: 4 dves%avajrodbhavam% cittam% 49 dha dharmacakragatam% ka#yam% 88 dharmajn~a#na#karam% divyam% 59 dharmapus%t%i balam% nityam% 65 dharmaman%d%alamadhyastha 34 dharmava#kya sama#ru#d%ho 35 dharmo vai va#kpatha: s*ri#ma#n 47 dha#tubhu#ta#m% maha#ra#jn~i#m% 110 dha#ran%a#nubala#nnityam% 133 dhya#tva#vis%a#grasamayam% 84 dhya#tva# svatantrapurus%am% 36 dhya#najn~a#nam% sama#padya 136 dhya#navajraprayogen%a 74 dhya#navajren%a sama#da#nam% 54 dhya#navajren%a sarves%a#m% 134 dhya#yanti ye imu 138 dhvaja#mr%tamaha#ra#ja 54 na nagare va#'pyathava# gra#me 54 namaste sarvaka#yebhya: 136 @161 navena suvis*uddhena 13 na#na# praharan%ahasta#gra#n 52 na#nyopa#yena buddhatvam 130 na#s*aka: sarvadus%t%a#na#m% 78 na#sa#gre sars%apam% cintet 18 nigraha#nugraham% karma 137 nirodhakrodhacakren%a 63 nirodhavajragatam% citte 39 nirodhavajragate citte 133 nirodhavajrara#jena 72 nirmitam%jn~a#navajren%a 35 nirvikalpa#tmaka# dharma#: 125 nirvikalpa#rthasambhu#ta#m% 15 nis*ca#rya pin%d%aru#pen%a 132 nis*citya yogato mantri# 126 nis%pa#dana#disamayai: 35 nis%pa#dayet maha#yaks%am% 99 nis%pa#dya dves%acakram% tu 128 nis%pa#dya man%d%alam% tatra 135 nis%pa#dya mohacakram% tu 128 nis%pa#dya ra#gacakram% tu 128 ni:seka#ddves%adha#ra#bhidves%a 130 ni:seka#dra#gadha#ra#bhi: 130 ni:seka#nmohadha#ra#bhi: 130 ni:svabha#ves%u dharmes%u 89 ni#ladan%d%am% maha#krodham% 57 ni#lotpaladala#ka#ram% 19 ni#lotpaladala#ka#ra#m% 76 nya#sam% kalas*avajra#n%a#m% 94 pa paks%amekamidam% dhya#nam% 98 pan~cakam% trikulam% caiva 123 pan~caka#magun%ai: pra#jn~a: (svaccha#m%) 26 pan~caka#magun%airbuddha#n 17 pan~caka#ma#: sama#sena 132 pan~cajn~a#nairadhis%t%ha#na#t 131 @162 pan~camam% navamam% caiva 123 pan~camantu sada#lokam% 133 pan~cabuddhamaha#ra#jam% 94 pan~cabuddha#n vidha#nena 99 pan~cabuddha#s*ca sarvajn~a#: 101 pan~caman%d%ala cakren%a 76 pan~caras*miprabham% di#ptam% 79 pan~caras*miprabha#ka#ram% 12 pan~caras*miprabhodyota#m% 113 pan~caras*mimaha#medha#n 35 pan~caras*misama#ki#rn%am% 11 pan~cavarn%am% maha#ratnam% 12 pan~cavarn%a maha#vajram% 35 pan~cavim%s*ati bhedena 94 pan~cavi#ryam% tatha# bhaks%yam% 131 pan~cas*u#lam% maha#vajram% pan~ca 38 pan~cas*u#lam% maha#vajram% bha#vayet 32 pan~cas*u#lanives*ena 75 pan~caskandha#: sama#sena 111 pan~castha#nes%u mantrajn~a: 98 pan~cas*eyis*ca vetis*ca 124 pan~copaha#rapu#ja#grai: pu#janam% 113 pan~copaha#rapu#ja#graidevata#m% 26 padmam% pan~cavidham% jn~a#tva# 26 padmam% vajram% tatha# khan*gam% 26 padmam% svamantravajren%a 41 padmaman%d%alasan*ka#s*am% 12 padmara#gaprabha#ka#ram% 12 padma#ntakr%t katham% na#ma 121 parisphut%am% tu vijn~a#ya 14 parisphut%am% vidha#nena 92 parvata#gres%u ramyes%u 81 parvates%u ca ramyes%u 95 parvates%u viviktes%u 38 pas*cimena maha#padmam% 14 @163 pas*cimena likhetpadmam% 14 pas*cimena#likhetpadmam% 14 pas*yanti sa#dhaka# nityam% 87 pa#n%au ni#lotpalam% cakram% 59 pa#n%au prabha#vayetcakram% 59 pa#n%au prabha#vayet vyaktam% 60 pa#n%au pa#n%i: prada#tavya 130 pa#tanam% ka#yava#kcitte 99 pa#tanam% vajrasu#trasya 92 pa#tayetpratikr%tau tasya 136 pa#tayet vidhivat sarva#n 113 pa#rus%yavacana#yaistu 29 pa#lanam%sarvavajraistu 126 punastu sam%spharet buddha#n 53 pus%pamityatra kim% jn~eyam% 121 pus%pamityabhidhi#yante 129 pu#ja#m% tatha#gati#m% s*res%t%ha#m% 25 pu#rn%a#m% vajra#hutim% dadya#t 94 pu#rvakon%e likhennetram% 14 pu#rven%akr%takarmen%a 136 pu#rven%a tu maha#cakram% 14 pr%thivi# locana# khya#ta# 111 pais*unyaks%i#rita#ha#ra#: 105 prakars%akr%tavijn~a#nam% 124 prakr%ti prabha#svaram% sarvam% 24 prakr%ti prabha#svara#: dharma#: 9 prakr%ti prabha#svara#: sarve 24 prakr%tis*ca#kr%terhetu: 123 prajn~a#jn~a#nam% tr%ti#yam% tu 129 prajn~opa#yasama#patti: 123 prajn~opa#yasama#patya# 133 pratyaham% vajras*is%yasya 74 pratyaham% vajras*is%yasya 94 pratya#ha#rastatha#dhya#nam% 132 prathamam% mari#cika#ka#ram% 133 @164 prathamam% s*u#nyata#bodhim% 132 prada#nam% haran%am% caiva 128 pran%amanti maha#buddha#: 88 prabandham% tantrama#khya#tam% 123 pra#n%akairvis%t%hasambhu#tai: 80 pra#pya kanya#m% vis*a#la#ks%i#m% 25 pra#pyante buddhajn~a#na#ni 48 pra#vr%tya lin*gam% ca#kramya 72 priyo bhavati buddha#na#m% 20 pri#n%anam% sarvabuddha#na#m% 44 preran%am% ras*misan~ca#ram% 129 pha phalena hetuma#mudrya 127 ba bandhitam% ta#d%itam% tena 136 bimbam% tatha#gatamayam% 27 bimbam% svamantravajrasya 51 bi#ja#ks%arapadam% proktam% 129 buddham% va# vajrasattvam% va# 98 buddhaka#yadhara: s*ri#ma#n 46 buddhaman%d%alamadhyastham% ka#ye 39 buddhaman%d%alamadhyastham% vajra#ks%obhyam% 39 buddhavajratrika#yes%u 70 buddhavajramaha#sainyam% 65 buddhava#kka#yayogena 70 buddha#s*ca tryadhvasambhu#ta#n 52 buddha#m%s*ca bodhisattva#m%s*ca 107 buddha#na#m% ka#yava#kcittam% 49 buddha#na#m% s*a#ntijanani# 64 buddha#nusmr%ti san~codya 22 buddha#bhijn~a#grasamayai: 36 buddha#s*ca tryadhvasambhu#ta#: 48 buddha#s*ca bodhisattva#s*ca krodha 129 buddha#s*ca bodhisattva#s*ca mantra 21 buddha#s*ca bodhisattva#s*ca mantra 32 buddha#strika#yavarada#: 52 @165 buddhais*cabodhisattvais*ca abhis%iktam% 88 buddhais*cabodhisattvais*ca pan~caka#ma 88 buddhais*cabodhisattvais*ca paripu#rn%am% 55 buddhais*cabodhisattvais*ca paripu#rn%am% 84 buddhais*cabodhisattvais*ca pu#jyama#no 36 buddho dharmadharova#pi 77 buddho vajradhara: s*a#sta# 85 buddho vajradharova#pi 56 buddho va# vajradharmo va# 47 bodhicittavis*a#la#ks%a 25 bodhicitteti kim% jn~eyam% 121 bodhijn~a#na#grasampra#ptam% 87 bodhinaira#tmya bi#jena ni 126 bodhivajra#bhisambhu#ta#: 137 bodhivajren%a buddha#na#m% 97 brahmaks%atriyavais*ya#na#m% 76 brahmarudra#dayo deva#: 40 brahmendrarudradeva#na#m% 71 bha bhagam% man%d%alama#khya#tam% 128 bhaks%yam% va# athava# vis%t%ham% 79 bhajane ka#yavajrasya 108 bhavenman%d%alapadam% tasya 92 bhasmodaka#rdragatam% vastram% 72 bha#vani#yam% vidha#nena ripu#n%a#m% 72 bha#vayitva# sama#sena 11 bha#vayet dhamemegha#nvai 55 bha#vayennirodhacakren%a 127 bha#s%ate man%d%alam% ramyam% 13 bha#s%ate samayam% tattvam% 28 bha#s%ate sarvasiddhi#na#m% 109 bha#s%asva bhagavan tattvam% 3 bha#s%asva bhagavan tattvam% 31 bha#s%asva bhagavan ramyam% 48 bha#s%asva bhagavan sa#ram% 8 @166 bhiks%a#s*ina# na japtavyam% 21 bhu#rjapatra#dis%u cakram% 115 ma man~jus*ri#samayasambhogam% 36 man%d%alamabhis%ekam% ca 128 man%d%u#kavr%s*cika#di#ni 85 madena bhidyate varn%am% 134 madhya#hne ardhara#tre va# 77 madhye vajram% vibha#vitva# 78 madhye vairocanapadam% 91 manovajramayam% sarvam% 106 mantranidhyaptika#yena 18 mantra#ks%arapadam% datva# 97 mantra#ks%arapadai: samyak 115 mantren%abhidyate carma vidya# 134 marakataprabha#ka#ram% 11 maha#cakrakulam% dhya#tva# 42 maha#t%avi#prades*es%u phalam% 40 maha#t%avi#prades*es%u vijanes%u 46 maha#dbhutes%u dharmes%u 30 maha#padmakulam% dhya#tva# 43 maha#balam% maha#vajram% 57 maha#man%d%alacakren%a 51 maha#ma#m%sasamaya#gren%a 44 maha#ma#m%sena sam%yukta#m% 79 maha#ma#m%sena sarves%a#m% 82 maha#ratnakulam% dhya#tva# 42 maha#vajram% sama#dha#ya 36 maha#vajrakulam% dhya#tva# 42 maha#s*u#lairmaha#vajrai: 95 maha#samayakulam% dhya#tva# 43 maha#samayatattvam% vai 36 maha#sa#dhanaka#le ca 135 maha#sa#dhanaka#les%u 46 ma#m%sa#ha#ra#dikr%tya#rtham% 19 @167 ma#taram% buddhasya vibho: 15 ma#tr%bhagini#putri#s*ca 15 ma#nus%a#sthimayam% ki#lam% 74 ma#ran%am% ji#vanam% caiva 128 ma#hendraman%d%alam% dhya#tva# 57 mukut%e'ks%obhyasamayam% 60 mukut%e'ks%obhyasamayam% 61 mukut%e'ks%obhyasamayam% 61 mukut%e'ks%obhyasamayam% 61 mukut%e'ks%obhyasamayam% 62 mukut%e'ks%obhyasamayam% 62 mukut%e'ks%obhyasamayam% 62 mukut%e'ks%obhyasamayam% 63 mukut%e'mitasambuddham% 61 mukut%e vairocanapadam% 60 mudgaram% dhya#nayogena 78 mudgaren%a pracan%d%ena 84 mudra#bhedena sarves%a#m% 71 mudritam% mudraya# sarva 129 mr%s%a#va#dam% vajrapadam% 29 moks%ama#rga pran%eta# ca 25 moha iti kimucyeta 121 mohacittodadhim% bha#vyam% 128 mohama#tren%a yatkarma 104 mohasamayasambhu#ta#: 50 mohodves%astatha# ra#ga: 125 mohomohopabhogena 125 ya yam% tryadhvavajramudayam% 138 ya: prabhu#tamimam% yogam% 39 yaks%in%i# mantratantra#n%a#m% 81 yaccittam% sarvasattva#na#m% 23 yatka#yam% mantravajrasya 24 yatka#yam% sarvabuddha#na#m% 23 yathaivahr%dyadhis%t%ha#nam% 127 @168 yadabhilas%ati cittena 41 yadeva vajradharmasya 23 yadeva#ks%arapadamis%t%am% 86 yadru#pavedanasam%jn~a 138 yanmohadves%atatha 138 yas*cedam% bha#vayetkas*cit 110 yas*cemam% samayam% raks%et 104 yasya vajradhara#grasya 92 ya#ma#ntakam% maha#krodham% 57 ya#vanta: sattvasambhu#ta#: 105 ya#vanta: sarvasamaya#: 111 ya#vanto mantrapurus%a#: 33 ye des*ayanti ca 139 ye paradravya#bhirata#: 15 ye bha#vayanti imu 138 ye sa#dhayantikr%ta 139 yogaman%d%alasambhu#tam% 12 yojanakot%isampu#rn%am% 80 yojanas*atavista#ram% prabhaya# 40 yojanas*atavista#ram% bha#vayet 26 yos%itam% spha#rya navadha# 134 yos%ida#ka#rasam%yogam% 29 ra raks%a#dya#ni tu mantra#n%i 84 raks%a#rtham% sarvamantra#n%a#m% 53 raks%a#vajraprayoges%u 64 ri#ti pri#ti sukhairhars%ai: 128 rati#tyatra kimucyeta 121 ratnaketumaha#mudra#mamita#yu: 11 ratnadhigiti kim% tatra 121 ratnara#jasuga#mbhi#rya 103 ras*mina# sarvavajra#n%a#m% 129 rasam% jn~a#tva# tu trividham% 22 ra#ks%asa vya#lakru#d%es%u 66 ra#ks%asairvividhai: kru#rai: 84 @169 ra#gadves%amohavajra 25 ra#gavajrapadam% guptam% idam% 101 ra#gavajrodbhavam% va#cam% 49 ra#ge ra#gamayam% vajra 127 ra#go ra#gopabhogena 125 ripusantra#sanasamaye 54 ru#pam% vijn~a#ya trividham% 21 ru#pavajra#daya: s%at%ka# 126 ru#pas*abdarasa#di#na#m% 22 ru#pas*abda#dayaka#ma#: 127 rekha#m% dada#ti dhya#tva# tu 78 rocana# guru#sam%yukta#m% 80 romaku#pa#gravivarai: 55 la laks%an%am% ra#gama#si#kta 125 laks%yalaks%an%abha#vaistu 124 lin*gam% daks%in%apa#dena 69 lin*gam% pa#dena ca#kramya ra#ks%asai: 73 lin*gara#jikasam%yuktam% vin%mu# 83 lokadha#tus%u sarves%u 33 locana#padasam%bhogovajra 101 locana#m% trimukhi#m% cintet 56 locana#m% ma#maki#m% ca#pi 66 locana#dya# maha#vidya#: 50 va vaktramadhyagatam% cintet 85 vajracakradharam% dhya#tva# 109 vajracaks%urvajras*rotram% 45 vajracatus%t%ayam% karma 51 vajracittasama: s*a#sta# 36 vajradharma maha#bimbam% 81 vajradharma maha#ra#jam% 93 vajrapadmaprayogen%a 130 vajrapadmasama#yogam% 135 vajrapadmasama#yoga#t 131 @170 vajrapa#n%imaha#bimbam% 95 vajraman%d%aladhya#nena 112 vajraman%d%alamadhyastham% 34 vajraras*mimaha#di#ptam% 32 vajralocanabimba#dyai: 81 vajravairocanam% cintet 96 vajrasattvam% maha#kru#ram% 83 vajrasattvam% maha#bimbam% 88 vajrasattvam% vidha#nena 100 vajrasattvam% sama#dha#ya 74 vajrasattvapada#kra#ntam% 70 vajrasattvamaha#jn~a#nam% 97 vajrasattvamaha#ya#na 25 vajrasattvamaha#ra#jam% dhya#tva# 99 vajrasattvamaha#ra#jam% ma#maki#m% 93 vajrasattvasya sarvatra 107 vajrasattva#daya: sarve 81 vajrasattvo maha#ra#ja: 71 vajrasattvo maha#ra#jo 96 vajra#m%s*umiva sajjva#la#m% 22 vajra#n*kus*a maha#bimbam% 70 vajra#calam% maha#krodha: 57 vajra#dhipataya: sarve 50 vajra#mitamaha#ra#ja 103 vajra#mr%tam% maha#krodham% 57 vajrotpaladhara#m% vidya#m% 57 van~canam% tasya na#thasya 137 vas*i#karan%a raks%a#m% ca 133 va#kyakarma kr%tam% kr%tsnam% 106 va#kyasamayasambodhi: 49 va#gvajra#gra cittebhya idam% 101 va#gvajri#m% ca maha#ra#jn~i#m% 57 va#taman%d%alasam%yoge 70 va#nara#ka#rasamayamathava# 87 va#yavyaman%d%ala#grastham% 43 vim%s*atihastam% prakurvi#ta 92 @171 vikasitajn~a#napadme 74 vicaret samantata: siddho 45 vica#ryedam% sama#sena 18 vijn~a#nam% dves%ama#khya#tam% 124 vijn~a#ya vajrabhedena 46 vin%mu#tram% ca maha#ma#m%sam% 95 vin%mu#trapan~casamayai: 40 vin%mu#trarudhiram% bhaks%et 106 vin%mu#tras*ukrarakta#di#n 14 vin%mu#tras*ukrarakta#na#m% 110 vin%mu#tras*ukrasamayai: 92 vin%mu#trasamayam% bhaks%et 77 vin%mu#trasamaya#dyena 76 vin%mu#trasamaya#dyena 77 vin%mu#tra#rdragatam% vastram% 72 vin%mu#tra#ha#rakr%tya#rtha 19 vitarka ca vica#ram% ca 132 vitastima#tramatikramya 114 vidyaya# vidyate yogam% 127 vidya#dharamaha#kanya#m% 72 vidya#ra#ja#gradharma#n%a#m% 81 vidya#ra#ja#divajra#n%a#m% 129 vidya#ra#jn~i#ti vikhya#ta# 134 vibha#vya yadatusmr%tya# 133 viviktes%u ca ramyes%u 35 vividha#n vajrasambhu#ta#n 88 vis%arudhirasam%yuktam% 77 vis%t%ham% sam%gr%hya vidhina# 79 vis%t%hena saha sam%yukta#m% 79 vistaren%a maya# proktam% 46 vi#ra#n%a#mekavaktra#n%a#m% 127 vedana# ghat%t%ama#na#khya# 124 vairocanam% maha#cakram% 43 vairocanam% vibha#vitva# 28 vairocanaprayogen%a 96 @172 vairocanamaha#bimbam% ka#ya 76 vairocanamaha#s*uddha 103 vyavalokanti varada#: 32 s*a s*aci#m% tatra sthita#m% cintet 70 s*ata#s%t%ava#ra#nucca#rya 73 s*abdam% trividham% vijn~a#ya 21 s*atro: pratikr%tim% kr%tva# cita# 82 s*atro: pratikr%tim% kr%tva# nadi# 83 s*atro: pratikr%tim% kr%tva# vin%mu#tre 83 s*atro: pratikr%tim% kr%tva# s*mas*a#na 82 s*a#ntadharma#grasambhu#tam% 13 s*a#ntike locana#ka#ram% 51 s*a#ntike s*a#ntacittam% tu 136 s*i#ryate dr%s%t%ima#tren%a 78 s*ukren%a sarvamantra#n%a#m% 93 s*ucau vivikte prathivi#prades*e 25 s*r%n%oti mantra#ks%arapadam% 49 s*r%n%vanti ye imu 139 s*va#nama#m%sam% hayama#m%sam% 79 s*va#nama#m%sena sam%yukta#m% 79 s*va#nasamayama#m%sena 44 s%a s%at%trim%s*atsumeru#n%a#m% 40 s%at%trim%s*atsumeru#n%a#m% 41 s%at%trim%s*atsumeru#n%a#m% 41 s%at%trim%s*atsumeru#n%a#m% 95 s%an%ma#sa#n bha#vayet pra#jn~o 19 s%an%ma#senaiva tatsarvam% pra#pnuya#t 101 s%od%as*ahastam% prakurvi#ta 91 s%od%as*a#bdika#m% gr%hya 101 s%od%as*a#bdika#m% sampra#pya 14 sa sam%gra#han%am% iti tatha 138 sam%ska#rastu sada# i#rs%ya#m% 124 @173 sam%haretkr%s%n%asamayam% 86 sam%ha#ram% ca prakurvi#ta 26 sattvadha#tum% sama#sena 107 sattvadha#toranantasya 114 sattva#m%s*ca tryadhvasambhu#ta#n 52 sattva#n das*adiksambhu#ta#n 51 sattva#n das*adiksambhu#ta#n 52 sadasanmadhyamam% khya#tam% 124 saptamam% ca tr%ti#yam% ca das*a 123 sapta#ham% ya#vatkurvi#ta 32 sa bhavettatks%an%a#deva ka#ya 32 sa bhavettatks%an%a#deva bodhicitta 42 sa bhavettatks%an%a#deva bodhisattva 42 sa bhavettatks%an%a#deva man~jus*ri# 79 sa bhavettatks%an%a#deva vajraka#ya 42 sa bhavettatks%an%a#deva vajrasattva 76 sa bhavettatks%an%a#deva vis%odadhi 85 sa bhavettatks%an%a#deva vairocana 79 sa bhavettatks%an%a#deva sarvabuddha 56 sa bhavet trika#yavarado 77 sa bhavet vajradharma#tma# 76 samantabhadra sattva#rtha 10 samayacatus%t%ayam% raks%yam% buddhai: 103 samayacatus%t%ayam% raks%yam% vajra 104 samayacatus%t%ayam% raks%yam% va#kya 104 samaya#kars%an%akulam% 29 samaya#ks%arendravidhina# 24 samayam% s*ra#vayed guhyam% 97 sama#dhivasita#ma#tre 133 sama#dhim% mantrara#jasya 97 samma#nayedimam% loke 20 samyagvidha#nama#rgen%a 75 sarvakarmikamantra#n%a#m% 81 sarvaka#mopabhogais*ca 21 sarvaka#mopabhogaistu 21 sarvakles*aks%ayam% yattat 125 @174 sarvacittes%u ya# carma# 126 sarvatatha#gatakarma 123 sarvatatha#gatam% s*a#ntam% 13 sarvanaira#tmyasambhu#ta 10 sarvabuddhamayam% s*a#ntam% 132 sarvabuddhavigha#tena 136 sarvabuddha#dhipa: s*ri#ma#n 137 sarvaman%d%alapa#rs*ves%u 50 sarvamantraprayoges%u 66 sarvamantra#rthaja#pes%u 48 sarvalaks%an%asampu#rn%am% gr%hya# 81 sarvalaks%an%asampu#rn%a cakra 62 sarvalaks%an%asampu#rn%am% sarva 13 sarvalaks%an%asampu#rn%a#m% sarva#lan*ka#ra 59 sarvalaks%an%asam%s*uddha#m% 76 sarvavajraprayogen%a 80 sarvasattvamaha#cittam% 13 sarvasattva#: samutpanna#: 120 sarvasattvotpa#danakaro na#ma 79 sarvasamayasiddhyagre 45 sarva#ka#ravaropetam% ka#ya 44 sarva#ka#ravaropetam% buddha 43 sarva#ka#ravaropetam% man~ju 71 sarva#ka#ravaropetam% vajra 53 sarva#ka#ravaropetam% sarva# 58 sarva#n%i ca#ruru#pa#n%i 100 sarva#lan*ka#rasampu#rn%am% pi#tam% 99 sarva#lan*ka#rasampu#rn%a# gandha 77 sarva#lan*ka#rasampu#rn%a#m% sarvam% 78 sarva#lan*ka#rasampu#rn%a#m% sura 88 sarve maha#bodhisattva#: prahr%s%t%a#: 122 sarves%a#meva mantra#n%a#m% valim% 93 sarves%a#meva mantra#n%a#m% vajra 94 sarves%a#meva mantra#n%a#m% vajra 94 salila#dragatam% vastram% kr%tva# 72 salila#dragatam% vastram% pra#vr%tya 73 @175 sa#ka#ram% ca nira#ka#ram% 128 sa#dhanam% pratipattis*ca 127 sa#dhanam% sarvasiddhi#na#m% 94 sa#dhu sa#dhu maha#na#tha#: 137 sa#dhu sa#dhu maha#sattva#: 120 sa#dhu sa#dhu maha#sattva#: 137 sa#dhyamasya#pi yaddeham% 135 sa#ma#nyottamabhedena 132 sim%havadviracenmantri# 126 sidhyate paks%ama#tren%a 35 sidhyanti sarvamantra#n%i karma# 130 subha#s%itamidam% tantram% 139 sumbham% jn~a#na#gradharam% 58 suri#m% na#gi#m% maha#yaks%i#m% 102 suvratasya#bhis%iktasya 123 su#trasya pa#tanamidam% 93 su#ryaman%d%alamadhyastham% 95 sr%jettatra sama#sena 19 sevayet ka#maga#n pan~ca 21 seva#jn~a#mr%tenaiva 46 seva#vidha#nam% prathamam% 131 seva#s%ad%an*gayogena 132 seva#samayasam%yogam% 45 skandhavajren%a ya#vanta: 84 stana#ntaram% ya#vacchikha#ntamadhye 25 stri#ru#pamantracakren%a 94 sthiram% tu spha#rayet ratnam% 12 spars*am% jn~a#tva# tu trividham% 22 spars*as*abda#dibhirmantri# 22 spharan%am% ka#yamedhena 49 spharedbuddhapadam% tatra 33 spha#lanam% kut%t%anam% cintet 84 sphuran%am% ca puna: ka#rya 54 sphuran%am% sarvamantra#n%a#m% 50 sphuran%am% sarvavajra#n%a#m% 52 sphuran%antu puna: ka#rya 51 @176 sphulin*gagahanam% kruddham% 61 sphulin*gagahanam% di#ptam% vajra 61 sphulin*gagahanam% di#ptam% sam%kruddha 60 sphulin*gagahanam% di#pta sarpa 60 sphulin*gagahana#ki#rn%am% 28 svaka#yacittavajres%u 87 svakrodhavajrasamayam% 70 svacittam% cittanidhyaptau 88 svaccham% ca tatsvabha#vam% ca 2 svaccham% candranibham% s*a#ntam% 58 svacchaka#yadharam% saumyam% 58 svacchaka#yanibham% kruddham% 59 svadha#tu madhyagam% cintet 58 svapnopames%u dharmes%u 87 svabha#vas*uddhanaira#tmye 109 svabha#venaiva sambhu#ta#: 106 svaman%d%alam% svamantren%a 32 svamantram% bha#vayet khad%gam% 41 svamantram% bha#vayeccakram% 38 svamantram% hr%daye dhya#tva# 133 svamantrapurus%am% dhya#tva# catu: 32 svamantrapurus%am% dhya#tva# sarva 70 svamantren%a prabha#vitva# 40 svamantren%a maha#vajram% 41 svavajram% padmasam%yuktam% 23 svava#n*man%d%alapadam% 92 sva#dhya#m% ca ye imu 139 ha hatama#tre maha#vajre trika#ya# 75 hatama#tre maha#vajre trivajra# 75 hatama#tre maha#sattve 74 hayagri#vam% maha#krodham% 57 haran%am% sarvadravya#n%a#m% 28 hastama#tram% dvihastam% va# 82 hastamudra#m% na vadhni#ya#t 110 @177 hastima#m%sam% hayama#m%sam% 91 hastima#m%sam% hayama#m%sam% 94 hasti samayama#m%sena 44 hu#m%^ka#ram% ka#yava#kcittam% 34 hu#m%^ka#ram% ca om%ka#ram% ca 22 hu#m%^ka#ram% cittajn~a#naugham% 35 hu#m%^ka#ram% ki#lakam% dhya#tva# 54 hu#m%^ka#ra gut%ika#m% dhya#tva# 42 hu#m%^ka#re vajrasattva#tma# 82 hr%dayam% ta#d%ayet tena 32 hr%dayam% tryadhvabuddhebhya: 34 hr%dayam% ya#vat pa#da#nte 74 hr%dayamadhyagatam% su#ks%mam% 32 hr%daye tam% maha#vajram% 86 hr%dimadhyagatam% cakram% 50 hr%dimadhyagatam% khad%gam% 50 hr%dimadhyagatam% padmam% 50 hr%dimadhyagatam% ratnam% 50 hr%dimadhyagatam% vajram% 50 homam% kurvi#ta mantrajn~a: 94 homam% va#pyathava# dhya#nam% 83